Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.132
Core:Dhuryadhana sends Purochana to build a lac palace.
वैशम्पायन उवाच॥
Vaiśampāyana said:
एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु । दुर्योधनः परं हर्षमाजगाम दुरात्मवान् ॥१-१३२-१॥
When the king thus spoke of the great-souled Pāṇḍavas, Duryodhana, wicked-souled, felt great joy.
स पुरोचनमेकान्तमानीय भरतर्षभ । गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् ॥१-१३२-२॥
He took Purocana by the right hand in private, O bull of the Bharatas, and spoke these words to his minister.
ममेयं वसुसम्पूर्णा पुरोचन वसुन्धरा । यथेयं मम तद्वत्ते स तां रक्षितुमर्हसि ॥१-१३२-३॥
This earth, filled with wealth, O Purocana, is mine and, just as she is mine, she is yours too; therefore, you must protect her.
न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वया । सहायो येन सन्धाय मन्त्रयेयं यथा त्वया ॥१-१३२-४॥
There is truly no one more trustworthy to me than you, with whom I might confer in counsel as I do with you.
संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर । निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु ॥१-१३२-५॥
Protect the secret, dear one, and destroy my enemies by skillful means; do just as I say.
पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् । उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ॥१-१३२-६॥
The Pāṇḍavas have been sent by Dhṛtarāṣṭra to Vāraṇāvata; they will enjoy the festival there by his order.
स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना । वारणावतमद्यैव यथा यासि तथा कुरु ॥१-१३२-७॥
So you go today itself to Vāraṇāvata in a fast-moving chariot yoked with donkeys, and act accordingly.
तत्र गत्वा चतुःशालं गृहं परमसंवृतम् । आयुधागारमाश्रित्य कारयेथा महाधनम् ॥१-१३२-८॥
There, having gone, build a large and well-concealed four-halled house adjoining an armory.
शणसर्जरसादीनि यानि द्रव्याणि कानिचित् । आग्नेयान्युत सन्तीह तानि सर्वाणि दापय ॥१-१३२-९॥
Procure all inflammable substances such as flax, sarja resin, and others that are available here.
सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया । मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः ॥१-१३२-१०॥
Mix clay with ghee, oil, and a large quantity of lac, and have this plaster applied to the walls.
शणान्वंशं घृतं दारु यन्त्राणि विविधानि च । तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ॥१-१३२-११॥
You shall place flax, bamboo, ghee, wood, and various devices all around that house.
यथा च त्वां न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः । आग्नेयमिति तत्कार्यमिति चान्ये च मानवाः ॥१-१३२-१२॥
So that even if they examine, the Pāṇḍavas and others may not suspect you, thinking it is merely for fire-related purposes.
वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् । वासयेः पाण्डवेयांश्च कुन्तीं च ससुहृज्जनाम् ॥१-१३२-१३॥
When the house is thus prepared, lodge there the greatly honored Pāṇḍavas and Kuntī with their friends.
तत्रासनानि मुख्यानि यानानि शयनानि च । विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता ॥१-१३२-१४॥
Arrange the best seats, vehicles, and beds for the Pāṇḍavas there, so that my father may be pleased.
यथा रमेरन्विश्रब्धा नगरे वारणावते । तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः ॥१-१३२-१५॥
Arrange everything in such a way that they may freely enjoy themselves in the city of Vāraṇāvata until the time passes.
ज्ञात्वा तु तान्सुविश्वस्ताञ्शयानानकुतोभयान् । अग्निस्ततस्त्वया देयो द्वारतस्तस्य वेश्मनः ॥१-१३२-१६॥
Then, when they are completely unsuspecting, asleep, and fearless, you shall set fire from the entrance of that house.
दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः । ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हिचित् ॥१-१३२-१७॥
Thus, when they are burned in their own house, people or their relatives will say at some point it was for the sake of the Pāṇḍavas.
तत्तथेति प्रतिज्ञाय कौरवाय पुरोचनः । प्रायाद्रासभयुक्तेन नगरं वारणावतम् ॥१-१३२-१८॥
Having promised thus to the Kaurava, Purocana departed to the city of Vāraṇāvata in a donkey-cart.
स गत्वा त्वरितो राजन्दुर्योधनमते स्थितः । यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः ॥१-१३२-१९॥
Having quickly gone, O king, Purocana, acting under Duryodhana’s plan, did all as the prince had instructed.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.