01.131
Core:Dhritarastra sends Pandavas to Varanavrata.
वैशम्पायन उवाच॥
Vaiśampāyana said:
ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः । अर्थमानप्रदानाभ्यां सञ्जहार सहानुजः ॥१-१३१-१॥
Then King Duryodhana gradually won over all those officials through gifts of wealth and honor, along with his brothers.
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः । कथयां चक्रिरे रम्यं नगरं वारणावतम् ॥१-१३१-२॥
Some skilled ministers appointed by Dhṛtarāṣṭra described the delightful city of Vāraṇāvata.
अयं समाजः सुमहान्रमणीयतमो भुवि । उपस्थितः पशुपतेर्नगरे वारणावते ॥१-१३१-३॥
This great and most delightful assembly on earth was held in the city of Paśupati, Vāraṇāvata.
सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे । इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ॥१-१३१-४॥
Thus, at Dhṛtarāṣṭra's command, they spoke of that land most pleasing to men, filled with all jewels.
कथ्यमाने तथा रम्ये नगरे वारणावते । गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ॥१-१३१-५॥
As the delightful city of Vāraṇāvata was thus being described, the desire to go there arose among the sons of Pāṇḍu, O king.
यदा त्वमन्यत नृपो जातकौतूहला इति । उवाचैनानथ तदा पाण्डवानम्बिकासुतः ॥१-१३१-६॥
When the king thought they had become curious, then the son of Ambikā addressed the Pāṇḍavas.
ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः । रमणीयतरं लोके नगरं वारणावतम् ॥१-१३१-७॥
My men constantly speak again and again of the city of Vāraṇāvata as the most delightful in the world.
ते तात यदि मन्यध्वमुत्सवं वारणावते । सगणाः सानुयात्राश्च विहरध्वं यथामराः ॥१-१३१-८॥
O dear ones, if you think the festival at Vāraṇāvata is pleasing, then enjoy there with your groups and retinues like the gods.
ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः । प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः ॥१-१३१-९॥
Give jewels freely to the Brāhmaṇas and singers as desired, like the illustrious gods.
कञ्चित्कालं विहृत्यैवमनुभूय परां मुदम् । इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ ॥१-१३१-१०॥
Having spent some time thus and experienced great joy, you will happily return again to this Hastinapura.
धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः । आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् ॥१-१३१-११॥
Understanding Dhṛtarāṣṭra's desire and his own helplessness, Yudhiṣṭhira replied to him accordingly.
ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् । द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् ॥१-१३१-१२॥
Then to Bhīṣma, the great sage; Vidura, of great intellect; Droṇa, Bāhlika, and also Somadatta the Kaurava.
कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम् । युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा ॥१-१३१-१३॥
Yudhiṣṭhira then gently and humbly spoke these words to Kṛpa, the teacher’s son, and to the illustrious Gāndhārī.
रमणीये जनाकीर्णे नगरे वारणावते । सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात् ॥१-१३१-१४॥
Dear ones, we shall dwell in the delightful, populous city of Vāraṇāvata by Dhṛtarāṣṭra’s order, along with our companions.
प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत । आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति ॥१-१३१-१५॥
All of you, speak auspicious words with cheerful hearts; evil shall not overpower us who have been raised with blessings.
एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः । प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान् ॥१-१३१-१६॥
Thus addressed by the son of Pāṇḍu, all the Kauravas with cheerful faces approached the Pāṇḍavas.
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः । मा च वोऽस्त्वशुभं किञ्चित्सर्वतः पाण्डुनन्दनाः ॥१-१३१-१७॥
May there always be well-being for you on the path, from all beings and in every way; may no evil befall you from any direction, O sons of Pāṇḍu.
ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः । कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् ॥१-१३१-१८॥
Then the Pāṇḍavas, having completed all tasks and performed auspicious rites for attaining the kingdom, departed for Vāraṇāvata.