01.137
Core:Last rites of Kunti and Pandavas.
वैशम्पायन उवाच॥
Vaiśampāyana said:
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः । तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ॥१-१३७-१॥
Then, when the night had passed, all the people of the city hurried there, desiring to see the sons of Pāṇḍu.
निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः । जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् ॥१-१३७-२॥
While extinguishing the fire, the people then saw the lac house burnt down and the minister Purocana as well.
नूनं दुर्योधनेनेदं विहितं पापकर्मणा । पाण्डवानां विनाशाय इत्येवं चुक्रुषुर्जनाः ॥१-१३७-३॥
Surely, this was arranged by the wicked Duryodhana for the destruction of the Pāṇḍavas — thus cried out the people.
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः । दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान् ॥१-१३७-४॥
When Dhṛtarāṣṭra knew it, there is no doubt — his son had burned the heirs of Pāṇḍu, and he had not restrained him.
नूनं शान्तनवो भीष्मो न धर्ममनुवर्तते । द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ॥१-१३७-५॥
Surely Bhīṣma, the son of Śāntanu, does not follow righteousness, nor do Droṇa, Vidura, Kṛpa, and the other Kauravas.
ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः । संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि ॥१-१३७-६॥
We are agents of Dhṛtarāṣṭra, the evil-minded one. Your supreme desire is fulfilled — you have burnt the Pāṇḍavas.
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् । निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ॥१-१३७-७॥
Then, while clearing the fire for the sake of the Pāṇḍavas, they saw the Niṣāda woman, burnt, with her five innocent sons.
खनकेन तु तेनैव वेश्म शोधयता बिलम् । पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् ॥१-१३७-८॥
While cleansing the house, the same digger had covered the tunnel with earth, and it remained unnoticed by those men.
ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः । पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ॥१-१३७-९॥
Then the townspeople sent word to Dhṛtarāṣṭra that the Pāṇḍavas had been burnt by fire, along with the minister Purocana.
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् । विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ॥१-१३७-१०॥
Having heard that very grievous news, King Dhṛtarāṣṭra greatly lamented the destruction of the sons of Pāṇḍu in deep sorrow.
अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः । तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ॥१-१३७-११॥
Today King Pāṇḍu, my rare brother, is dead — especially with those heroes burned along with their mother.
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् । सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम् ॥१-१३७-१२॥
Let men go quickly to the city of Vāraṇāvata and honor those heroes and her, the daughter of Kuntirāja.
कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च । ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि ॥१-१३७-१३॥
Let pure and great funeral rites be performed, and let the friends of those who died there also be honored.
एवङ्गते मया शक्यं यद्यत्कारयितुं हितम् । पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः ॥१-१३७-१४॥
In this situation, let whatever beneficial acts are possible for me to do for the Pāṇḍavas and for Kuntī — let all that be done with wealth.
एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः । उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः ॥१-१३७-१५॥
Thus having spoken, Dhṛtarāṣṭra, son of Ambikā, surrounded by his relatives, performed water-libation for the sons of Pāṇḍu.
चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः । विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ॥१-१३७-१६॥
All the Kauravas wailed intensely, absorbed in grief, but Vidura expressed only slight sorrow — for he indeed knew the supreme truth.
पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् । जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः ॥१-१३७-१७॥
The Pāṇḍavas, having departed from the city of Vāraṇāvata, went swiftly, O King, taking refuge in the southern direction.
विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः । यतमाना वनं राजन्गहनं प्रतिपेदिरे ॥१-१३७-१८॥
Facing south and discerning the path by stars at night, they strove and entered a dense forest, O King.
ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः । पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ॥१-१३७-१९॥
Then the sons of Pāṇḍu, exhausted, thirsty, and drowsy, again spoke these words to mighty Bhīmasena.
इतः कष्टतरं किं नु यद्वयं गहने वने । दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः ॥१-१३७-२०॥
What is more difficult than this — that we are in a dense forest, we do not know the directions, and we are unable to go on?
तं च पापं न जानीमो यदि दग्धः पुरोचनः । कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ॥१-१३७-२१॥
And we do not know whether that sinner Purocana is burned. How shall we escape unnoticed from this fear?
पुनरस्मानुपादाय तथैव व्रज भारत । त्वं हि नो बलवानेको यथा सततगस्तथा ॥१-१३७-२२॥
Carry us again and go forth just as before, O Bhārata. You alone are strong for us and tireless in movement.
इत्युक्तो धर्मराजेन भीमसेनो महाबलः । आदाय कुन्तीं भ्रातृंश्च जगामाशु महाबलः ॥१-१३७-२३॥
Thus addressed by Dharmarāja, mighty Bhīmasena took Kuntī and his brothers and swiftly went forth, the mighty one.