Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.131
Core:Dhritarastra sends Pandavas to Varanavrata.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः । अर्थमानप्रदानाभ्यां सञ्जहार सहानुजः ॥१-१३१-१॥
tato duryodhano rājā sarvāstāḥ prakṛtīḥ śanaiḥ । arthamānapradānābhyāṁ sañjahāra sahānujaḥ ॥1॥
[ततः (tataḥ) - then; दुर्योधनः (duryodhanaḥ) - Duryodhana; राजा (rājā) - the king; सर्वाः (sarvāḥ) - all; ताः (tāḥ) - those; प्रकृतीः (prakṛtīḥ) - officials; शनैः (śanaiḥ) - gradually; अर्थमानप्रदानाभ्यां (arthamānapradānābhyām) - through gifts of wealth and honor; सञ्जहार (sañjahāra) - won over; सह-अनुजः (saha-anujaḥ) - along with his brothers;]
Then King Duryodhana gradually won over all those officials through gifts of wealth and honor, along with his brothers.
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः । कथयां चक्रिरे रम्यं नगरं वारणावतम् ॥१-१३१-२॥
dhṛtarāṣṭraprayuktāstu kecitkuśalamantriṇaḥ । kathayāṁ cakrire ramyaṁ nagaraṁ vāraṇāvatam ॥2॥
[धृतराष्ट्र-प्रयुक्ताः (dhṛtarāṣṭra-prayuktāḥ) - appointed by Dhṛtarāṣṭra; तु (tu) - indeed; केचित् (kecit) - some; कुशल-मन्त्रिणः (kuśala-mantriṇaḥ) - skilled ministers; कथयाम् चक्रिरे (kathayām cakrire) - described; रम्यम् (ramyam) - delightful; नगरम् (nagaram) - city; वारणावतम् (vāraṇāvatam) - Vāraṇāvata;]
Some skilled ministers appointed by Dhṛtarāṣṭra described the delightful city of Vāraṇāvata.
अयं समाजः सुमहान्रमणीयतमो भुवि । उपस्थितः पशुपतेर्नगरे वारणावते ॥१-१३१-३॥
ayaṁ samājaḥ sumahānramaṇīyatamo bhuvi । upasthitaḥ paśupaternagare vāraṇāvate ॥3॥
[अयम् (ayam) - this; समाजः (samājaḥ) - assembly; सुमहान् (sumahān) - very great; रमणीयतमः (ramaṇīyatamaḥ) - most delightful; भुवि (bhuvi) - on earth; उपस्थितः (upasthitaḥ) - present; पशुपतेः (paśupateḥ) - of Paśupati; नगरे (nagare) - in the city; वारणावते (vāraṇāvate) - Vāraṇāvata;]
This great and most delightful assembly on earth was held in the city of Paśupati, Vāraṇāvata.
सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे । इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ॥१-१३१-४॥
sarvaratnasamākīrṇe puṁsāṁ deśe manarame । ityevaṁ dhṛtarāṣṭrasya vacanāccakrire kathāḥ ॥4॥
[सर्व-रत्न-समाकीर्णे (sarva-ratna-samākīrṇe) - filled with all jewels; पुंसाम् (puṁsām) - for men; देशे (deśe) - land; मनोरमे (manarame) - pleasing; इति (iti) - thus; एवम् (evam) - in this way; धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - of Dhṛtarāṣṭra; वचनात् (vacanāt) - by the word; चक्रिरे (cakrire) - they made; कथाः (kathāḥ) - narratives;]
Thus, at Dhṛtarāṣṭra's command, they spoke of that land most pleasing to men, filled with all jewels.
कथ्यमाने तथा रम्ये नगरे वारणावते । गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ॥१-१३१-५॥
kathyamāne tathā ramye nagare vāraṇāvate । gamane pāṇḍuputrāṇāṁ jajñe tatra matirnṛpa ॥5॥
[कथ्यमाने (kathyamāne) - as it was being described; तथा (tathā) - thus; रम्ये (ramye) - delightful; नगरे (nagare) - city; वारणावते (vāraṇāvate) - Vāraṇāvata; गमने (gamane) - for going; पाण्डुपुत्राणाम् (pāṇḍuputrāṇām) - of the sons of Pāṇḍu; जज्ञे (jajñe) - arose; तत्र (tatra) - there; मतिः (matiḥ) - intention; नृप (nṛpa) - O king;]
As the delightful city of Vāraṇāvata was thus being described, the desire to go there arose among the sons of Pāṇḍu, O king.
यदा त्वमन्यत नृपो जातकौतूहला इति । उवाचैनानथ तदा पाण्डवानम्बिकासुतः ॥१-१३१-६॥
yadā tvamanyata nṛpo jātakautūhalā iti । uvācainānatha tadā pāṇḍavānambikāsutaḥ ॥6॥
[यदा (yadā) - when; त्वम् (tvam) - you; अन्यत (anyata) - thought; नृपः (nṛpaḥ) - the king; जात-कौतूहलाः (jāta-kautūhalāḥ) - becoming curious; इति (iti) - thus; उवाच (uvāca) - spoke; एनान् (enān) - to them; अथ (atha) - then; तदा (tadā) - at that time; पाण्डवान् (pāṇḍavān) - to the Pāṇḍavas; अम्बिकासुतः (ambikāsutaḥ) - the son of Ambikā;]
When the king thought they had become curious, then the son of Ambikā addressed the Pāṇḍavas.
ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः । रमणीयतरं लोके नगरं वारणावतम् ॥१-१३१-७॥
mameme puruṣā nityaṁ kathayanti punaḥ punaḥ । ramaṇīyataraṁ loke nagaraṁ vāraṇāvatam ॥7॥
[मम (mama) - my; इमे (ime) - these; पुरुषाः (puruṣāḥ) - men; नित्यं (nityaṁ) - constantly; कथयन्ति (kathayanti) - speak; पुनः पुनः (punaḥ punaḥ) - again and again; रमणीयतरम् (ramaṇīyataraṁ) - more delightful; लोके (loke) - in the world; नगरम् (nagaram) - city; वारणावतम् (vāraṇāvatam) - Vāraṇāvata;]
My men constantly speak again and again of the city of Vāraṇāvata as the most delightful in the world.
ते तात यदि मन्यध्वमुत्सवं वारणावते । सगणाः सानुयात्राश्च विहरध्वं यथामराः ॥१-१३१-८॥
te tāta yadi manyadhvamutsavaṁ vāraṇāvate । sagaṇāḥ sānuyātrāśca viharadhvaṁ yathāmarāḥ ॥8॥
[ते (te) - you all; तात (tāta) - dear ones; यदि (yadi) - if; मन्यध्वम् (manyadhvam) - you think; उत्सवम् (utsavam) - festival; वारणावते (vāraṇāvate) - in Vāraṇāvata; स-गणाः (sa-gaṇāḥ) - with your groups; स-अनुयात्राः (sa-anuyātrāḥ) - with your retinues; च (ca) - and; विहरध्वम् (viharadhvam) - enjoy; यथा (yathā) - like; अमराः (amarāḥ) - the gods;]
O dear ones, if you think the festival at Vāraṇāvata is pleasing, then enjoy there with your groups and retinues like the gods.
ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः । प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः ॥१-१३१-९॥
brāhmaṇebhyaśca ratnāni gāyanebhyaśca sarvaśaḥ । prayacchadhvaṁ yathākāmaṁ devā iva suvarcasaḥ ॥9॥
[ब्राह्मणेभ्यः (brāhmaṇebhyaḥ) - to the Brāhmaṇas; च (ca) - and; रत्नानि (ratnāni) - jewels; गायनेभ्यः (gāyanebhyaḥ) - to the singers; च (ca) - and; सर्वशः (sarvaśaḥ) - entirely; प्रयच्छध्वम् (prayacchadhvam) - give; यथा (yathā) - as; कामम् (kāmam) - desired; देवाः (devāḥ) - the gods; इव (iva) - like; सुवर्चसः (suvarcasaḥ) - illustrious ones;]
Give jewels freely to the Brāhmaṇas and singers as desired, like the illustrious gods.
कञ्चित्कालं विहृत्यैवमनुभूय परां मुदम् । इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ ॥१-१३१-१०॥
kañcitkālaṁ vihṛtyaivamanubhūya parāṁ mudam । idaṁ vai hāstinapuraṁ sukhinaḥ punaareṣyatha ॥10॥
[कञ्चित्-कालम् (kañcit-kālam) - for some time; विहृत्य (vihṛtya) - having spent; एवम् (evam) - thus; अनुभूय (anubhūya) - having experienced; पराम् (parām) - great; मुदम् (mudam) - joy; इदम् (idam) - this; वै (vai) - indeed; हास्तिनपुरम् (hāstinapuram) - Hastinapura; सुखिनः (sukhinaḥ) - happily; पुनः (punaḥ) - again; एष्यथ (eṣyatha) - you will return;]
Having spent some time thus and experienced great joy, you will happily return again to this Hastinapura.
धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः । आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् ॥१-१३१-११॥
dhṛtarāṣṭrasya taṁ kāmamanubuddhvā yudhiṣṭhiraḥ । ātmanaścāsahāyatvaṁ tatheti pratyuvāca tam ॥11॥
[धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - of Dhṛtarāṣṭra; तम् (tam) - that; कामम् (kāmam) - desire; अनुबुद्ध्वा (anubuddhvā) - having understood; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira; आत्मनः (ātmanaḥ) - his own; च (ca) - and; असहायत्वम् (asahāyatvam) - helplessness; तथा (tathā) - thus; इति (iti) - so; प्रत्युवाच (pratyuvāca) - replied; तम् (tam) - to him;]
Understanding Dhṛtarāṣṭra's desire and his own helplessness, Yudhiṣṭhira replied to him accordingly.
ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् । द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् ॥१-१३१-१२॥
tato bhīṣmaṁ mahāprājñaṁ viduraṁ ca mahāmatim । droṇaṁ ca bāhlikaṁ caiva somadattaṁ ca kauravam ॥12॥
[ततः (tataḥ) - then; भीष्मम् (bhīṣmam) - to Bhīṣma; महा-प्राज्ञम् (mahā-prājñam) - great sage; विदुरम् (viduram) - to Vidura; च (ca) - and; महा-मतिम् (mahā-matim) - great intellect; द्रोणम् (droṇam) - to Droṇa; च (ca) - and; बाह्लिकम् (bāhlikam) - to Bāhlika; च (ca) - and; एव (eva) - also; सोमदत्तम् (somadattam) - to Somadatta; च (ca) - and; कौरवम् (kauravam) - the Kaurava;]
Then to Bhīṣma, the great sage; Vidura, of great intellect; Droṇa, Bāhlika, and also Somadatta the Kaurava.
कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम् । युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा ॥१-१३१-१३॥
kṛpamācāryaputraṁ ca gāndhārīṁ ca yaśasvinīm । yudhiṣṭhiraḥ śanair dīnam uvācedaṁ vacas tadā ॥13॥
[कृपम् (kṛpam) - to Kṛpa; आचार्य-पुत्रम् (ācārya-putram) - the son of the teacher; च (ca) - and; गान्धारीम् (gāndhārīm) - to Gāndhārī; च (ca) - and; यशस्विनीम् (yaśasvinīm) - illustrious; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira; शनैः (śanaiḥ) - gently; दीनम् (dīnam) - humbly; उवाच (uvāca) - spoke; इदम् (idam) - this; वचः (vacaḥ) - word; तदा (tadā) - then;]
Yudhiṣṭhira then gently and humbly spoke these words to Kṛpa, the teacher’s son, and to the illustrious Gāndhārī.
रमणीये जनाकीर्णे नगरे वारणावते । सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात् ॥१-१३१-१४॥
ramaṇīye janākīrṇe nagare vāraṇāvate । sagaṇās tāta vatsyāmo dhṛtarāṣṭrasya śāsanāt ॥14॥
[रमणीये (ramaṇīye) - delightful; जन-आकीर्णे (jana-ākīrṇe) - crowded with people; नगरे (nagare) - in the city; वारणावते (vāraṇāvate) - Vāraṇāvata; स-गणाः (sa-gaṇāḥ) - with companions; तात (tāta) - dear; वत्स्यामः (vatsyāmaḥ) - we shall dwell; धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - of Dhṛtarāṣṭra; शासनात् (śāsanāt) - by the order;]
Dear ones, we shall dwell in the delightful, populous city of Vāraṇāvata by Dhṛtarāṣṭra’s order, along with our companions.
प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत । आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति ॥१-१३१-१५॥
prasannamanasaḥ sarve puṇyā vāco vimuñcata । āśīrbhir vardhitān asmān na pāpaṁ prasahiṣyati ॥15॥
[प्रसन्न-मनसः (prasanna-manasaḥ) - with cheerful minds; सर्वे (sarve) - all; पुण्याः (puṇyāḥ) - auspicious; वाचः (vācaḥ) - words; विमुञ्चत (vimuñcata) - speak forth; आशीर्भिः (āśīrbhiḥ) - with blessings; वर्धितान् (vardhitān) - raised; अस्मान् (asmān) - us; न (na) - not; पापम् (pāpam) - evil; प्रसहिष्यति (prasahiṣyati) - will overpower;]
All of you, speak auspicious words with cheerful hearts; evil shall not overpower us who have been raised with blessings.
एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः । प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान् ॥१-१३१-१६॥
evamuktās tu te sarve pāṇḍuputreṇa kauravāḥ । prasannavadanā bhūtvā te'bhyavartanta pāṇḍavān ॥16॥
[एवम् (evam) - thus; उक्ताः (uktāḥ) - addressed; तु (tu) - then; ते (te) - they; सर्वे (sarve) - all; पाण्डुपुत्रेण (pāṇḍuputreṇa) - by the son of Pāṇḍu; कौरवाः (kauravāḥ) - the Kauravas; प्रसन्न-वदनाः (prasanna-vadanāḥ) - with cheerful faces; भूत्वा (bhūtvā) - having become; ते (te) - they; अभ्यवर्तन्त (abhyavartanta) - approached; पाण्डवान् (pāṇḍavān) - the Pāṇḍavas;]
Thus addressed by the son of Pāṇḍu, all the Kauravas with cheerful faces approached the Pāṇḍavas.
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः । मा च वोऽस्त्वशुभं किञ्चित्सर्वतः पाण्डुनन्दनाः ॥१-१३१-१७॥
svastyastu vaḥ pathi sadā bhūtebhyaś caiva sarvaśaḥ । mā ca vo'stvaśubhaṁ kiñcit sarvataḥ pāṇḍunandanāḥ ॥17॥
[स्वस्ति-अस्तु (svasti-astu) - may there be well-being; वः (vaḥ) - to you; पथि (pathi) - on the path; सदा (sadā) - always; भूतेभ्यः (bhūtebhyaḥ) - from beings; च (ca) - and; एव (eva) - also; सर्वशः (sarvaśaḥ) - in every way; मा (mā) - may not; च (ca) - and; वः (vaḥ) - to you; अस्तु (astu) - be; अशुभम् (aśubham) - inauspicious; किञ्चित् (kiñcit) - at all; सर्वतः (sarvataḥ) - from all directions; पाण्डु-नन्दनाः (pāṇḍu-nandanāḥ) - sons of Pāṇḍu;]
May there always be well-being for you on the path, from all beings and in every way; may no evil befall you from any direction, O sons of Pāṇḍu.
ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः । कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् ॥१-१३१-१८॥
tataḥ kṛtasvastyayanā rājyalābhāya pāṇḍavāḥ । kṛtvā sarvāṇi kāryāṇi prayayur vāraṇāvatam ॥18॥
[ततः (tataḥ) - then; कृत-स्वस्त्ययना (kṛta-svastyayanā) - having performed auspicious rites; राज्य-लाभाय (rājya-lābhāya) - for the gaining of the kingdom; पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; कृत्वा (kṛtvā) - having done; सर्वाणि (sarvāṇi) - all; कार्याणि (kāryāṇi) - tasks; प्रययुः (prayayuḥ) - departed; वारणावतम् (vāraṇāvatam) - to Vāraṇāvata;]
Then the Pāṇḍavas, having completed all tasks and performed auspicious rites for attaining the kingdom, departed for Vāraṇāvata.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.