Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.132
Core:Dhuryadhana sends Purochana to build a lac palace.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु । दुर्योधनः परं हर्षमाजगाम दुरात्मवान् ॥१-१३२-१॥
evamukteṣu rājñā tu pāṇḍaveṣu mahātmasu । duryodhanaḥ paraṁ harṣam ājagāma durātmavān ॥1॥
[एवम् (evam) - thus; उक्तेषु (ukteṣu) - having been said; राज्ञा (rājñā) - by the king; तु (tu) - then; पाण्डवेषु (pāṇḍaveṣu) - concerning the Pāṇḍavas; महात्मसु (mahātmasu) - great-souled; दुर्योधनः (duryodhanaḥ) - Duryodhana; परम् (param) - great; हर्षम् (harṣam) - joy; आजगाम (ājagāma) - experienced; दुरात्मवान् (durātmavān) - wicked-souled;]
When the king thus spoke of the great-souled Pāṇḍavas, Duryodhana, wicked-souled, felt great joy.
स पुरोचनमेकान्तमानीय भरतर्षभ । गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् ॥१-१३२-२॥
sa purocanam ekāntam ānīya bharatarṣabha । gṛhītvā dakṣiṇe pāṇau sacivaṁ vākyam abravīt ॥2॥
[सः (saḥ) - he; पुरोचनम् (purocanam) - Purocana; एकान्तम् (ekāntam) - in private; आनीय (ānīya) - having brought; भरत-ऋषभ (bharata-ṛṣabha) - O bull of the Bharatas; गृहीत्वा (gṛhītvā) - having taken; दक्षिणे (dakṣiṇe) - right; पाणौ (pāṇau) - hand; सचिवम् (sacivam) - minister; वाक्यम् (vākyam) - words; अब्रवीत् (abravīt) - he spoke;]
He took Purocana by the right hand in private, O bull of the Bharatas, and spoke these words to his minister.
ममेयं वसुसम्पूर्णा पुरोचन वसुन्धरा । यथेयं मम तद्वत्ते स तां रक्षितुमर्हसि ॥१-१३२-३॥
mameyaṁ vasusampūrṇā purocana vasundharā । yatheyaṁ mama tadvattesa tāṁ rakṣitum arhasi ॥3॥
[मम (mama) - my; इयम् (iyam) - this; वसु-सम्पूर्णा (vasu-sampūrṇā) - filled with wealth; पुरोचन (purocana) - O Purocana; वसुन्धरा (vasundharā) - earth; यथा (yathā) - as; इयम् (iyam) - this; मम (mama) - mine; तद्वत् (tadvat) - likewise; ते (te) - yours; सः (saḥ) - he (you); ताम् (tām) - her (it); रक्षितुम् (rakṣitum) - to protect; अर्हसि (arhasi) - you ought;]
This earth, filled with wealth, O Purocana, is mine and, just as she is mine, she is yours too; therefore, you must protect her.
न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वया । सहायो येन सन्धाय मन्त्रयेयं यथा त्वया ॥१-१३२-४॥
na hi me kaścid anyo'sti vaiśvāsikataras tvayā । sahāyo yena sandhāya mantrayeyam yathā tvayā ॥4॥
[न (na) - not; हि (hi) - indeed; मे (me) - for me; कश्चित् (kaścit) - anyone; अन्यः (anyaḥ) - other; अस्ति (asti) - is; वैश्वासिकतरः (vaiśvāsikataraḥ) - more trustworthy; त्वया (tvayā) - than you; सहायः (sahāyaḥ) - helper; येन (yena) - with whom; सन्धाय (sandhāya) - uniting; मन्त्रयेयम् (mantrayeyam) - I may counsel; यथा (yathā) - as; त्वया (tvayā) - with you;]
There is truly no one more trustworthy to me than you, with whom I might confer in counsel as I do with you.
संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर । निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु ॥१-१३२-५॥
saṁrakṣa tāta mantraṁ ca sapatnāṁś ca mamoddhara । nipuṇenābhyupāyena yad bravīmi tathā kuru ॥5॥
[संरक्ष (saṁrakṣa) - protect; तात (tāta) - dear one; मन्त्रम् (mantram) - the secret; च (ca) - and; सपत्नान् (sapatnān) - enemies; च (ca) - and; मम (mama) - my; उद्धर (uddhara) - destroy; निपुणेन (nipuṇena) - with skillful; अभ्युपायेन (abhyupāyena) - means; यत् (yat) - what; ब्रवीमि (bravīmi) - I say; तथा (tathā) - thus; कुरु (kuru) - do;]
Protect the secret, dear one, and destroy my enemies by skillful means; do just as I say.
पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् । उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ॥१-१३२-६॥
pāṇḍavā dhṛtarāṣṭreṇa preṣitā vāraṇāvatam । utsave vihariṣyanti dhṛtarāṣṭrasya śāsanāt ॥6॥
[पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; धृतराष्ट्रेण (dhṛtarāṣṭreṇa) - by Dhṛtarāṣṭra; प्रेषिताः (preṣitāḥ) - sent; वारणावतम् (vāraṇāvatam) - to Vāraṇāvata; उत्सवे (utsave) - in the festival; विहरिष्यन्ति (vihariṣyanti) - will enjoy; धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - of Dhṛtarāṣṭra; शासनात् (śāsanāt) - by the order;]
The Pāṇḍavas have been sent by Dhṛtarāṣṭra to Vāraṇāvata; they will enjoy the festival there by his order.
स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना । वारणावतमद्यैव यथा यासि तथा कुरु ॥१-१३२-७॥
sa tvaṁ rāsabhayuktena syandanenāśugāminā । vāraṇāvatam adyaiva yathā yāsi tathā kuru ॥7॥
[सः (saḥ) - he; त्वम् (tvam) - you; रासभ-युक्तेन (rāsabha-yuktena) - yoked with donkeys; स्यन्दनेन (syandanena) - with a chariot; आशुगामिना (āśugāminā) - fast-moving; वारणावतम् (vāraṇāvatam) - to Vāraṇāvata; अद्य (adya) - today; एव (eva) - itself; यथा (yathā) - as; यासि (yāsi) - you go; तथा (tathā) - so; कुरु (kuru) - do;]
So you go today itself to Vāraṇāvata in a fast-moving chariot yoked with donkeys, and act accordingly.
तत्र गत्वा चतुःशालं गृहं परमसंवृतम् । आयुधागारमाश्रित्य कारयेथा महाधनम् ॥१-१३२-८॥
tatra gatvā catuḥśālaṁ gṛhaṁ paramasaṁvṛtam । āyudhāgāram āśritya kārayethā mahādhanam ॥8॥
[तत्र (tatra) - there; गत्वा (gatvā) - having gone; चतुः-शालम् (catuḥ-śālam) - four-halled; गृहम् (gṛham) - house; परम-संवृतम् (parama-saṁvṛtam) - well concealed; आयुध-आगारम् (āyudha-āgāram) - armory; आश्रित्य (āśritya) - adjoining; कारयेथाः (kārayethāḥ) - have constructed; महा-धनम् (mahā-dhanam) - grand structure;]
There, having gone, build a large and well-concealed four-halled house adjoining an armory.
शणसर्जरसादीनि यानि द्रव्याणि कानिचित् । आग्नेयान्युत सन्तीह तानि सर्वाणि दापय ॥१-१३२-९॥
śaṇasarjarasādīni yāni dravyāṇi kānicit । āgneyāny uta santīha tāni sarvāṇi dāpaya ॥9॥
[शण-सर्ज-रस-आदीनि (śaṇa-sarja-rasa-ādīni) - flax, sarja resin, etc.; यानि (yāni) - which; द्रव्याणि (dravyāṇi) - substances; कानिचित् (kānicit) - whatever; आग्नेयानि (āgneyāni) - inflammable; उत (uta) - indeed; सन्ति (santi) - are; इह (iha) - here; तानि (tāni) - those; सर्वाणि (sarvāṇi) - all; दापय (dāpaya) - procure;]
Procure all inflammable substances such as flax, sarja resin, and others that are available here.
सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया । मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः ॥१-१३२-१०॥
sarpiṣā ca satailena lākṣayā cāpy analpayā । mṛttikāṁ miśrayitvā tvaṁ lepaṁ kuḍyeṣu dāpayeḥ ॥10॥
[सर्पिषा (sarpiṣā) - with ghee; च (ca) - and; स-तैलेन (sa-tailena) - with oil; लाक्षया (lākṣayā) - with lac; च (ca) - and; अपि (api) - also; अनल्पया (analpayā) - not little; मृत्तिकाम् (mṛttikām) - clay; मिश्रयित्वा (miśrayitvā) - having mixed; त्वम् (tvam) - you; लेपम् (lepam) - plaster; कुड्येषु (kuḍyeṣu) - on the walls; दापयेः (dāpayeḥ) - cause to apply;]
Mix clay with ghee, oil, and a large quantity of lac, and have this plaster applied to the walls.
शणान्वंशं घृतं दारु यन्त्राणि विविधानि च । तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ॥१-१३२-११॥
śaṇānvaṁśaṁ ghṛtaṁ dāru yantrāṇi vividhāni ca । tasmin veśmani sarvāṇi nikṣipethāḥ samantataḥ ॥11॥
[शणान् (śaṇān) - flax; वंशम् (vaṁśam) - bamboo; घृतम् (ghṛtam) - ghee; दारु (dāru) - wood; यन्त्राणि (yantrāṇi) - devices; विविधानि (vividhāni) - various; च (ca) - and; तस्मिन् (tasmin) - in that; वेश्मनि (veśmani) - house; सर्वाणि (sarvāṇi) - all; निक्षिपेथाः (nikṣipethāḥ) - you shall place; समन्ततः (samantataḥ) - all around;]
You shall place flax, bamboo, ghee, wood, and various devices all around that house.
यथा च त्वां न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः । आग्नेयमिति तत्कार्यमिति चान्ये च मानवाः ॥१-१३२-१२॥
yathā ca tvāṁ na śaṅkeran parīkṣanto'pi pāṇḍavāḥ । āgneyam iti tat kāryam iti cānye ca mānavāḥ ॥12॥
[यथा (yathā) - so that; च (ca) - and; त्वाम् (tvām) - you; न (na) - not; शङ्केरन् (śaṅkeran) - suspect; परीक्षन्तः (parīkṣantaḥ) - examining; अपि (api) - even; पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; आग्नेयम् (āgneyam) - fire-related; इति (iti) - thus; तत् (tat) - that; कार्यम् (kāryam) - action; इति (iti) - thus; च (ca) - and; अन्ये (anye) - other; मानवाः (mānavāḥ) - people;]
So that even if they examine, the Pāṇḍavas and others may not suspect you, thinking it is merely for fire-related purposes.
वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् । वासयेः पाण्डवेयांश्च कुन्तीं च ससुहृज्जनाम् ॥१-१३२-१३॥
veśmany evaṁ kṛte tatra kṛtvā tān paramārcitān । vāsayeḥ pāṇḍaveyāṁś ca kuntīṁ ca sa-suhṛjjanām ॥13॥
[वेश्मनि (veśmani) - in the house; एवम् (evam) - thus; कृते (kṛte) - being made; तत्र (tatra) - there; कृत्वा (kṛtvā) - having brought; तान् (tān) - them; परम्-आर्चितान् (param-ārcitān) - greatly honored; वासयेः (vāsayeḥ) - you should house; पाण्डवेयान् (pāṇḍaveyān) - the Pāṇḍavas; च (ca) - and; कुन्तीम् (kuntīm) - Kuntī; च (ca) - and; स-सुहृज्जनाम् (sa-suhṛjjanām) - with their friends;]
When the house is thus prepared, lodge there the greatly honored Pāṇḍavas and Kuntī with their friends.
तत्रासनानि मुख्यानि यानानि शयनानि च । विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता ॥१-१३२-१४॥
tatrāsanāni mukhyāni yānāni śayanāni ca । vidhātavyāni pāṇḍūnāṁ yathā tuṣyeta me pitā ॥14॥
[तत्र (tatra) - there; आसनानि (āsanāni) - seats; मुख्यानि (mukhyāni) - chief; यानानि (yānāni) - vehicles; शयनानि (śayanāni) - beds; च (ca) - and; विधातव्यानि (vidhātavyāni) - should be arranged; पाण्डूनाम् (pāṇḍūnām) - for the Pāṇḍavas; यथा (yathā) - so that; तुष्येत (tuṣyeta) - may be pleased; मे (me) - my; पिता (pitā) - father;]
Arrange the best seats, vehicles, and beds for the Pāṇḍavas there, so that my father may be pleased.
यथा रमेरन्विश्रब्धा नगरे वारणावते । तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः ॥१-१३२-१५॥
yathā rameran viśrabdhā nagare vāraṇāvate । tathā sarvaṁ vidhātavyaṁ yāvat kālasya paryayaḥ ॥15॥
[यथा (yathā) - so that; रमेरन् (rameran) - they may enjoy; विश्रब्धाः (viśrabdhāḥ) - freely; नगरे (nagare) - in the city; वारणावते (vāraṇāvate) - Vāraṇāvata; तथा (tathā) - in that way; सर्वम् (sarvam) - everything; विधातव्यम् (vidhātavyam) - should be arranged; यावत् (yāvat) - until; कालस्य (kālasya) - of time; पर्ययः (paryayaḥ) - lapse;]
Arrange everything in such a way that they may freely enjoy themselves in the city of Vāraṇāvata until the time passes.
ज्ञात्वा तु तान्सुविश्वस्ताञ्शयानानकुतोभयान् । अग्निस्ततस्त्वया देयो द्वारतस्तस्य वेश्मनः ॥१-१३२-१६॥
jñātvā tu tān suviśvastāñ śayānān akutobhayān । agnis tataḥ tvayā deyo dvāratas tasya veśmanaḥ ॥16॥
[ज्ञात्वा (jñātvā) - having known; तु (tu) - then; तान् (tān) - them; सु-विश्वस्तान् (su-viśvastān) - completely unsuspecting; शयानान् (śayānān) - sleeping; अ-कुतः-भयान् (akutobhayān) - without fear from any direction; अग्निः (agniḥ) - fire; ततः (tataḥ) - then; त्वया (tvayā) - by you; देयः (deyaḥ) - should be given; द्वारतः (dvārataḥ) - from the entrance; तस्य (tasya) - of that; वेश्मनः (veśmanaḥ) - house;]
Then, when they are completely unsuspecting, asleep, and fearless, you shall set fire from the entrance of that house.
दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः । ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हिचित् ॥१-१३२-१७॥
dagdhān evaṁ svake gehe dagdhā iti tato janāḥ । jñātayo vā vadiṣyanti pāṇḍavārthāya karhicit ॥17॥
[दग्धान् (dagdhān) - burned; एवम् (evam) - thus; स्वके (svake) - in their own; गेहे (gehe) - house; दग्धाः (dagdhāḥ) - burned; इति (iti) - thus; ततः (tataḥ) - then; जनाः (janāḥ) - people; ज्ञातयः (jñātayaḥ) - relatives; वा (vā) - or; वदिष्यन्ति (vadiṣyanti) - will say; पाण्डव-अर्थाय (pāṇḍava-arthāya) - for the sake of the Pāṇḍavas; कर्हिचित् (karhicit) - sometime;]
Thus, when they are burned in their own house, people or their relatives will say at some point it was for the sake of the Pāṇḍavas.
तत्तथेति प्रतिज्ञाय कौरवाय पुरोचनः । प्रायाद्रासभयुक्तेन नगरं वारणावतम् ॥१-१३२-१८॥
tat tatheti pratijñāya kauravāya purocanaḥ । prāyād rāsabhayuktena nagaraṁ vāraṇāvatam ॥18॥
[तत् (tat) - that; तथा (tathā) - thus; इति (iti) - so; प्रतिज्ञाय (pratijñāya) - having promised; कौरवाय (kauravāya) - to the Kaurava; पुरोचनः (purocanaḥ) - Purocana; प्रायात् (prāyāt) - departed; रासभ-युक्तेन (rāsabha-yuktena) - yoked with donkeys; नगरम् (nagaram) - city; वारणावतम् (vāraṇāvatam) - Vāraṇāvata;]
Having promised thus to the Kaurava, Purocana departed to the city of Vāraṇāvata in a donkey-cart.
स गत्वा त्वरितो राजन्दुर्योधनमते स्थितः । यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः ॥१-१३२-१९॥
sa gatvā tvarito rājan duryodhanamate sthitaḥ । yathoktaṁ rājaputreṇa sarvaṁ cakre purocanaḥ ॥19॥
[सः (saḥ) - he; गत्वा (gatvā) - having gone; त्वरितः (tvaritaḥ) - quickly; राजन् (rājan) - O king; दुर्योधन-मते (duryodhana-mate) - in Duryodhana’s plan; स्थितः (sthitaḥ) - fixed; यथोक्तम् (yathā uktam) - as said; राजपुत्रेण (rājaputreṇa) - by the prince; सर्वम् (sarvam) - all; चक्रे (cakre) - he did; पुरोचनः (purocanaḥ) - Purocana;]
Having quickly gone, O king, Purocana, acting under Duryodhana’s plan, did all as the prince had instructed.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.