01.137
Core:Last rites of Kunti and Pandavas.
वैशम्पायन उवाच॥
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः । तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ॥१-१३७-१॥
निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः । जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् ॥१-१३७-२॥
नूनं दुर्योधनेनेदं विहितं पापकर्मणा । पाण्डवानां विनाशाय इत्येवं चुक्रुषुर्जनाः ॥१-१३७-३॥
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः । दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान् ॥१-१३७-४॥
नूनं शान्तनवो भीष्मो न धर्ममनुवर्तते । द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ॥१-१३७-५॥
ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः । संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि ॥१-१३७-६॥
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् । निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ॥१-१३७-७॥
खनकेन तु तेनैव वेश्म शोधयता बिलम् । पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् ॥१-१३७-८॥
ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः । पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ॥१-१३७-९॥
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् । विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ॥१-१३७-१०॥
अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः । तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ॥१-१३७-११॥
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् । सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम् ॥१-१३७-१२॥
कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च । ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि ॥१-१३७-१३॥
एवङ्गते मया शक्यं यद्यत्कारयितुं हितम् । पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः ॥१-१३७-१४॥
एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः । उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः ॥१-१३७-१५॥
चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः । विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ॥१-१३७-१६॥
पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् । जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः ॥१-१३७-१७॥
विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः । यतमाना वनं राजन्गहनं प्रतिपेदिरे ॥१-१३७-१८॥
ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः । पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ॥१-१३७-१९॥
इतः कष्टतरं किं नु यद्वयं गहने वने । दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः ॥१-१३७-२०॥
तं च पापं न जानीमो यदि दग्धः पुरोचनः । कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ॥१-१३७-२१॥
पुनरस्मानुपादाय तथैव व्रज भारत । त्वं हि नो बलवानेको यथा सततगस्तथा ॥१-१३७-२२॥
इत्युक्तो धर्मराजेन भीमसेनो महाबलः । आदाय कुन्तीं भ्रातृंश्च जगामाशु महाबलः ॥१-१३७-२३॥