Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.139
Core:Bhima rejects Hidambi's offer.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः । अविदूरे वनात्तस्माच्छालवृक्षमुपाश्रितः ॥१-१३९-१॥
tatra teṣu śayāneṣu hiḍimbo nāma rākṣasaḥ। avidūre vanāt tasmāc chālavṛkṣam upāśritaḥ ॥1॥
[तत्र (tatra) - there; तेषु (teṣu) - among them; शयानेषु (śayāneṣu) - lying down; हिडिम्बः (hiḍimbaḥ) - Hiḍimba; नाम (nāma) - named; राक्षसः (rākṣasaḥ) - a demon; अविदूरे (avidūre) - not far; वनात् (vanāt) - from the forest; तस्मात् (tasmāt) - from that; शालवृक्षम् (śālavṛkṣam) - śāla tree; उपाश्रितः (upāśritaḥ) - was stationed;]
There, while they were lying down, a demon named Hiḍimba, stationed near a śāla tree not far from that forest, was present.
क्रूरो मानुषमांसादो महावीर्यो महाबलः । विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः । पिशितेप्सुः क्षुधार्तस्तानपश्यत यदृच्छया ॥१-१३९-२॥
krūro mānuṣamānsādo mahāvīryo mahābalaḥ। virūparūpaḥ piṅgākṣaḥ karālo ghoradarśanaḥ। piśitepsuḥ kṣudhārtaḥ tān apaśyat yadṛcchayā ॥2॥
[क्रूरः (krūraḥ) - cruel; मानुषमांसादः (mānuṣamānsādaḥ) - eater of human flesh; महावीर्यः (mahāvīryaḥ) - of great strength; महाबलः (mahābalaḥ) - of great might; विरूपरूपः (virūparūpaḥ) - deformed in appearance; पिङ्गाक्षः (piṅgākṣaḥ) - tawny-eyed; करालः (karālaḥ) - fierce-jawed; घोरदर्शनः (ghoradarśanaḥ) - terrifying in appearance; पिशितेप्सुः (piśitepsuḥ) - desiring flesh; क्षुधार्तः (kṣudhārtaḥ) - tormented by hunger; तान् (tān) - them; अपश्यत् (apaśyat) - saw; यदृच्छया (yadṛcchayā) - by chance;]
He, cruel and eater of human flesh, of great strength and might, deformed in form, tawny-eyed, fierce-jawed, terrifying in sight, desiring flesh and tormented by hunger, saw them by chance.
ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् । जृम्भमाणो महावक्त्रः पुनः पुनरवेक्ष्य च ॥१-१३९-३॥
ūrdhvāṅguliḥ sa kaṇḍūyan dhunvan rūkṣāñ śiroruhān। jṛmbhamāṇo mahāvaktraḥ punaḥ punar avekṣya ca ॥3॥
[ऊर्ध्वाङ्गुलिः (ūrdhvāṅguliḥ) - with fingers raised; सः (saḥ) - he; कण्डूयन् (kaṇḍūyan) - scratching; धुन्वन् (dhunvan) - shaking; रूक्षान् (rūkṣān) - coarse; शिरोरुहान् (śiroruhān) - head hairs; जृम्भमाणः (jṛmbhamāṇaḥ) - yawning; महावक्त्रः (mahāvaktraḥ) - with wide mouth; पुनः पुनः (punaḥ punaḥ) - again and again; अवेक्ष्य (avekṣya) - gazing; च (ca) - and;]
With raised fingers, scratching and shaking his rough head hairs, yawning with a wide mouth, he kept gazing again and again.
दुष्टो मानुषमांसादो महाकायो महाबलः । आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् ॥१-१३९-४॥
duṣṭo mānuṣamānsādo mahākāyo mahābalaḥ। āghrāya mānuṣaṁ gandhaṁ bhaginīm idam abravīt ॥4॥
[दुष्टः (duṣṭaḥ) - wicked; मानुषमांसादः (mānuṣamānsādaḥ) - eater of human flesh; महाकायः (mahākāyaḥ) - huge-bodied; महाबलः (mahābalaḥ) - very strong; आघ्राय (āghrāya) - having smelled; मानुषम् (mānuṣam) - human; गन्धम् (gandham) - scent; भगिनीम् (bhaginīm) - sister; इदम् (idam) - this; अब्रवीत् (abravīt) - said;]
The wicked, huge-bodied, and mighty eater of human flesh, having smelled human scent, said this to his sister.
उपपन्नश्चिरस्याद्य भक्षो मम मनःप्रियः । स्नेहस्रवान्प्रस्रवति जिह्वा पर्येति मे मुखम् ॥१-१३९-५॥
upapannaś cirasyādya bhakṣo mama manaḥpriyaḥ। snehasravān prasravati jihvā paryeti me mukham ॥5॥
[उपपन्नः (upapannaḥ) - obtained; चिरस्य (cirasya) - after long; अद्य (adya) - today; भक्षः (bhakṣaḥ) - prey; मम (mama) - my; मनःप्रियः (manaḥpriyaḥ) - dear to the mind; स्नेहस्रवन् (snehasravan) - salivating; प्रस्रवति (prasravati) - flows; जिह्वा (jihvā) - tongue; पर्येति (paryeti) - goes around; मे (me) - my; मुखम् (mukham) - mouth;]
Today, after a long time, my most desired prey has come — my tongue salivates and moves around my mouth.
अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः । देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च ॥१-१३९-६॥
aṣṭau daṁṣṭrāḥ sutīkṣṇāgrāś cirasyāpātaduḥsahāḥ। deheṣu majjayiṣyāmi snigdheṣu piśiteṣu ca ॥6॥
[अष्टौ (aṣṭau) - eight; दंष्ट्राः (daṁṣṭrāḥ) - fangs; सुतीक्ष्णाग्राः (sutīkṣṇāgrāḥ) - with very sharp tips; चिरस्य (cirasya) - after long; आपातदुःसहाः (āpātaduḥsahāḥ) - unbearable in attack; देहेषु (deheṣu) - in bodies; मज्जयिष्यामि (majjayiṣyāmi) - I shall plunge; स्निग्धेषु (snigdheṣu) - in soft; पिशितेषु (piśiteṣu) - in flesh; च (ca) - and;]
After a long time, with my eight sharp-tipped fangs, I shall plunge into soft flesh and bodies — unbearable in attack.
आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि । उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु ॥१-१३९-७॥
ākramya mānuṣaṁ kaṇṭham ācchidya dhamanīm api। uṣṇaṁ navaṁ prapāsyāmi phenilaṁ rudhiraṁ bahu ॥7॥
[आक्रम्य (ākramya) - seizing; मानुषम् (mānuṣam) - human; कण्ठम् (kaṇṭham) - throat; आच्छिद्य (ācchidya) - cutting; धमनीम् (dhamanīm) - artery; अपि (api) - also; उष्णम् (uṣṇam) - warm; नवम् (navam) - fresh; प्रपास्यामि (prapāsyāmi) - I shall drink; फेनिलम् (phenilam) - foamy; रुधिरम् (rudhiram) - blood; बहु (bahu) - much;]
Seizing a human throat and cutting the artery, I shall drink warm, fresh, foamy blood — in abundance.
गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः । मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे ॥१-१३९-८॥
gaccha jānīhi ke tv ete śerate vanam āśritāḥ। mānuṣo balavān gandho ghrāṇaṁ tarpayatīva me ॥8॥
[गच्छ (gaccha) - go; जानीहि (jānīhi) - find out; के (ke) - who; त्वम् (tvam) - you; एते (ete) - these; शेरते (śerate) - are lying; वनम् (vanam) - forest; आश्रिताः (āśritāḥ) - sheltering; मानुषः (mānuṣaḥ) - human; बलवान् (balavān) - strong; गन्धः (gandhaḥ) - scent; घ्राणम् (ghrāṇam) - nose; तर्पयति (tarpayati) - pleases; इव (iva) - as if; मे (me) - my;]
Go and find out who these are lying in the forest — the strong human scent pleases my nose.
हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् । अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते ॥१-१३९-९॥
hatvaitān mānuṣān sarvān ānayasva mamāntikam। asmadviṣayasuptebhyo naitebhyo bhayam asti te ॥9॥
[हत्व (hatvā) - having slain; एतान् (etān) - these; मानुषान् (mānuṣān) - humans; सर्वान् (sarvān) - all; आनयस्व (ānayasva) - bring; मम (mama) - to me; अन्तिकम् (antikam) - near; अस्मद्विषय (asmad-viṣaya) - in our domain; सुप्तेभ्यः (suptebhyaḥ) - while asleep; न (na) - not; एतेभ्यः (etebhyaḥ) - from these; भयम् (bhayam) - fear; अस्ति (asti) - there is; ते (te) - for you;]
Kill all these humans and bring them near to me — while they sleep in our territory, you have no reason to fear them.
एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः । भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम ॥१-१३९-१०॥
eṣāṁ māṁsāni saṁskṛtya mānuṣāṇāṁ yatheṣṭataḥ। bhakṣayiṣyāva sahitau kuru tūrṇaṁ vaco mama ॥10॥
[एषाम् (eṣām) - of these; मांसानि (māṁsāni) - meats; संस्कृत्य (saṁskṛtya) - preparing; मानुषाणाम् (mānuṣāṇām) - of humans; यथेष्टतः (yatheṣṭataḥ) - as desired; भक्षयिष्याव (bhakṣayiṣyāva) - we shall eat; सहितौ (sahitau) - together; कुरु (kuru) - do; तूर्णम् (tūrṇam) - quickly; वचः (vacaḥ) - word; मम (mama) - my;]
Prepare the meat of these humans as desired — we two shall eat it together. Quickly obey my words.
भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी । जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ ॥१-१३९-११॥
bhrātur vacanam ājñāya tvaramāṇeva rākṣasī। jagāma tatra yatra sma pāṇḍavā bharatarṣabha ॥11॥
[भ्रातुः (bhrātuḥ) - of her brother; वचनम् (vacanam) - words; आज्ञाय (ājñāya) - having obeyed; त्वरमाणा (tvaramāṇā) - hastening; इव (iva) - as if; राक्षसी (rākṣasī) - the demoness; जगाम (jagāma) - went; तत्र (tatra) - there; यत्र (yatra) - where; स्म (sma) - indeed; पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; भरतर्षभ (bharatarṣabha) - O bull of the Bharatas;]
Having obeyed her brother's words, the demoness hastened as if eagerly and went to where the Pāṇḍavas were, O bull of the Bharatas.
ददर्श तत्र गत्वा सा पाण्डवान्पृथया सह । शयानान्भीमसेनं च जाग्रतं त्वपराजितम् ॥१-१३९-१२॥
dadarśa tatra gatvā sā pāṇḍavān pṛthayā saha। śayānān bhīmasenaṁ ca jāgrataṁ tv aparājitam ॥12॥
[ददर्श (dadarśa) - she saw; तत्र (tatra) - there; गत्वा (gatvā) - having gone; सा (sā) - she; पाण्डवान् (pāṇḍavān) - the Pāṇḍavas; पृथया (pṛthayā) - with Kuntī; सह (saha) - together; शयानान् (śayānān) - lying; भीमसेनम् (bhīmasenam) - Bhīmasena; च (ca) - and; जाग्रतम् (jāgratam) - awake; तु (tu) - but; अपराजितम् (aparājitam) - unconquered;]
Having gone there, she saw the Pāṇḍavas lying with Kuntī and Bhīmasena awake and unconquered.
दृष्ट्वैव भीमसेनं सा शालस्कन्धमिवोद्गतम् । राक्षसी कामयामास रूपेणाप्रतिमं भुवि ॥१-१३९-१३॥
dṛṣṭvaiva bhīmasenaṁ sā śālaskandham ivodgatam। rākṣasī kāmayām āsa rūpeṇa apratimaṁ bhuvi ॥13॥
[दृष्ट्वा एव (dṛṣṭvā eva) - having just seen; भीमसेनम् (bhīmasenam) - Bhīmasena; सा (sā) - she; शालस्कन्धम् (śālaskandham) - like the trunk of a śāla tree; इव (iva) - like; उद्गतम् (udgatam) - risen; राक्षसी (rākṣasī) - the demoness; कामयामास (kāmayām āsa) - desired; रूपेण (rūpeṇa) - in form; अप्रतिमम् (apratimam) - incomparable; भुवि (bhuvi) - on earth;]
Upon seeing Bhīmasena, risen like a śāla tree trunk, the demoness desired him, whose form was incomparable on earth.
अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः । कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम ॥१-१३९-१४॥
ayaṁ śyāmo mahābāhuḥ siṁhaskandho mahādyutiḥ। kambugrīvaḥ puṣkarākṣo bhartā yukto bhaven mama ॥14॥
[अयम् (ayam) - this one; श्यामः (śyāmaḥ) - dark-complexioned; महाबाहुः (mahābāhuḥ) - broad-armed; सिंहस्कन्धः (siṁhaskandhaḥ) - lion-shouldered; महाद्युतिः (mahādyutiḥ) - greatly radiant; कम्बुग्रीवः (kambu-grīvaḥ) - conch-like necked; पुष्कराक्षः (puṣkara-akṣaḥ) - lotus-eyed; भर्ता (bhartā) - husband; युक्तः (yuktaḥ) - suitable; भवेत् (bhavet) - may be; मम (mama) - for me;]
This dark, broad-armed, lion-shouldered, radiant one with a conch-like neck and lotus eyes — he should be my husband.
नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम् । पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् ॥१-१३९-१५॥
nāhaṁ bhrātṛvaco jātu kuryāṁ krūropasaṁhitam। patisneho'tibalavān na tathā bhrātṛsauhṛdam ॥15॥
[न (na) - not; अहम् (aham) - I; भ्रातृ-वचः (bhrātṛ-vacaḥ) - brother’s word; जातु (jātu) - ever; कुर्याम् (kuryām) - would do; क्रूर-उपसंहितम् (krūra-upasaṁhitam) - involving cruelty; पतिस्नेहः (pati-snehaḥ) - love for husband; अतिबलवान् (atibalavān) - very strong; न (na) - not; तथा (tathā) - as much; भ्रातृ-सौहृदम् (bhrātṛ-sauhṛdam) - affection for brother;]
I would never follow my brother’s cruel words; the love for a husband is stronger than affection for a brother.
मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च । हतैरेतैरहत्वा तु मोदिष्ये शाश्वतिः समाः ॥१-१३९-१६॥
muhūrtam iva tṛptiś ca bhaved bhrātur mamaiva ca। hatair etair ahatvā tu modiṣye śāśvatiḥ samāḥ ॥16॥
[मुहूर्तम् (muhūrtam) - for a moment; इव (iva) - like; तृप्तिः (tṛptiḥ) - satisfaction; च (ca) - and; भवेत् (bhavet) - may be; भ्रातुः (bhrātuḥ) - of my brother; मम एव (mama eva) - of mine indeed; च (ca) - also; हतैः (hataiḥ) - with these slain; एतेः (etaiḥ) - these; अहत्वा (ahatvā) - without slaying; तु (tu) - but; मोदिष्ये (modiṣye) - I shall enjoy; शाश्वतिः (śāśvatiḥ) - eternal; समाः (samāḥ) - years;]
Only momentary satisfaction would be had by my brother from slaying these, but without killing them I shall enjoy for eternal years.
सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम् । उपतस्थे महाबाहुं भीमसेनं शनैः शनैः ॥१-१३९-१७॥
sā kāmarūpiṇī rūpaṁ kṛtvā mānuṣam uttamam। upatasthe mahābāhuṁ bhīmasenaṁ śanaiḥ śanaiḥ ॥17॥
[सा (sā) - she; कामरूपिणी (kāmarūpiṇī) - of changing form at will; रूपम् (rūpam) - form; कृत्वा (kṛtvā) - having assumed; मानुषम् (mānuṣam) - human; उत्तमम् (uttamam) - most excellent; उपतस्थे (upatasthe) - approached; महाबाहुम् (mahābāhum) - broad-armed; भीमसेनम् (bhīmasenam) - Bhīmasena; शनैः शनैः (śanaiḥ śanaiḥ) - slowly, gradually;]
That shape-shifting demoness, having assumed the most excellent human form, slowly approached the broad-armed Bhīmasena.
विलज्जमानेव लता दिव्याभरणभूषिता । स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् ॥१-१३९-१८॥
vilajjāmāneva latā divyābharaṇabhūṣitā। smitapūrvam idaṁ vākyaṁ bhīmasenam athābravīt ॥18॥
[विलज्जमाना (vilajjāmānā) - seeming shy; इव (iva) - like; लता (latā) - creeper; दिव्याभरणभूषिता (divya-ābharaṇa-bhūṣitā) - adorned with divine ornaments; स्मितपूर्वम् (smita-pūrvam) - with a smile; इदम् (idam) - this; वाक्यम् (vākyam) - speech; भीमसेनम् (bhīmasenam) - to Bhīmasena; अथ (atha) - then; अब्रवीत् (abravīt) - said;]
Appearing shy like a vine and adorned with divine ornaments, she smiled and then spoke this speech to Bhīmasena.
कुतस्त्वमसि सम्प्राप्तः कश्चासि पुरुषर्षभ । क इमे शेरते चेह पुरुषा देवरूपिणः ॥१-१३९-१९॥
kutastvam asi samprāptaḥ kaś cāsi puruṣarṣabha। ka ime śerate ceha puruṣā devarūpiṇaḥ ॥19॥
[कुतः (kutaḥ) - from where; त्वम् (tvam) - you; असि (asi) - are; सम्प्राप्तः (samprāptaḥ) - arrived; कः (kaḥ) - who; च (ca) - and; असि (asi) - are you; पुरुषर्षभ (puruṣarṣabha) - O bull among men; के (ke) - who; इमे (ime) - these; शेरते (śerate) - lie; च (ca) - and; इह (iha) - here; पुरुषाः (puruṣāḥ) - men; देव-रूपिणः (deva-rūpiṇaḥ) - divine-formed;]
From where have you come, O bull among men? Who are you? And who are these divine-formed men lying here?
केयं च बृहती श्यामा सुकुमारी तवानघ । शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा ॥१-१३९-२०॥
keyaṁ ca bṛhatī śyāmā sukumārī tavānagha। śete vanam idaṁ prāpya viśvastā svagṛhe yathā ॥20॥
[का (kā) - who; इयम् (iyam) - this; च (ca) - and; बृहती (bṛhatī) - tall; श्यामा (śyāmā) - dark-complexioned; सुकुमारी (sukumārī) - delicate; तव (tava) - your; अनघ (anagha) - O sinless one; शेते (śete) - lies; वनम् (vanam) - forest; इदम् (idam) - this; प्राप्य (prāpya) - having reached; विश्वस्ता (viśvastā) - confidently; स्वगृहे (svagṛhe) - in her own home; यथा (yathā) - as;]
And who is this tall, dark, and delicate lady of yours, O sinless one, lying here in the forest as if in her own home, full of trust?
नेदं जानाति गहनं वनं राक्षससेवितम् । वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः ॥१-१३९-२१॥
nedaṁ jānāti gahanaṁ vanaṁ rākṣasasevitam। vasati hy atra pāpātmā hiḍimbo nāma rākṣasaḥ ॥21॥
[न (na) - not; इदम् (idam) - this; जानाति (jānāti) - knows; गहनम् (gahanam) - dense; वनम् (vanam) - forest; राक्षससेवितम् (rākṣasa-sevitam) - inhabited by Rākṣasas; वसति (vasati) - dwells; हि (hi) - indeed; अत्र (atra) - here; पापात्मा (pāpātmā) - evil-souled one; हिडिम्बः (hiḍimbaḥ) - Hiḍimba; नाम (nāma) - by name; राक्षसः (rākṣasaḥ) - demon;]
This dense forest is unknown to you, it is inhabited by Rākṣasas. Here dwells the evil-souled demon named Hiḍimba.
तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा । बिभक्षयिषता मांसं युष्माकममरोपम ॥१-१३९-२२॥
tenāhaṁ preṣitā bhrātrā duṣṭabhāvena rakṣasā। bibhakṣayiṣatā māṁsaṁ yuṣmākam amaropama ॥22॥
[तेन (tena) - by him; अहम् (aham) - I; प्रेषिता (preṣitā) - sent; भ्रात्रा (bhrātrā) - by brother; दुष्टभावेन (duṣṭa-bhāvena) - with wicked intent; रक्षसा (rakṣasā) - the demon; बिभक्षयिषता (bibhakṣayiṣatā) - desiring to eat; मांसम् (māṁsam) - flesh; युष्माकम् (yuṣmākam) - your; अमर-उपम् (amara-upamam) - like that of immortals;]
I was sent by my demon brother with wicked intent, desiring to devour your flesh, which is like that of immortals.
साहं त्वामभिसम्प्रेक्ष्य देवगर्भसमप्रभम् । नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते ॥१-१३९-२३॥
sāhaṁ tvām abhisaṁprekṣya devagarbhasamaprabham। nānyaṁ bhartāram icchāmi satyam etad bravīmi te ॥23॥
[सा अहम् (sā aham) - I, she; त्वाम् (tvām) - you; अभिसम्प्रेक्ष्य (abhisaṁprekṣya) - having gazed upon; देवगर्भ-सम-प्रभम् (deva-garbha-sama-prabham) - radiant like a divine offspring; न (na) - not; अन्यम् (anyam) - another; भर्तारम् (bhartāram) - husband; इच्छामि (icchāmi) - I desire; सत्यम् (satyam) - truly; एतत् (etat) - this; ब्रवीमि (bravīmi) - I speak; ते (te) - to you;]
Having gazed upon you, radiant like a divine son, I desire no other husband. This I truly tell you.
एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर । कामोपहतचित्ताङ्गीं भजमानां भजस्व माम् ॥१-१३९-२४॥
etad vijñāya dharmajña yuktaṁ mayi samācara। kāmopahata-cittāṅgīṁ bhajamānāṁ bhajasva mām ॥24॥
[एतत् (etat) - this; विज्ञाय (vijñāya) - knowing; धर्मज्ञ (dharmajña) - knower of dharma; युक्तम् (yuktam) - proper; मयि (mayi) - with me; समाचर (samācara) - act; काम-उपहत-चित्त-अङ्गीम् (kāma-upahata-citta-aṅgīm) - whose mind and limbs are overcome by desire; भजमानाम् (bhajamānām) - seeking union; भजस्व (bhajasva) - accept; माम् (mām) - me;]
Knowing this, O knower of dharma, act rightly toward me, who am overcome by desire and devotedly seeking you — accept me.
त्रास्येऽहं त्वां महाबाहो राक्षसात्पुरुषादकात् । वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ ॥१-१३९-२५॥
trāsye'haṁ tvāṁ mahābāho rākṣasāt puruṣādakāt। vatsyāvo giridurgeṣu bhartā bhava mamānagha ॥25॥
[त्रास्ये (trāsye) - I shall protect; अहम् (aham) - I; त्वाम् (tvām) - you; महाबाहो (mahābāho) - O mighty-armed; राक्षसात् (rākṣasāt) - from the demon; पुरुष-आदकात् (puruṣādakāt) - man-eater; वत्स्यावः (vatsyāvaḥ) - we shall dwell; गिरिदुर्गेषु (giri-durgeṣu) - in mountain fastnesses; भर्ता (bhartā) - husband; भव (bhava) - be; मम (mama) - my; अनघ (anagha) - O sinless one;]
I shall protect you, O mighty-armed, from the man-eating demon. Let us dwell in mountain caves. Be my husband, O sinless one.
अन्तरिक्षचरा ह्यस्मि कामतो विचरामि च । अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह ॥१-१३९-२६॥
antarikṣacarā hy asmi kāmato vicarāmi ca। atulām āpnuhi prītiṁ tatra tatra mayā saha ॥26॥
[अन्तरिक्ष-चरा (antarikṣa-carā) - sky-roaming; हि (hi) - indeed; अस्मि (asmi) - I am; कामतः (kāmataḥ) - at will; विचरामि (vicarāmi) - I roam; च (ca) - and; अतुलाम् (atulām) - incomparable; आप्नुहि (āpnuhi) - obtain; प्रीतिम् (prītim) - joy; तत्र तत्र (tatra tatra) - here and there; मया (mayā) - with me; सह (saha) - together;]
I am one who roams the skies at will. Obtain incomparable joy with me, here and there.
भीम उवाच॥
bhīma uvāca॥
[भीमः (bhīmaḥ) - Bhīma; उवाच (uvāca) - said;]
Bhīma said:
मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानिमान् । परित्यजेत को न्वद्य प्रभवन्निव राक्षसि ॥१-१३९-२७॥
mātaraṁ bhrātaraṁ jyeṣṭhaṁ kaniṣṭhān aparān imān। parityajeta ko nv adya prabhavann iva rākṣasi ॥27॥
[मातरम् (mātaram) - mother; भ्रातरम् (bhrātaram) - brother; ज्येष्ठम् (jyeṣṭham) - elder; कनिष्ठान् (kaniṣṭhān) - younger ones; अपरान् (aparān) - other; इमान् (imān) - these; परित्यजेत् (parityajet) - would abandon; कः (kaḥ) - who; नु (nu) - indeed; अद्य (adya) - today; प्रभवन् (prabhavan) - powerful; इव (iva) - like; राक्षसि (rākṣasi) - O demoness;]
Who indeed today, even if powerful, O demoness, would abandon his mother, elder brother, and these younger ones?
को हि सुप्तानिमान्भ्रातृन्दत्त्वा राक्षसभोजनम् । मातरं च नरो गच्छेत्कामार्त इव मद्विधः ॥१-१३९-२८॥
ko hi suptān imān bhrātṛn dattvā rākṣasabhojanam। mātaraṁ ca naro gacchet kāmārta iva madvidhaḥ ॥28॥
[कः (kaḥ) - who; हि (hi) - indeed; सुप्तान् (suptān) - sleeping; इमान् (imān) - these; भ्रातृन् (bhrātṛn) - brothers; दत्त्वा (dattvā) - giving; राक्षस-भोजनम् (rākṣasa-bhojanam) - as food for the demon; मातरम् (mātaram) - mother; च (ca) - and; नरः (naraḥ) - man; गच्छेत् (gacchet) - would go; कामार्तः (kāmārtaḥ) - overcome by lust; इव (iva) - like; मद्विधः (madvidhaḥ) - one like me;]
What man like me, overcome by lust, would give his sleeping brothers and mother as food for a demon and depart?
राक्षस्युवाच॥
rākṣasy uvāca॥
[राक्षसी (rākṣasī) - the demoness; उवाच (uvāca) - said;]
The demoness said:
यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय । मोक्षयिष्यामि वः कामं राक्षसात्पुरुषादकात् ॥१-१३९-२९॥
yat te priyaṁ tat kariṣye sarvān etān prabodhaya। mokṣayiṣyāmi vaḥ kāmaṁ rākṣasāt puruṣādakāt ॥29॥
[यत् (yat) - what; ते (te) - to you; प्रियं (priyam) - dear; तत् (tat) - that; करिष्ये (kariṣye) - I shall do; सर्वान् (sarvān) - all; एतान् (etān) - these; प्रबोधय (prabodhaya) - awaken; मोक्षयिष्यामि (mokṣayiṣyāmi) - I shall deliver; वः (vaḥ) - you all; कामम् (kāmam) - fully; राक्षसात् (rākṣasāt) - from the demon; पुरुषादकात् (puruṣādakāt) - man-eater;]
Whatever is dear to you, that I shall do. Awaken all these, I shall rescue you all fully from the man-eating demon.
भीम उवाच॥
bhīma uvāca॥
[भीमः (bhīmaḥ) - Bhīma; उवाच (uvāca) - said;]
Bhīma said:
सुखसुप्तान्वने भ्रातृन्मातरं चैव राक्षसि । न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः ॥१-१३९-३०॥
sukhasuptān vane bhrātṛn mātaraṁ caiva rākṣasi। na bhayād bodhayiṣyāmi bhrātuḥ tava durātmanaḥ ॥30॥
[सुख-सुप्तान् (sukha-suptān) - peacefully sleeping; वने (vane) - in the forest; भ्रातृन् (bhrātṛn) - brothers; मातरम् (mātaram) - mother; च एव (ca eva) - and also; राक्षसि (rākṣasi) - O demoness; न (na) - not; भयात् (bhayāt) - out of fear; बोधयिष्यामि (bodhayiṣyāmi) - I shall awaken; भ्रातुः (bhrātuḥ) - of your brother; तव (tava) - your; दुरात्मनः (durātmanaḥ) - evil-souled;]
O demoness, I shall not awaken my peacefully sleeping brothers and mother in the forest out of fear of your evil-souled brother.
न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् । न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने ॥१-१३९-३१॥
na hi me rākṣasā bhīru soḍhuṁ śaktāḥ parākramam। na manuṣyā na gandharvā na yakṣāś cārulocane ॥31॥
[न (na) - not; हि (hi) - indeed; मे (me) - my; राक्षसाः (rākṣasāḥ) - demons; भीरु (bhīru) - O timid one; सोढुं (soḍhuṁ) - to endure; शक्ताः (śaktāḥ) - are able; पराक्रमम् (parākramam) - valor; न (na) - not; मनुष्याः (manuṣyāḥ) - humans; न (na) - nor; गन्धर्वाः (gandharvāḥ) - Gandharvas; न (na) - nor; यक्षाः (yakṣāḥ) - Yakṣas; चारु-लोचने (cāru-locane) - O beautiful-eyed one;]
No demons, O timid one, nor humans, Gandharvas, or Yakṣas are able to withstand my valor, O beautiful-eyed one.
गच्छ वा तिष्ठ वा भद्रे यद्वापीच्छसि तत्कुरु । तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् ॥१-१३९-३२॥
gaccha vā tiṣṭha vā bhadre yad vāpi icchasi tat kuru। taṁ vā preṣaya tanvaṅgi bhrātaraṁ puruṣādakam ॥32॥
[गच्छ (gaccha) - go; वा (vā) - or; तिष्ठ (tiṣṭha) - stay; वा (vā) - or; भद्रे (bhadre) - O good one; यत् (yat) - what; वा अपि (vā api) - or even; इच्छसि (icchasi) - you desire; तत् (tat) - that; कुरु (kuru) - do; तम् (tam) - him; वा (vā) - or; प्रेषय (preṣaya) - send; तनु-अङ्गि (tanu-aṅgi) - slender-limbed one; भ्रातरम् (bhrātaram) - brother; पुरुष-आदकम् (puruṣādakam) - man-eater;]
Go or stay, O gentle one, do as you desire. Or send your man-eating brother, O slender-limbed one.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.