01.134
Core:Knowing well evil intentions of Purochana, Pandavas enter the lac palace.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;॥]
Vaiśampāyana said:
ततः सर्वाः प्रकृतयो नगराद्वारणावतात् । सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः ॥१-१३४-१॥
tataḥ sarvāḥ prakṛtayo nagarād vāraṇāvatāt। sarva-maṅgala-saṁyuktā yathā-śāstraṁ atandritāḥ ॥1॥
[ततः (tataḥ) - then; सर्वाः (sarvāḥ) - all; प्रकृतयः (prakṛtayaḥ) - subjects or citizens; नगरात् (nagarāt) - from the city; वारणावतात् (vāraṇāvatāt) - of Vāraṇāvata;। सर्वमङ्गलसंयुक्ताः (sarva-maṅgala-saṁyuktāḥ) - endowed with all auspiciousness; यथाशास्त्रम् (yathā-śāstram) - according to scripture; अतन्द्रिताः (atandritāḥ) - without laziness;॥१-१३४-१॥]
Then all the citizens of Vāraṇāvata, endowed with all auspiciousness and acting without sloth, came forth from the city according to the scriptures.
श्रुत्वागतान्पाण्डुपुत्रान्नानायानैः सहस्रशः । अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा ॥१-१३४-२॥
śrutvā āgatān pāṇḍu-putrān nānā-yānaiḥ sahasraśaḥ। abhijagmur nara-śreṣṭhān śrutvāiva parayā mudā ॥2॥
[श्रुत्वा (śrutvā) - having heard; आगतान् (āgatān) - arrived; पाण्डुपुत्रान् (pāṇḍu-putrān) - sons of Pāṇḍu; नानायानैः (nānā-yānaiḥ) - in various vehicles; सहस्रशः (sahasraśaḥ) - in thousands;। अभिजग्मुः (abhijagmuḥ) - they approached; नरश्रेष्ठान् (nara-śreṣṭhān) - excellent men; श्रुत्वा (śrutvā) - hearing; एव (eva) - indeed; परया (parayā) - with great; मुदा (mudā) - joy;॥१-१३४-२॥]
Hearing that the sons of Pāṇḍu had arrived, thousands came in various vehicles, joyfully approaching those excellent men.
ते समासाद्य कौन्तेयान्वारणावतका जनाः । कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे ॥१-१३४-३॥
te samāsādya kaunteyān vāraṇāvatakā janāḥ। kṛtvā jayāśiṣaḥ sarve parivāryopatasthire ॥3॥
[ते (te) - they; समासाद्य (samāsādya) - having reached; कौन्तेयान् (kaunteyān) - the sons of Kuntī; वारणावतकाः (vāraṇāvatakāḥ) - people of Vāraṇāvata; जनाः (janāḥ) - the people;। कृत्वा (kṛtvā) - offering; जयाशिषः (jayāśiṣaḥ) - blessings for victory; सर्वे (sarve) - all; परिवार्य (parivārya) - surrounding; उपतस्थिरे (upatasthire) - attended;॥१-१३४-३॥]
Having reached the sons of Kuntī, the people of Vāraṇāvata surrounded them, offering blessings for victory and respectfully attending upon them.
तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः । विबभौ देवसङ्काशो वज्रपाणिरिवामरैः ॥१-१३४-४॥
tair vṛtaḥ puruṣavyāghraḥ dharmarājo yudhiṣṭhiraḥ। vibabhau deva-saṅkāśaḥ vajrapāṇir ivāmaraiḥ ॥4॥
[तैः (taiḥ) - by them; वृतः (vṛtaḥ) - surrounded; पुरुषव्याघ्रः (puruṣavyāghraḥ) - tiger among men; धर्मराजः (dharmarājaḥ) - king of dharma; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira;। विबभौ (vibabhau) - shone; देवसङ्काशः (deva-saṅkāśaḥ) - resembling a god; वज्रपाणिः (vajrapāṇiḥ) - Indra, the wielder of the thunderbolt; इव (iva) - like; अमरैः (amaraiḥ) - with the immortals;॥१-१३४-४॥]
Surrounded by them, Yudhiṣṭhira, the king of dharma and tiger among men, shone like Indra among the gods.
सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः । अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम् ॥१-१३४-५॥
satkṛtās te tu pauraiś ca paurān satkṛtya cānaghāḥ। alaṅkṛtaṁ janākīrṇaṁ viviśur vāraṇāvatam ॥5॥
[सत्कृताः (satkṛtāḥ) - honored; ते (te) - they; तु (tu) - indeed; पौरैः (pauraiḥ) - by the citizens; च (ca) - and; पौरान् (paurān) - the citizens; सत्कृत्य (satkṛtya) - honoring; च (ca) - and; अनघाः (anaghāḥ) - the faultless ones;। अलङ्कृतम् (alaṅkṛtam) - adorned; जनाकीर्णम् (janākīrṇam) - crowded with people; विविशुः (viviśuḥ) - they entered; वारणावतम् (vāraṇāvatam) - Vāraṇāvata;॥१-१३४-५॥]
Honored by the citizens and in turn honoring them, the faultless ones entered Vāraṇāvata, which was adorned and crowded with people.
ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् । ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ॥१-१३४-६॥
te praviśya puraṁ vīrās tūrṇaṁ jagmur atho gṛhān। brāhmaṇānāṁ mahīpāla ratānāṁ sveṣu karmasu ॥6॥
[ते (te) - they; प्रविश्य (praviśya) - having entered; पुरम् (puram) - the city; वीराः (vīrāḥ) - the heroes; तूर्णम् (tūrṇam) - swiftly; जग्मुः (jagmuḥ) - went; अथ (atha) - then; गृहान् (gṛhān) - to the houses;। ब्राह्मणानाम् (brāhmaṇānām) - of the Brāhmaṇas; महीपाल (mahīpāla) - O king; रतानाम् (ratānām) - engaged; स्वेषु (sveṣu) - in their own; कर्मसु (karmasu) - duties;॥१-१३४-६॥]
Having entered the city, the heroes swiftly went to the homes of Brāhmaṇas who were engaged in their respective duties, O king.
नगराधिकृतानां च गृहाणि रथिनां तथा । उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि ॥१-१३४-७॥
nagarādhikṛtānāṁ ca gṛhāṇi rathināṁ tathā। upatasthur nara-śreṣṭhā vaiśya-śūdra-gṛhān api ॥7॥
[नगराधिकृतानाम् (nagarādhikṛtānām) - of the city officers; च (ca) - and; गृहाणि (gṛhāṇi) - the houses; रथिनाम् (rathinām) - of warriors; तथा (tathā) - likewise;। उपतस्थुः (upatasthuḥ) - they approached; नरश्रेष्ठाः (nara-śreṣṭhāḥ) - best among men; वैश्यशूद्रगृहान् (vaiśya-śūdra-gṛhān) - the houses of Vaiśyas and Śūdras; अपि (api) - also;॥१-१३४-७॥]
The best among men also approached the homes of city officers, warriors, and even those of Vaiśyas and Śūdras.
अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः । जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः ॥१-१३४-८॥
arcitāś ca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ। jagmur āvasathaṁ paścāt purocana-puraskṛtāḥ ॥8॥
[अर्चिताः (arcitāḥ) - honored; च (ca) - and; नरैः (naraiḥ) - by men; पौरैः (pauraiḥ) - by the townsfolk; पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; भरतर्षभाः (bharatarṣabhāḥ) - bulls among the Bharatas;। जग्मुः (jagmuḥ) - went; आवसथम् (āvasatham) - to the residence; पश्चात् (paścāt) - thereafter; पुरोचनपुरस्कृताः (purocana-puraskṛtāḥ) - led by Purocana;॥१-१३४-८॥]
Honored by the townsfolk, the Pāṇḍavas, bulls among the Bharatas, went to their residence, led by Purocana.
तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च । आसनानि च मुख्यानि प्रददौ स पुरोचनः ॥१-१३४-९॥
tebhyo bhakṣyānna-pānāni śayanāni śubhāni ca। āsanāni ca mukhyāni pradadau sa purocanaḥ ॥9॥
[तेभ्यः (tebhyaḥ) - to them; भक्ष्य-अन्न-पानानि (bhakṣya-anna-pānāni) - eatables, cooked food, and drinks; शयनानि (śayanāni) - beds; शुभानि (śubhāni) - auspicious; च (ca) - and;। आसनानि (āsanāni) - seats; च (ca) - and; मुख्यानि (mukhyāni) - excellent; प्रददौ (pradadau) - he gave; सः (saḥ) - he; पुरोचनः (purocanaḥ) - Purocana;॥१-१३४-९॥]
Purocana gave them eatables, food, drinks, auspicious beds, and excellent seats.
तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः । उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः ॥१-१३४-१०॥
tatra te satkṛtās tena su-mahārha-paricchadāḥ। upāsyamānāḥ puruṣair ūṣuḥ pura-nivāsibhiḥ ॥10॥
[तत्र (tatra) - there; ते (te) - they; सत्कृताः (satkṛtāḥ) - honored; तेन (tena) - by him; सुमहार्हपरिच्छदाः (su-mahārha-paricchadāḥ) - with very valuable arrangements;। उपास्यमानाः (upāsyamānāḥ) - attended upon; पुरुषैः (puruṣaiḥ) - by men; ऊषुः (ūṣuḥ) - they dwelt; पुरनिवासिभिः (pura-nivāsibhiḥ) - by the city dwellers;॥१-१३४-१०॥]
There, they were honored by him with very valuable arrangements and dwelt being attended upon by the people of the city.
दशरात्रोषितानां तु तत्र तेषां पुरोचनः । निवेदयामास गृहं शिवाख्यमशिवं तदा ॥१-१३४-११॥
daśarātroṣitānāṁ tu tatra teṣāṁ purocanaḥ। nivedayāmāsa gṛhaṁ śivākhyam aśivaṁ tadā ॥11॥
[दशरात्रोषितानाम् (daśa-rātra-uṣitānām) - of those who had stayed ten nights; तु (tu) - then; तत्र (tatra) - there; तेषाम् (teṣām) - for them; पुरोचनः (purocanaḥ) - Purocana;। निवेदयामास (nivedayāmāsa) - offered; गृहम् (gṛham) - a house; शिवाख्यम् (śivākhyam) - called auspicious; अशिवम् (aśivam) - inauspicious; तदा (tadā) - then;॥१-१३४-११॥]
After they had stayed ten nights there, Purocana then offered them a house called auspicious, but in truth inauspicious.
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः । पुरोचनस्य वचनात्कैलासमिव गुह्यकाः ॥१-१३४-१२॥
tatra te puruṣavyāghrā viviśuḥ sa-paricchadāḥ। purocanasya vacanāt kailāsam iva guhyakāḥ ॥12॥
[तत्र (tatra) - there; ते (te) - they; पुरुषव्याघ्राः (puruṣa-vyāghrāḥ) - tigers among men; विविशुः (viviśuḥ) - entered; सपरिच्छदाः (sa-paricchadāḥ) - with their entourage;। पुरोचनस्य (purocanasya) - of Purocana; वचनात् (vacanāt) - by the word; कैलासम् (kailāsam) - Kailāsa; इव (iva) - like; गुह्यकाः (guhyakāḥ) - the yakṣas;॥१-१३४-१२॥]
There, the tiger-like men entered with their entourage, by Purocana’s word, like yakṣas entering Kailāsa.
तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः । उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः ॥ जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम् ॥१-१३४-१३॥
tattvagāram abhiprekṣya sarvadharma-viśāradaḥ। uvācāgneyaṁ ity evaṁ bhīmasenaṁ yudhiṣṭhiraḥ। jighran saumya vasā-gandhaṁ sarpir-jatu-vimiśritam ॥13॥
[तत्त्वगारम् (tattva-gāram) - the true nature of the house; अभिप्रेक्ष्य (abhiprekṣya) - observing; सर्वधर्मविशारदः (sarva-dharma-viśāradaḥ) - one skilled in all dharmas;। उवाच (uvāca) - said; आग्नेयम् (āgneyam) - flammable; इति (iti) - thus; एवं (evaṁ) - in this way; भीमसेनम् (bhīmasenam) - to Bhīmasena; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira;। जिघ्रन् (jighran) - smelling; सोम्य (saumya) - gentle one; वसा-गन्धम् (vasā-gandham) - the smell of fat; सर्पिः-जतु-विमिश्रितम् (sarpir-jatu-vimiśritam) - mixed with ghee and resin;॥१-१३४-१३॥]
Observing the true nature of the house, Yudhiṣṭhira, skilled in all dharmas, said to Bhīmasena, “This is flammable,” as he smelled the odor of fat mixed with ghee and resin.
कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप । शणसर्जरसं व्यक्तमानीतं गृहकर्मणि ॥ मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम् ॥१-१३४-१४॥
kṛtaṁ hi vyaktam āgneyam idaṁ veśma parantapa। śaṇa-sarjara-saṁ vyaktam ānītaṁ gṛhakarmaṇi। muñja-balvaja-vaṁśādi dravyaṁ sarvaṁ ghṛtokṣitam ॥14॥
[कृतम् (kṛtam) - made; हि (hi) - indeed; व्यक्तम् (vyaktam) - evidently; आग्नेयम् (āgneyam) - flammable; इदम् (idam) - this; वेश्म (veśma) - house; परन्तप (parantapa) - scorcher of foes;। शण-सर्जर-सम् (śaṇa-sarjara-sam) - hemp and śarjara gum; व्यक्तम् (vyaktam) - clearly; आनीतम् (ānītam) - brought; गृहकर्मणि (gṛha-karmaṇi) - for housework;। मुञ्ज-बल्वज-वंश-आदि (muñja-balvaja-vaṁśa-ādi) - muñja grass, balvaja reeds, bamboos, etc.; द्रव्यम् (dravyaṁ) - materials; सर्वम् (sarvam) - all; घृतोक्षितम् (ghṛtokṣitam) - smeared with ghee;॥१-१३४-१४॥]
This house is evidently made flammable, O scorcher of foes; hemp and śarjara resin have clearly been brought for its construction. All materials—muñja grass, balvaja reeds, bamboo, etc.—are smeared with ghee.
शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि । विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः ॥१-१३४-१५॥
śilpibhiḥ sukṛtaṁ hy āptair vinītair veśma-karmaṇi। viśvastaṁ mām ayaṁ pāpo dagdhukāmaḥ purocanaḥ ॥15॥
[शिल्पिभिः (śilpibhiḥ) - by craftsmen; सुकृतम् (sukṛtam) - well-made; हि (hi) - indeed; आप्तैः (āptaiḥ) - trusted; विनीतैः (vinītaiḥ) - disciplined; वेश्मकर्मणि (veśma-karmaṇi) - in house-making;। विश्वस्तम् (viśvastam) - trusting; माम् (mām) - me; अयम् (ayam) - this; पापः (pāpaḥ) - wicked one; दग्धुकामः (dagdhukāmaḥ) - desiring to burn; पुरोचनः (purocanaḥ) - Purocana;॥१-१३४-१५॥]
This house has indeed been well built by skilled and trusted craftsmen; this wicked Purocana, gaining my trust, desires to burn me.
इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा । आपदं तेन मां पार्थ स सम्बोधितवान्पुरा ॥१-१३४-१६॥
imāṁ tu tāṁ mahābuddhir viduro dṛṣṭavāṁs tadā। āpadaṁ tena māṁ pārtha sa sambodhitavān purā ॥16॥
[इमाम् (imām) - this; तु (tu) - indeed; ताम् (tām) - that; महाबुद्धिः (mahābuddhiḥ) - great intellect; विदुरः (viduraḥ) - Vidura; दृष्टवान् (dṛṣṭavān) - saw; तदा (tadā) - then;। आपदम् (āpadam) - danger; तेन (tena) - by him; माम् (mām) - me; पार्थ (pārtha) - O son of Pṛthā; सः (saḥ) - he; सम्बोधितवान् (sambodhitavān) - had warned; पुरा (purā) - earlier;॥१-१३४-१६॥]
That great-intellect Vidura had seen this danger then, O son of Pṛthā, and had warned me earlier.
ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम् । आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः ॥१-१३४-१७॥
te vayaṁ bodhitās tena buddhavanto'śivaṁ gṛham। ācāryaiḥ sukṛtaṁ gūḍhair duryodhana-vaśānugaiḥ ॥17॥
[ते (te) - they; वयम् (vayam) - we; बोधिताः (bodhitāḥ) - warned; तेन (tena) - by him; बुद्धवन्तः (buddhavantaḥ) - aware; अशिवम् (aśivam) - inauspicious; गृहम् (gṛham) - house;। आचार्यैः (ācāryaiḥ) - by teachers; सुकृतम् (sukṛtam) - well made; गूढैः (gūḍhaiḥ) - secretive; दुर्योधनवशानुगैः (duryodhana-vaśānugaiḥ) - acting under Duryodhana’s influence;॥१-१३४-१७॥]
We, having been warned by him, are aware of this inauspicious house, built secretly and well by teachers under Duryodhana’s influence.
भीम उवाच॥
bhīma uvāca॥
[भीमः (bhīmaḥ) - Bhīma; उवाच (uvāca) - said;॥]
Bhīma said:
यदिदं गृहमाग्नेयं विहितं मन्यते भवान् । तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् ॥१-१३४-१८॥
yad idaṁ gṛham āgneyam vihitaṁ manyate bhavān। tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam ॥18॥
[यत् (yat) - since; इदम् (idam) - this; गृहम् (gṛham) - house; आग्नेयम् (āgneyam) - flammable; विहितम् (vihitam) - arranged; मन्यते (manyate) - is thought; भवान् (bhavān) - you;। तत्र (tatra) - there; एव (eva) - itself; साधु (sādhu) - good; गच्छामः (gacchāmaḥ) - let us go; यत्र (yatra) - where; पूर्व (pūrva) - earlier; उषिताः (uṣitāḥ) - stayed; वयम् (vayam) - we;॥१-१३४-१८॥]
If you think this house is flammable and arranged thus, then let us go to where we earlier stayed—it is better.
युधिष्ठिर उवाच॥
yudhiṣṭhira uvāca॥
[युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira; उवाच (uvāca) - said;॥]
Yudhiṣṭhira said:
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये । नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः ॥१-१३४-१९॥
iha yat tair nirākārair vastavyam iti rocaye। naṣṭair iva vicinvadbhiḥ gatim iṣṭāṁ dhruvām itaḥ ॥19॥
[इह (iha) - here; यत् (yat) - what; तैः (taiḥ) - by them; निराकारैः (nirākāraiḥ) - invisible; वस्तव्यम् (vastavyam) - should be dwelt; इति (iti) - thus; रोचये (rocaye) - I think;। नष्टैः (naṣṭaiḥ) - by those lost; इव (iva) - as if; विचिन्वद्भिः (vicinvadbhiḥ) - searching; गतिम् (gatim) - a path; इष्टाम् (iṣṭām) - desired; ध्रुवाम् (dhruvām) - certain; इतः (itaḥ) - from here;॥१-१३४-१९॥]
Here, I think we should stay, as if guided by the invisible, like those lost, searching from here for a certain desired path.
यदि विन्देत चाकारमस्माकं हि पुरोचनः । शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः ॥१-१३४-२०॥
yadi vindeta cākāram asmākaṁ hi purocanaḥ। śīghrakārī tato bhūtvā prasahyāpi daheta naḥ ॥20॥
[यदि (yadi) - if; विन्देत (vindeta) - he finds out; च (ca) - and; आकारम् (ākāram) - appearance or intent; अस्माकम् (asmākam) - our; हि (hi) - indeed; पुरोचनः (purocanaḥ) - Purocana;। शीघ्रकारी (śīghrakārī) - acting quickly; ततः (tataḥ) - then; भूत्वा (bhūtvā) - becoming; प्रसह्य (prasahya) - forcibly; अपि (api) - even; दहेत (daheta) - may burn; नः (naḥ) - us;॥१-१३४-२०॥]
If Purocana finds out our intent, then acting quickly he may even burn us forcibly.
नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः । तथा हि वर्तते मन्दः सुयोधनमते स्थितः ॥१-१३४-२१॥
nāyaṁ bibhety upakrośād adharmād vā purocanaḥ। tathā hi vartate mandaḥ suyodhana-mate sthitaḥ ॥21॥
[न (na) - not; अयम् (ayam) - this; बिभेति (bibheti) - fears; उपक्रोशात् (upakrośāt) - from outcry; अधर्मात् (adharmāt) - from unrighteousness; वा (vā) - or; पुरोचनः (purocanaḥ) - Purocana;। तथा (tathā) - thus; हि (hi) - indeed; वर्तते (vartate) - behaves; मन्दः (mandaḥ) - the dull one; सुयोधनमते (suyodhana-mate) - in Duryodhana's opinion; स्थितः (sthitaḥ) - standing;॥१-१३४-२१॥]
This Purocana does not fear either outcry or unrighteousness; for indeed, he acts in this way, being fixed in Duryodhana’s intent.
अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः । कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः ॥ धर्म इत्येव कुप्येत तथान्ये कुरुपुङ्गवाः ॥१-१३४-२२॥
api ceha pradagdheṣu bhīṣmo'smāsu pitāmahaḥ। kopaṁ kuryāt kimarthaṁ vā kauravān kopyeta saḥ। dharma ity eva kupyeta tathānye kuru-puṅgavāḥ ॥22॥
[अपि (api) - even if; च (ca) - and; इह (iha) - here; प्रदग्धेषु (pradagdheṣu) - if we are burnt; भीष्मः (bhīṣmaḥ) - Bhīṣma; अस्मासु (asmāsu) - upon us; पितामहः (pitāmahaḥ) - the grandsire;। कोपम् (kopam) - anger; कुर्यात् (kuryāt) - might do; किमर्थम् (kimartham) - for what reason; वा (vā) - or; कौरवान् (kauravān) - the Kauravas; कोपयेत (kopyeta) - would he anger; सः (saḥ) - he;। धर्म इति एव (dharma iti eva) - only in the name of dharma; कुप्येत (kupyeta) - would he be angry; तथा (tathā) - similarly; अन्ये (anye) - others; कुरुपुङ्गवाः (kuru-puṅgavāḥ) - the foremost of Kurus;॥१-१३४-२२॥]
If we were burned here, even Bhīṣma our grandsire may become angry—yet why would he turn against the Kauravas? He would be angered only in the name of dharma; likewise, the other foremost Kurus.
वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि । स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः ॥१-१३४-२३॥
vayaṁ tu yadi dāhasya bibhyataḥ pradravema hi। spaśair no ghātayet sākṣān rājya-lubdhaḥ suyodhanaḥ ॥23॥
[वयम् (vayam) - we; तु (tu) - but; यदि (yadi) - if; दाहस्य (dāhasya) - of burning; बिभ्यतः (bibhyataḥ) - fearing; प्रद्रवेम (pradravema) - we flee; हि (hi) - indeed;। स्पशैः (spaśaiḥ) - by spies; नः (naḥ) - us; घातयेत् (ghātayet) - might kill; सार्वान् (sārvān) - all; राज्यलुब्धः (rājya-lubdhaḥ) - greedy for kingdom; सुयोधनः (suyodhanaḥ) - Duryodhana;॥१-१३४-२३॥]
But if we flee out of fear of burning, Duryodhana, greedy for the kingdom, might have us all killed through his spies.
अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः । हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् ॥१-१३४-२४॥
apada-sthān pade tiṣṭhann apakṣān pakṣasaṁsthitaḥ। hīna-kośān mahākośaḥ prayogair ghātayed dhruvam ॥24॥
[अपदस्थान् (apada-sthān) - those without footing; पदे (pade) - from position; तिष्ठन् (tiṣṭhan) - standing; अपक्षान् (apakṣān) - those without support; पक्षसंस्थितः (pakṣasaṁsthitaḥ) - one established in faction;। हीनकोशान् (hīna-kośān) - those with poor resources; महाकोशः (mahākośaḥ) - one with great resources; प्रयोगैः (prayogaiḥ) - with means; घातयेत् (ghātayet) - may destroy; ध्रुवम् (dhruvam) - certainly;॥१-१३४-२४॥]
Standing firm, one aligned with a faction may certainly destroy the unsupported and resource-poor with his superior means.
तदस्माभिरिमं पापं तं च पापं सुयोधनम् । वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित् ॥१-१३४-२५॥
tad asmābhir imaṁ pāpaṁ taṁ ca pāpaṁ suyodhanam। vañcayadbhir nivastavyaṁ channa-vāsaṁ kvacit kvacit ॥25॥
[तत् (tat) - therefore; अस्माभिः (asmābhiḥ) - by us; इमम् (imam) - this; पापम् (pāpam) - sin; तम् (tam) - that; च (ca) - and; पापम् (pāpam) - sinner; सुयोधनम् (suyodhanam) - Duryodhana;। वञ्चयद्भिः (vañcayadbhiḥ) - deceiving; निवस्तव्यम् (nivastavyam) - must reside; छन्नवासम् (channa-vāsam) - in concealment; क्वचित्क्वचित् (kvacit kvacit) - here and there;॥१-१३४-२५॥]
Therefore, we must deceive both this sin and that sinner Duryodhana, and live in hiding here and there.
ते वयं मृगयाशीलाश्चराम वसुधामिमाम् । तथा नो विदिता मार्गा भविष्यन्ति पलायताम् ॥१-१३४-२६॥
te vayaṁ mṛgayā-śīlāś carāma vasudhām imām। tathā no viditā mārgā bhaviṣyanti palāyatām ॥26॥
[ते (te) - so; वयम् (vayam) - we; मृगया-शीलाः (mṛgayā-śīlāḥ) - hunters by habit; चराम (carāma) - shall roam; वसुधाम् (vasudhām) - the earth; इमाम् (imām) - this;। तथा (tathā) - thus; नः (naḥ) - for us; विदिताः (viditāḥ) - known; मार्गाः (mārgāḥ) - paths; भविष्यन्ति (bhaviṣyanti) - will be; पलायताम् (palāyatām) - for escape;॥१-१३४-२६॥]
So, we shall roam this earth as if fond of hunting; thus, paths for escape will become known to us.
भौमं च बिलमद्यैव करवाम सुसंवृतम् । गूढोच्छ्वसान्न नस्तत्र हुताशः सम्प्रधक्ष्यति ॥१-१३४-२७॥
bhaumaṁ ca bilam adyaiva karavāma su-saṁvṛtam। gūḍhocchvasān na nas tatra hutāśaḥ sampradhakṣyati ॥27॥
[भौम् (bhaumam) - underground; च (ca) - and; बिलम् (bilam) - tunnel; अद्यैव (adyaiva) - this very day; करवाम (karavāma) - let us make; सुसंवृतम् (su-saṁvṛtam) - well covered;। गूढ-उच्छ्वसात् (gūḍha-ucchvasāt) - due to hidden breathing; न (na) - not; नः (naḥ) - us; तत्र (tatra) - there; हुताशः (hutāśaḥ) - fire; सम्प्रधक्ष्यति (sampradhakṣyati) - will consume;॥१-१३४-२७॥]
Let us construct today itself a well-covered underground tunnel; by hiding our breath, fire will not consume us there.
वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः । पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः ॥१-१३४-२८॥
vasato'tra yathā cāsmān na budhyeta purocanaḥ। pauro vāpi janaḥ kaścit tathā kāryam atandritaiḥ ॥28॥
[वसतः (vasataḥ) - while dwelling; अत्र (atra) - here; यथा (yathā) - so that; च (ca) - and; अस्मान् (asmān) - us; न (na) - not; बुध्येत (budhyeta) - perceives; पुरोचनः (purocanaḥ) - Purocana;। पौरो (pauro) - a citizen; वा (vā) - or; अपि (api) - even; जनः (janaḥ) - person; कश्चित् (kaścit) - anyone; तथा (tathā) - thus; कार्यम् (kāryam) - should be done; अतन्द्रितैः (atandritaiḥ) - without sloth;॥१-१३४-२८॥]
So that Purocana or any citizen may not perceive us while we dwell here, we must act accordingly without any negligence.