Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.134
Core:Knowing well evil intentions of Purochana, Pandavas enter the lac palace.
वैशम्पायन उवाच॥
ततः सर्वाः प्रकृतयो नगराद्वारणावतात् । सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः ॥१-१३४-१॥
श्रुत्वागतान्पाण्डुपुत्रान्नानायानैः सहस्रशः । अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा ॥१-१३४-२॥
ते समासाद्य कौन्तेयान्वारणावतका जनाः । कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे ॥१-१३४-३॥
तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः । विबभौ देवसङ्काशो वज्रपाणिरिवामरैः ॥१-१३४-४॥
सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः । अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम् ॥१-१३४-५॥
ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् । ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ॥१-१३४-६॥
नगराधिकृतानां च गृहाणि रथिनां तथा । उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि ॥१-१३४-७॥
अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः । जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः ॥१-१३४-८॥
तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च । आसनानि च मुख्यानि प्रददौ स पुरोचनः ॥१-१३४-९॥
तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः । उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः ॥१-१३४-१०॥
दशरात्रोषितानां तु तत्र तेषां पुरोचनः । निवेदयामास गृहं शिवाख्यमशिवं तदा ॥१-१३४-११॥
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः । पुरोचनस्य वचनात्कैलासमिव गुह्यकाः ॥१-१३४-१२॥
तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः । उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः ॥ जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम् ॥१-१३४-१३॥
कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप । शणसर्जरसं व्यक्तमानीतं गृहकर्मणि ॥ मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम् ॥१-१३४-१४॥
शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि । विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः ॥१-१३४-१५॥
इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा । आपदं तेन मां पार्थ स सम्बोधितवान्पुरा ॥१-१३४-१६॥
ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम् । आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः ॥१-१३४-१७॥
भीम उवाच॥
यदिदं गृहमाग्नेयं विहितं मन्यते भवान् । तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् ॥१-१३४-१८॥
युधिष्ठिर उवाच॥
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये । नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः ॥१-१३४-१९॥
यदि विन्देत चाकारमस्माकं हि पुरोचनः । शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः ॥१-१३४-२०॥
नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः । तथा हि वर्तते मन्दः सुयोधनमते स्थितः ॥१-१३४-२१॥
अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः । कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः ॥ धर्म इत्येव कुप्येत तथान्ये कुरुपुङ्गवाः ॥१-१३४-२२॥
वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि । स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः ॥१-१३४-२३॥
अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः । हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् ॥१-१३४-२४॥
तदस्माभिरिमं पापं तं च पापं सुयोधनम् । वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित् ॥१-१३४-२५॥
ते वयं मृगयाशीलाश्चराम वसुधामिमाम् । तथा नो विदिता मार्गा भविष्यन्ति पलायताम् ॥१-१३४-२६॥
भौमं च बिलमद्यैव करवाम सुसंवृतम् । गूढोच्छ्वसान्न नस्तत्र हुताशः सम्प्रधक्ष्यति ॥१-१३४-२७॥
वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः । पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः ॥१-१३४-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.