Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.136
Core:Pandavas escape, leaving behind a family of drunk hunters.
vaiśampāyana uvāca॥
Vaiśampāyana said:
tāṁs tu dṛṣṭvā sumanasaḥ parisaṁvatsaroṣitān। viśvastān iva saṁlakṣya harṣaṁ cakre purocanaḥ ॥1॥
Seeing them well-settled and having lived there for a full year, Purocana, perceiving them as trusting, rejoiced.
purocane tathā hṛṣṭe kaunteyo'tha yudhiṣṭhiraḥ। bhīmasenārjunau caiva yamau covāca dharmavit ॥2॥
When Purocana thus rejoiced, Yudhiṣṭhira, the son of Kuntī and knower of dharma, spoke to Bhīmasena, Arjuna, and the twins.
asmān ayaṁ suviśvastān vetti pāpaḥ purocanaḥ। vañcito'yaṁ nṛśaṁsātmā kālaṁ manye palāyane ॥3॥
This wicked Purocana believes us to be fully trusting; I consider that we have deceived this cruel-souled one and that the time has come to escape.
āyudhāgāram ādīpya dagdhvā caiva purocanam। ṣaṭ-prāṇino nidhāyaiha dravāmo'nabhilakṣitāḥ ॥4॥
Let us set the armory on fire and burn Purocana too; placing six living beings here, let us flee unnoticed.
atha dānāpadeśena kuntī brāhmaṇa-bhojanam। cakre niśi mahad rājan ājagmus tatra yoṣitaḥ ॥5॥
Then, under the pretext of a charitable feast, Kuntī arranged a great night meal for Brāhmaṇas; many women came there, O king.
tā vihṛtya yathākāmaṁ bhuktvā pītvā ca bhārata। jagmur niśi gṛhān eva samanujñāpya mādhavīm ॥6॥
O Bhārata, after enjoying as they pleased, eating and drinking, those women returned home at night after taking leave of Madhavī.
niṣādī pañca-putrā tu tasmin bhojye yadṛcchayā। annārthinī samabhyāgāt sa-putrā kāla-coditā ॥7॥
By chance, a Nishada woman with five sons, seeking food and prompted by fate, came to that feast.
sā pītvā madirāṁ mattā sa-putrā mada-vihvalā। saha sarvaiḥ sutai rājan tasminn eva niveśane। suṣvāpa vigata-jñānā mṛta-kalpā narādhipa ॥8॥
Having drunk wine, the Nishada woman became intoxicated and overcome with drink, and along with all her sons, slept unconscious like the dead in that very house, O king.
atha pravāte tumule niśi supte jane vibho। tad upādīpayad bhīmaḥ śete yatra purocanaḥ ॥9॥
Then, at night, when all were asleep and the wind roared fiercely, Bhīma ignited the place where Purocana lay, O lord.
tataḥ pratāpaḥ su-mahāñ śabdaś caiva vibhāvasoḥ। prādur āsīt tadā tena bubudhe sa janavrajaḥ ॥10॥
Then a great blaze and loud noise arose from the fire, and by that, the people became aware.
paurā ūcuḥ॥
The citizens said:
duryodhana-prayuktena pāpenākṛtabuddhinā। gṛham ātma-vināśāya kāritaṁ dāhitaṁ ca yat ॥11॥
The house which was built and burned by that wicked fool, instigated by Duryodhana, was intended for his own destruction.
aho dhig dhṛtarāṣṭrasya buddhir nāti-samañjasī। yaḥ śucīn pāṇḍavān bālān dāhayāmāsa mantriṇā ॥12॥
Alas, shame on Dhṛtarāṣṭra’s judgment, which was improper, for he caused the pure and young Pāṇḍavas to be burned by his minister.
diṣṭyā tv idānīṁ pāpātmā dagdho'yam ati-durmatiḥ। anāgasaḥ suviśvastān yo dadāha narottamān ॥13॥
Fortunately, this very evil-minded sinner is now burned, who burned the innocent and fully trusting best of men.
vaiśampāyana uvāca॥
Vaiśampāyana said:
evaṁ te vilapanti sma vāraṇāvatakā janāḥ। parivārya gṛhaṁ tac ca tasthū rātrau samantataḥ ॥14॥
Thus the people of Vāraṇāvata lamented, and stood all around that house during the night.
pāṇḍavāś cāpi te rājan mātrā saha su-duḥkhitāḥ। bilena tena nirgatya jagmur gūḍham alakṣitāḥ ॥15॥
And those Pāṇḍavas, O king, very distressed along with their mother, exited through the tunnel and departed secretly, unnoticed.
tena nidroparodhena sādhvasena ca pāṇḍavāḥ। na śekuḥ sahasā gantuṁ saha mātrā parantapāḥ ॥16॥
Due to interrupted sleep and fear, the Pāṇḍavas, scorcher of foes, could not suddenly proceed along with their mother.
bhīmasenas tu rājendra bhīma-vega-parākramaḥ। jagāma bhrātṝn ādāya sarvān mātaram eva ca ॥17॥
Then Bhīmasena, O king, of immense speed and valor, took along all his brothers and mother and departed.
skandham āropya jananīṁ yamāv aṅkena vīryavān। pārthau gṛhītvā pāṇibhyāṁ bhrātarau su-mahābalau ॥18॥
Placing his mother on his shoulder, the mighty one took the twins on his hip, and holding the other two strong brothers by hand, he carried them.
tarasā pādapān bhañjan mahīṁ padbhyāṁ vidārayan। sa jagāmāśu tejasvī vāta-raṁhā vṛkodaraḥ ॥19॥
With force, Bhīma broke through trees and tore the earth with his feet; the radiant Vṛkodara advanced swiftly like the wind.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.