01.136
Core:Pandavas escape, leaving behind a family of drunk hunters.
वैशम्पायन उवाच॥
तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् । विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः ॥१-१३६-१॥
पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः । भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित् ॥१-१३६-२॥
अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः । वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने ॥१-१३६-३॥
आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् । षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः ॥१-१३६-४॥
अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् । चक्रे निशि महद्राजन्नाजग्मुस्तत्र योषितः ॥१-१३६-५॥
ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत । जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम् ॥१-१३६-६॥
निषादी पञ्चपुत्रा तु तस्मिन्भोज्ये यदृच्छया । अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता ॥१-१३६-७॥
सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला । सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने ॥ सुष्वाप विगतज्ञाना मृतकल्पा नराधिप ॥१-१३६-८॥
अथ प्रवाते तुमुले निशि सुप्ते जने विभो । तदुपादीपयद्भीमः शेते यत्र पुरोचनः ॥१-१३६-९॥
ततः प्रतापः सुमहाञ्शब्दश्चैव विभावसोः । प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः ॥१-१३६-१०॥
पौरा ऊचुः॥
दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना । गृहमात्मविनाशाय कारितं दाहितं च यत् ॥१-१३६-११॥
अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी । यः शुचीन्पाण्डवान्बालान्दाहयामास मन्त्रिणा ॥१-१३६-१२॥
दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः । अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् ॥१-१३६-१३॥
वैशम्पायन उवाच॥
एवं ते विलपन्ति स्म वारणावतका जनाः । परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः ॥१-१३६-१४॥
पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः । बिलेन तेन निर्गत्य जग्मुर्गूढमलक्षिताः ॥१-१३६-१५॥
तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः । न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः ॥१-१३६-१६॥
भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः । जगाम भ्रातृनादाय सर्वान्मातरमेव च ॥१-१३६-१७॥
स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् । पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ ॥१-१३६-१८॥
तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् । स जगामाशु तेजस्वी वातरंहा वृकोदरः ॥१-१३६-१९॥