01.138
Core:Escape and Bhima's lamentation.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
तेन विक्रमता तूर्णमूरुवेगसमीरितम् । प्रववावनिलो राजञ्शुचिशुक्रागमे यथा ॥१-१३८-१॥
tena vikramatā tūrṇam ūruvegasamīritam। pravavāvanilo rājañ śuciśukrāgame yathā ॥1॥
[तेन (tena) - by him; विक्रमता (vikramatā) - by valour; तूर्णम् (tūrṇam) - swiftly; ऊरुवेगसमीरितम् (ūruvegasamīritam) - stirred by thigh's force; प्रववौ (pravavau) - blew forth; अनिलः (anilaḥ) - wind; राजन् (rājan) - O king; शुचिशुक्रागमे (śuciśukrāgame) - at the advent of spring; यथा (yathā) - as;]
By his valour, a wind stirred by the force of his thighs blew swiftly, O king, as in the pure coming of spring.
स मृद्नन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् । आरुजन्दारुगुल्मांश्च पथस्तस्य समीपजान् ॥१-१३८-२॥
sa mṛdnan puṣpitāṁś caiva phalitāṁś ca vanaspatīn। ārujan dāru gulmāṁś ca pathas tasya samīpajān ॥2॥
[सः (saḥ) - he; मृद्नन् (mṛdnan) - crushing; पुष्पितान् (puṣpitān) - flowering; च (ca) - and; एव (eva) - also; फलितान् (phalitān) - fruit-bearing; वनस्पतीन् (vanaspatīn) - trees; आरुजन् (ārujan) - tearing up; दारुगुल्मान् (dāru-gulmān) - wood-bushes; च (ca) - and; पथः (pathaḥ) - of the path; तस्य (tasya) - his; समीपजान् (samīpajān) - nearby;]
Crushing flowering and fruit-laden trees, and tearing up wooden bushes near his path, he moved forward.
तथा वृक्षान्भञ्जमानो जगामामितविक्रमः । तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत ॥१-१३८-३॥
tathā vṛkṣān bhañjamāno jagāmāmitavikramaḥ। tasya vegenāṁ pāṇḍūnāṁ mūrccheva samajāyata ॥3॥
[तथा (tathā) - thus; वृक्षान् (vṛkṣān) - trees; भञ्जमानः (bhañjamānaḥ) - breaking; जगाम (jagāma) - went; अमितविक्रमः (amitavikramaḥ) - of boundless strength; तस्य (tasya) - his; वेगेन (vegena) - by speed; पाण्डूनाम् (pāṇḍūnām) - of the Pāṇḍavas; मूर्च्छा (mūrcchā) - fainting; इव (iva) - as if; समजायत (samajāyata) - arose;]
Thus breaking trees, he of boundless strength went forth, and from his speed, fainting as it were arose among the Pāṇḍavas.
असकृच्चापि सन्तीर्य दूरपारं भुजप्लवैः । पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा ॥१-१३८-४॥
asakṛc cāpi santīrya dūrapāraṁ bhujaplavaiḥ। pathi pracchannam āsedur dhārtarāṣṭrabhayāt tadā ॥4॥
[असकृत् (asakṛt) - repeatedly; च (ca) - and; अपि (api) - also; सन्तीर्य (santīrya) - crossing over; दूरपारम् (dūrapāram) - far shore; भुजप्लवैः (bhujaplavaiḥ) - with arm-ferries (arms as means); पथि (pathi) - on the path; प्रच्छन्नम् (pracchannam) - hidden; आसेदुः (āseduḥ) - they reached; धार्तराष्ट्रभयात् (dhārtarāṣṭrabhayāt) - from fear of Dhārtarāṣṭras; तदा (tadā) - then;]
Repeatedly crossing far distances with their arms as ferries, they reached a hidden path, out of fear of the Dhārtarāṣṭras.
कृच्छ्रेण मातरं त्वेकां सुकुमारीं यशस्विनीम् । अवहत्तत्र पृष्ठेन रोधःसु विषमेषु च ॥१-१३८-५॥
kṛcchreṇa mātaraṁ tv ekāṁ sukumārīṁ yaśasvinīm। avahat tatra pṛṣṭhena rodhaḥsu viṣameṣu ca ॥5॥
[कृच्छ्रेण (kṛcchreṇa) - with difficulty; मातरम् (mātaram) - mother; तु (tu) - indeed; एकाम् (ekām) - one; सुकुमारीम् (sukumārīm) - delicate; यशस्विनीम् (yaśasvinīm) - glorious; अवहत् (avahat) - bore (carried); तत्र (tatra) - there; पृष्ठेन (pṛṣṭhena) - on the back; रोधःसु (rodhaḥsu) - in banks; विषमेषु (viṣameṣu) - in rough places; च (ca) - and;]
With difficulty, he bore on his back his one delicate and glorious mother, across rough banks and difficult places.
आगमंस्ते वनोद्देशमल्पमूलफलोदकम् । क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभाः ॥१-१३८-६॥
āgamaṁs te vanoddeśam alpamūlaphalodakam। krūrapakṣimṛgaṁ ghoraṁ sāyāhne bharatarṣabhāḥ ॥6॥
[आगमन् (āgaman) - they reached; ते (te) - they; वनोद्देशम् (vanoddeśam) - forest region; अल्पमूलफलोदकम् (alpamūlaphalodakam) - with little roots, fruits, and water; क्रूरपक्षिमृगम् (krūrapakṣimṛgam) - cruel birds and beasts; घोरम् (ghoram) - terrible; सायाह्ने (sāyāhne) - in the evening; भरतर्षभाः (bharatarṣabhāḥ) - bull among the Bharatas;]
They reached a forest region with little roots, fruits, and water, full of cruel birds and beasts — terrible in the evening, O bull among the Bharatas.
घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः । अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः ॥१-१३८-७॥
ghorā samabhavat sandhyā dāruṇā mṛgapakṣiṇaḥ। aprakāśā diśaḥ sarvā vātair āsannanārtavaiḥ ॥7॥
[घोरा (ghorā) - terrible; समभवत् (samabhavat) - became; सन्ध्या (sandhyā) - twilight; दारुणा (dāruṇā) - fierce; मृगपक्षिणः (mṛgapakṣiṇaḥ) - by beasts and birds; अप्रकाशाः (aprakāśāḥ) - unlit; दिशः (diśaḥ) - directions; सर्वाः (sarvāḥ) - all; वातैः (vātaiḥ) - by winds; आसन्ननार्तवैः (āsannanārtavaiḥ) - heralding spring;]
The twilight became terrible and fierce due to beasts and birds, all directions turned dark, blown by spring-approaching winds.
ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः । नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया ॥१-१३८-८॥
te śrameṇa ca kauravyās tṛṣṇayā ca prapīḍitāḥ। nāśaknuvan tadā gantuṁ nidrayā ca pravṛddhayā ॥8॥
[ते (te) - they; श्रमेण (śrameṇa) - by fatigue; च (ca) - and; कौरव्याः (kauravyāḥ) - Kauravas (Pāṇḍavas); तृष्णया (tṛṣṇayā) - by thirst; च (ca) - and; प्रपीडिताः (prapīḍitāḥ) - tormented; न (na) - not; अशक्नुवन् (aśaknuvan) - were able; तदा (tadā) - then; गन्तुम् (gantum) - to go; निद्रया (nidrayā) - by sleep; च (ca) - and; प्रवृद्धया (pravṛddhayā) - increased;]
They, the Pāṇḍavas, tormented by fatigue, thirst, and overwhelming sleep, were then unable to proceed.
ततो भीमो वनं घोरं प्रविश्य विजनं महत् । न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत् ॥१-१३८-९॥
tato bhīmo vanaṁ ghoraṁ praviśya vijanaṁ mahat। nyagrodhaṁ vipulacchāyaṁ ramaṇīyam upādravat ॥9॥
[ततः (tataḥ) - then; भीमः (bhīmaḥ) - Bhīma; वनम् (vanam) - forest; घोरम् (ghoram) - terrible; प्रविश्य (praviśya) - having entered; विजनम् (vijanam) - solitary; महत् (mahat) - vast; न्यग्रोधम् (nyagrodham) - banyan tree; विपुलच्छायम् (vipulacchāyam) - with broad shade; रमणीयम् (ramaṇīyam) - delightful; उपाद्रवत् (upādravat) - approached;]
Then Bhīma, having entered the vast, terrible, and solitary forest, approached a delightful banyan tree with broad shade.
तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः । पानीयं मृगयामीह विश्रमध्वमिति प्रभो ॥१-१३८-१०॥
tatra nikṣipya tān sarvān uvāca bharatarṣabhaḥ। pānīyaṁ mṛgayāmīha viśramadhvam iti prabho ॥10॥
[तत्र (tatra) - there; निक्षिप्य (nikṣipya) - placing down; तान् (tān) - them; सर्वान् (sarvān) - all; उवाच (uvāca) - said; भरतर्षभः (bharatarṣabhaḥ) - bull among the Bharatas; पानीयम् (pānīyam) - water; मृगयामि (mṛgayāmi) - I shall seek; इह (iha) - here; विश्रमध्वम् (viśramadhvam) - rest; इति (iti) - thus; प्रभो (prabho) - O lord;]
There placing them all down, the bull among Bharatas said, “I will seek water here; rest now, O lord.”
एते रुवन्ति मधुरं सारसा जलचारिणः । ध्रुवमत्र जलस्थायो महानिति मतिर्मम ॥१-१३८-११॥
ete ruvanti madhuraṁ sārasā jalacāriṇaḥ। dhruvam atra jalasthāyo mahān iti matir mama ॥11॥
[एते (ete) - these; रुवन्ति (ruvanti) - cry out; मधुरम् (madhuram) - sweetly; सारसाः (sārasāḥ) - cranes; जलचारिणः (jalacāriṇaḥ) - water-dwellers; ध्रुवम् (dhruvam) - surely; अत्र (atra) - here; जलस्थायः (jalasthāyaḥ) - a water-body; महान् (mahān) - great; इति (iti) - thus; मतिः (matiḥ) - thought; मम (mama) - my;]
These water-dwelling cranes cry out sweetly — surely there is a great water-body here, so I think.
अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत । जगाम तत्र यत्र स्म रुवन्ति जलचारिणः ॥१-१३८-१२॥
anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata। jagāma tatra yatra sma ruvanti jalacāriṇaḥ ॥12॥
[अनुज्ञातः (anujñātaḥ) - permitted; सः (saḥ) - he; गच्छ (gaccha) - go; इति (iti) - thus; भ्रात्रा (bhrātrā) - by brother; ज्येष्ठेन (jyeṣṭhena) - elder; भारत (bhārata) - O Bhārata; जगाम (jagāma) - went; तत्र (tatra) - there; यत्र (yatra) - where; स्म (sma) - indeed; रुवन्ति (ruvanti) - cry; जलचारिणः (jalacāriṇaḥ) - water-dwelling (birds);]
Permitted to go by his elder brother, O Bhārata, he went to the place where the water-dwelling birds were crying.
स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ । उत्तरीयेण पानीयमाजहार तदा नृप ॥१-१३८-१३॥
sa tatra pītvā pānīyaṁ snātvā ca bharatarṣabha। uttarīyeṇa pānīyam ājahāra tadā nṛpa ॥13॥
[सः (saḥ) - he; तत्र (tatra) - there; पीत्वा (pītvā) - having drunk; पानीयम् (pānīyam) - water; स्नात्वा (snātvā) - having bathed; च (ca) - and; भरतर्षभ (bharatarṣabha) - O bull among the Bharatas; उत्तरीयेण (uttarīyeṇa) - with his upper cloth; पानीयम् (pānīyam) - water; आजहार (ājahāra) - brought; तदा (tadā) - then; नृप (nṛpa) - O king;]
Having drunk water and bathed there, O bull among the Bharatas, he brought water then in his upper cloth, O king.
गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति । स सुप्तां मातरं दृष्ट्वा भ्रातृंश्च वसुधातले । भृशं दुःखपरीतात्मा विललाप वृकोदरः ॥१-१३८-१४॥
gavyūtimātrād āgatya tvarito mātaraṁ prati। sa suptāṁ mātaraṁ dṛṣṭvā bhrātṛṁś ca vasudhātale। bhṛśaṁ duḥkhaparītātmā vilalāpa vṛkodaraḥ ॥14॥
[गव्यूतिमात्रात् (gavyūtimātrāt) - about a gavyūti distance; आगत्य (āgatya) - having returned; त्वरितः (tvaritaḥ) - hurriedly; मातरम् (mātaram) - toward his mother; प्रति (prati) - toward; सः (saḥ) - he; सुप्ताम् (suptām) - asleep; मातरम् (mātaram) - mother; दृष्ट्वा (dṛṣṭvā) - having seen; भ्रातृन् (bhrātṝn) - brothers; च (ca) - and; वसुधातले (vasudhātale) - on the ground; भृशम् (bhṛśam) - greatly; दुःखपरीतात्मा (duḥkhaparītātmā) - overwhelmed by grief; विललाप (vilalāpa) - lamented; वृकोदरः (vṛkodaraḥ) - Vṛkodara;]
Returning hurriedly from about a gavyūti’s distance toward his mother, Vṛkodara saw her and his brothers asleep on the ground and lamented, greatly overwhelmed by grief.
शयनेषु परार्ध्येषु ये पुरा वारणावते । नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले ॥१-१३८-१५॥
śayaneṣu parārdhyeṣu ye purā vāraṇāvate। nādhijagmus tadā nidrāṁ te’dya suptā mahītale ॥15॥
[शयनेषु (śayaneṣu) - on luxurious beds; परार्ध्येषु (parārdhyeṣu) - most costly; ये (ye) - who; पुरा (purā) - formerly; वारणावते (vāraṇāvate) - at Vāraṇāvata; न (na) - not; अधिजग्मुः (adhijagmuḥ) - attained; तदा (tadā) - then; निद्राम् (nidrām) - sleep; ते (te) - they; अद्य (adya) - now; सुप्ताः (suptāḥ) - sleep; महीतले (mahītale) - on the ground;]
They who once did not sleep even on luxurious costly beds at Vāraṇāvata, now lie asleep on the ground.
स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः । कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम् ॥१-१३८-१६॥
svasāraṁ vasudevasya śatrusaṅghāvamardinaḥ। kuntibhojasutāṁ kuntīṁ sarvalakṣaṇapūjitām ॥16॥
[स्वसारम् (svasāram) - sister; वसुदेवस्य (vasudevasya) - of Vasudeva; शत्रुसङ्घावमर्दिनः (śatrusaṅghāvamardinaḥ) - crusher of enemy hosts; कुन्तिभोजसुताम् (kuntibhojasutām) - daughter of Kuntibhoja; कुन्तीम् (kuntīm) - Kuntī; सर्वलक्षणपूजिताम् (sarvalakṣaṇapūjitām) - honoured for all marks (virtues);]
Kuntī, sister of Vasudeva the crusher of enemy hosts, daughter of Kuntibhoja, honoured for all noble qualities.
स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः । प्रासादशयनां नित्यं पुण्डरीकान्तरप्रभाम् ॥१-१३८-१७॥
snuṣāṁ vicitravīryasya bhāryāṁ pāṇḍor mahātmanaḥ। prāsādaśayanāṁ nityaṁ puṇḍarīkāntaraprabhām ॥17॥
[स्नुषाम् (snuṣām) - daughter-in-law; विचित्रवीर्यस्य (vicitravīryasya) - of Vicitravīrya; भार्याम् (bhāryām) - wife; पाण्डोः (pāṇḍoḥ) - of Pāṇḍu; महात्मनः (mahātmanaḥ) - the great-souled; प्रासादशयानाम् (prāsādaśayanām) - accustomed to palace beds; नित्यम् (nityam) - always; पुण्डरीकान्तरप्रभाम् (puṇḍarīkāntaraprabhām) - with radiance of lotus core;]
The wife of great-souled Pāṇḍu, daughter-in-law of Vicitravīrya, who always lay on palace beds, shining like the heart of a lotus.
सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् । शयानां पश्यताद्येह पृथिव्यामतथोचिताम् ॥१-१३८-१८॥
sukumāratarāṁ strīṇāṁ mahārhaśayanocitām। śayānāṁ paśyatādy eha pṛthivyām atathocitām ॥18॥
[सुकुमारतराम् (sukumāratarām) - most delicate; स्त्रीणाम् (strīṇām) - among women; महार्हशयनोचिताम् (mahārhaśayanocitām) - accustomed to luxurious bedding; शयानाम् (śayānām) - lying; पश्यत (paśyata) - see; अद्य (adya) - now; इह (iha) - here; पृथिव्याम् (pṛthivyām) - on the ground; अतथोचिताम् (atathocitām) - unfittingly placed;]
See her now, the most delicate among women, used to luxurious beds, lying here on the ground so unfittingly.
धर्मादिन्द्राच्च वायोश्च सुषुवे या सुतानिमान् । सेयं भूमौ परिश्रान्ता शेते ह्यद्यातथोचिता ॥१-१३८-१९॥
dharmād indrāc ca vāyoś ca suṣuve yā sutān imān। seyaṁ bhūmau pariśrāntā śete hy adya atathocitā ॥19॥
[धर्मात् (dharmāt) - from Dharma; इन्द्रात् (indrāt) - from Indra; च (ca) - and; वायोः (vāyoḥ) - from Vāyu; च (ca) - and; सुषुवे (suṣuve) - bore; या (yā) - who; सुतान् (sutān) - sons; इमान् (imān) - these; सा (sā) - she; इयम् (iyam) - this; भूमौ (bhūmau) - on the ground; परिश्रान्ता (pariśrāntā) - exhausted; शेते (śete) - lies; हि (hi) - indeed; अद्य (adya) - today; अतथोचिता (atathocitā) - inappropriately placed;]
This woman who bore these sons from Dharma, Indra, and Vāyu, now lies exhausted on the ground, placed inappropriately today.
किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् । योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले ॥१-१३८-२०॥
kiṁ nu duḥkhataraṁ śakyaṁ mayā draṣṭum ataḥ param। yo’ham adya naravyāghrān suptān paśyāmi bhūtale ॥20॥
[किम् (kim) - what; नु (nu) - indeed; दुःखतरम् (duḥkhataram) - more sorrowful; शक्यम् (śakyam) - possible; मया (mayā) - by me; द्रष्टुम् (draṣṭum) - to behold; अतः (ataḥ) - than this; परम् (param) - beyond; यः (yaḥ) - who; अहम् (aham) - I; अद्य (adya) - today; नरव्याघ्रान् (naravyāghrān) - tiger-like men; सुप्तान् (suptān) - lying asleep; पश्यामि (paśyāmi) - see; भूतले (bhūtale) - on the ground;]
What sorrow greater than this could I possibly witness — I, who today see the tiger-like men lying asleep on the ground?
त्रिषु लोकेषु यद्राज्यं धर्मविद्योऽर्हते नृपः । सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् ॥१-१३८-२१॥
triṣu lokeṣu yad rājyaṁ dharmavid yo’rhate nṛpaḥ। so’yaṁ bhūmau pariśrāntaḥ śete prākṛtavat katham ॥21॥
[त्रिषु (triṣu) - in the three; लोकेषु (lokeṣu) - worlds; यत् (yat) - which; राज्यं (rājyaṁ) - kingdom; धर्मवित् (dharmavit) - knower of dharma; यः (yaḥ) - who; अर्हते (arhate) - deserves; नृपः (nṛpaḥ) - king; सः (saḥ) - he; अयम् (ayam) - this one; भूमौ (bhūmau) - on the ground; परिश्रान्तः (pariśrāntaḥ) - exhausted; शेते (śete) - lies; प्राकृतवत् (prākṛtavat) - like an ordinary man; कथम् (katham) - how;]
The king who deserves the kingdom in all three worlds as a knower of dharma — how does he lie exhausted on the ground like an ordinary man?
अयं नीलाम्बुदश्यामो नरेष्वप्रतिमो भुवि । शेते प्राकृतवद्भूमावतो दुःखतरं नु किम् ॥१-१३८-२२॥
ayaṁ nīlāmbudaśyāmo nareṣv apratimo bhuvi। śete prākṛtavad bhūmāv ato duḥkhataraṁ nu kim ॥22॥
[अयम् (ayam) - this one; नीलाम्बुदश्यामः (nīlāmbudaśyāmaḥ) - dark like a blue cloud; नरेषु (nareṣu) - among men; अप्रतिमः (apratimaḥ) - incomparable; भुवि (bhuvi) - on earth; शेते (śete) - lies; प्राकृतवत् (prākṛtavat) - like a common man; भूमौ (bhūmau) - on the ground; अतः (ataḥ) - than this; दुःखतरम् (duḥkhataram) - more sorrowful; नु (nu) - indeed; किम् (kim) - what;]
This one, dark like a blue cloud and unequalled among men on earth, lies like a common man on the ground — is there anything more sorrowful than this?
अश्विनाविव देवानां याविमौ रूपसम्पदा । तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले ॥१-१३८-२३॥
aśvināv iva devānāṁ yāv imau rūpasampadā। tau prākṛtavad adyemau prasuptau dharaṇītale ॥23॥
[अश्विनौ (aśvinau) - the two Aśvins; इव (iva) - like; देवानाम् (devānām) - of the gods; यौ (yau) - who; इमौ (imau) - these two; रूपसम्पदा (rūpasampadā) - in beauty of form; तौ (tau) - those two; प्राकृतवत् (prākṛtavat) - like ordinary men; अद्य (adya) - today; इमौ (imau) - these two; प्रसुप्तौ (prasuptau) - lie asleep; धरणीतले (dharaṇītale) - on the ground;]
These two, who in beauty are like the Aśvin gods, lie today on the ground asleep like ordinary men.
ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः । स जीवेत्सुसुखं लोके ग्रामे द्रुम इवैकजः ॥१-१३८-२४॥
jñātayo yasya naiva syur viṣamāḥ kulapāṁsanāḥ। sa jīvet susukhaṁ loke grāme druma ivaikajaḥ ॥24॥
[ज्ञातयः (jñātayaḥ) - kinsmen; यस्य (yasya) - whose; नैव (naiva) - never; स्युः (syuḥ) - are; विषमाः (viṣamāḥ) - hostile; कुलपांसनाः (kulapāṁsanāḥ) - disgracers of the family; सः (saḥ) - he; जीवेत् (jīvet) - would live; सुसुखम् (susukham) - very happily; लोके (loke) - in the world; ग्रामे (grāme) - in the village; द्रुमः (drumaḥ) - tree; इव (iva) - like; एकजः (aikajaḥ) - solitary-born;]
He whose kinsmen are not hostile or disgraceful would live very happily in this world, like a solitary tree in a village.
एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः । चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः ॥१-१३८-२५॥
eko vṛkṣo hi yo grāme bhavet parṇaphalānvitaḥ। caityo bhavati nirjñātir arcanīyaḥ supūjitaḥ ॥25॥
[एकः (ekaḥ) - one; वृक्षः (vṛkṣaḥ) - tree; हि (hi) - indeed; यः (yaḥ) - which; ग्रामे (grāme) - in a village; भवेत् (bhavet) - exists; पर्णफलान्वितः (parṇaphalānvitaḥ) - possessing leaves and fruits; चैत्यः (caityaḥ) - shrine; भवति (bhavati) - becomes; निर्ज्ञातिः (nirjñātiḥ) - without kin; अर्चनीयः (arcanīyaḥ) - worthy of worship; सुपूजितः (supūjitaḥ) - well honored;]
Indeed, a solitary tree in a village with leaves and fruits becomes a shrine — though kinless, it is revered and honored.
येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः । ते जीवन्ति सुखं लोके भवन्ति च निरामयाः ॥१-१३८-२६॥
yeṣāṁ ca bahavaḥ śūrā jñātayo dharmasaṁśritāḥ। te jīvanti sukhaṁ loke bhavanti ca nirāmayāḥ ॥26॥
[येषाम् (yeṣām) - whose; च (ca) - and; बहवः (bahavaḥ) - many; शूराः (śūrāḥ) - heroes; ज्ञातयः (jñātayaḥ) - kinsmen; धर्मसंश्रिताः (dharmasaṁśritāḥ) - devoted to righteousness; ते (te) - they; जीवन्ति (jīvanti) - live; सुखम् (sukham) - happily; लोके (loke) - in the world; भवन्ति (bhavanti) - become; च (ca) - and; निरामयाः (nirāmayāḥ) - free from affliction;]
Those whose many heroic kinsmen are devoted to righteousness live happily in the world and remain free from affliction.
बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः । जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव ॥१-१३८-२७॥
balavantaḥ samṛddhārthā mitrabāndhavanandanāḥ। jīvanty anyonyam āśritya drumāḥ kānanajā iva ॥27॥
[बलवन्तः (balavantaḥ) - strong; समृद्धार्थाः (samṛddhārthāḥ) - wealthy; मित्रबान्धवनन्दनाः (mitrabāndhavanandanāḥ) - gladdeners of friends and kinsmen; जीवन्ति (jīvanti) - live; अन्योन्यम् (anyonyam) - on each other; आश्रित्य (āśritya) - depending; द्रुमाः (drumāḥ) - trees; काननजाः (kānanajāḥ) - forest-born; इव (iva) - like;]
The strong, wealthy, and beloved of friends and kin live supporting one another like trees born in a forest.
वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना । विवासिता न दग्धाश्च कथञ्चित्तस्य शासनात् ॥१-१३८-२८॥
vayaṁ tu dhṛtarāṣṭreṇa saputreṇa durātmanā। vivāsitā na dagdhāś ca kathaṁcit tasya śāsanāt ॥28॥
[वयम् (vayam) - we; तु (tu) - but; धृतराष्ट्रेण (dhṛtarāṣṭreṇa) - by Dhṛtarāṣṭra; सपुत्रेण (saputreṇa) - with his sons; दुरात्मना (durātmanā) - wicked-hearted; विवासिताः (vivāsitāḥ) - exiled; न (na) - not; दग्धाः (dagdhāḥ) - burnt; च (ca) - and; कथञ्चित् (kathaṁcit) - somehow; तस्य (tasya) - his; शासनात् (śāsanāt) - by command;]
But we, exiled by the wicked-hearted Dhṛtarāṣṭra and his sons, were not burnt — somehow, by his command.
तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः । कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् ॥१-१३८-२९॥
tasmān muktā vayaṁ dāhād imaṁ vṛkṣam upāśritāḥ। kāṁ diśaṁ pratipatsyāmaḥ prāptāḥ kleśam anuttamam ॥29॥
[तस्मात् (tasmāt) - therefore; मुक्ताः (muktāḥ) - freed; वयम् (vayam) - we; दाहात् (dāhāt) - from burning; इमम् (imam) - this; वृक्षम् (vṛkṣam) - tree; उपाश्रिताः (upāśritāḥ) - have taken shelter under; कां (kāṁ) - which; दिशम् (diśam) - direction; प्रतिपत्स्यामः (pratipatsyāmaḥ) - shall we follow; प्राप्ताः (prāptāḥ) - having met; क्लेशम् (kleśam) - suffering; अनुत्तमम् (anuttamam) - unsurpassed;]
Therefore freed from the burning, we have taken shelter under this tree — which direction shall we go, having reached such extreme suffering?
नातिदूरे च नगरं वनादस्माद्धि लक्षये । जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम् ॥१-१३८-३०॥
nātidūre ca nagaraṁ vanād asmād dhi lakṣaye। jāgartavye svapantīm e hanta jāgarmy ahaṁ svayam ॥30॥
[न (na) - not; अतिदूरे (atidūre) - very far; च (ca) - and; नगरम् (nagaram) - city; वनात् (vanāt) - from the forest; अस्मात् (asmāt) - this; हि (hi) - indeed; लक्षये (lakṣaye) - I perceive; जागर्तव्ये (jāgartavye) - when it is to be awake; स्वपन्तीम् (svapantīm) - sleeping; इमे (ime) - these; हन्त (hanta) - alas; जागर्मि (jāgarmi) - I shall stay awake; अहम् (aham) - I; स्वयम् (svayam) - myself;]
The city is not far from this forest — when it is time to stay alert, these sleep. Alas, I myself shall remain awake.
पास्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः । इति भीमो व्यवस्यैव जजागार स्वयं तदा ॥१-१३८-३१॥
pāsyantīme jalaṁ paścāt pratibuddhā jitaklamāḥ। iti bhīmo vyavasyai va jajāgāra svayam tadā ॥31॥
[पास्यन्ति (pāsyanti) - will drink; इमे (ime) - these; जलम् (jalam) - water; पश्चात् (paścāt) - afterward; प्रतिबुद्धाः (pratibuddhāḥ) - having awakened; जितक्लमाः (jitaklamāḥ) - having overcome fatigue; इति (iti) - thus; भीमः (bhīmaḥ) - Bhīma; व्यवस्य (vyavasya) - having resolved; एव (eva) - indeed; जजागार (jajāgāra) - kept watch; स्वयं (svayam) - himself; तदा (tadā) - then;]
“They will drink water after waking, having overcome fatigue,” — thus resolved, Bhīma kept awake himself at that time.