Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.140
Core:Bhima comes to Hidimba's rescue.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः । अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान् ॥१-१४०-१॥
tāṁ viditvā ciragatāṁ hiḍimbo rākṣaseśvaraḥ। avatīrya drumāt tasmād ājagāmātha pāṇḍavān॥1॥
[ताम् (tām) - her; विदित्वा (viditvā) - having known; चिर-गताम् (cira-gatām) - long gone; हिडिम्बः (hiḍimbaḥ) - Hiḍimba; राक्षस-ईश्वरः (rākṣasa-īśvaraḥ) - lord of the rākṣasas; अवतीर्य (avatīrya) - descending; द्रुमात् (drumāt) - from the tree; तस्मात् (tasmāt) - from that; आजगाम (ājagāma) - came; अथ (atha) - then; पाण्डवान् (pāṇḍavān) - to the Pāṇḍavas;]
Hiḍimba, the lord of the rākṣasas, having known that she had been gone a long time, descended from that tree and then came to the Pāṇḍavas.
लोहिताक्षो महाबाहुरूर्ध्वकेशो महाबलः । मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रोज्ज्वलाननः ॥१-१४०-२॥
lohita-akṣo mahā-bāhur ūrdhva-keśo mahā-balaḥ। megha-saṅghāta-varṣmā ca tīkṣṇa-daṁṣṭra-ujjvala-ānanaḥ॥2॥
[लोहित-अक्षः (lohita-akṣaḥ) - red-eyed; महा-बाहुः (mahā-bāhuḥ) - with great arms; ऊर्ध्व-केशः (ūrdhva-keśaḥ) - hair standing upward; महा-बलः (mahā-balaḥ) - very strong; मेघ-सङ्घात-वर्ष्मा (megha-saṅghāta-varṣmā) - of form like a mass of clouds; च (ca) - and; तीक्ष्ण-दंष्ट्र (tīkṣṇa-daṁṣṭra) - with sharp teeth; उज्ज्वल-आननः (ujjvala-ānanaḥ) - with a radiant face;]
He was red-eyed, strong-armed, with hair standing upward, of immense strength, with a form like a mass of clouds, sharp-toothed, and with a radiant face.
तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनम् । हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः ॥१-१४०-३॥
tam āpatantaṁ dṛṣṭvaiva tathā vikṛta-darśanam। hiḍimbo vāca vitrastā bhīmasenam idaṁ vacaḥ॥3॥
[तम् (tam) - him; आपतन्तम् (āpatantam) - rushing; दृष्ट्वा एव (dṛṣṭvā eva) - on seeing; तथा (tathā) - so; विकृत-दर्शनम् (vikṛta-darśanam) - of dreadful appearance; हिडिम्बा (hiḍimbā) - Hiḍimbā; ऊवाच (uvāca) - said; वित्रस्ता (vitrastā) - frightened; भीमसेनम् (bhīmasenam) - to Bhīmasena; इदम् (idam) - this; वचः (vacaḥ) - speech;]
Seeing him rushing forth in such dreadful appearance, the frightened Hiḍimbā said these words to Bhīmasena.
आपतत्येष दुष्टात्मा सङ्क्रुद्धः पुरुषादकः । त्वामहं भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु ॥१-१४०-४॥
āpataty eṣa duṣṭātmā saṅkruddhaḥ puruṣādakaḥ। tvām ahaṁ bhrātṛbhiḥ sārdhaṁ yad bravīmi tathā kuru॥4॥
[आपतति (āpatati) - he is attacking; एषः (eṣaḥ) - this; दुष्ट-आत्मा (duṣṭa-ātmā) - evil-minded; सङ्क्रुद्धः (saṅkruddhaḥ) - enraged; पुरुष-अदकः (puruṣādakaḥ) - man-eater; त्वाम् (tvām) - you; अहम् (aham) - I; भ्रातृभिः (bhrātṛbhiḥ) - with brothers; सार्धम् (sārdham) - together; यत् (yat) - what; ब्रवीमि (bravīmi) - I say; तथा (tathā) - so; कुरु (kuru) - do;]
This evil-minded man-eater is charging in rage; do as I say — you and your brothers.
अहं कामगमा वीर रक्षोबलसमन्विता । आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा ॥१-१४०-५॥
ahaṁ kāmagamā vīra rakṣo-bala-samanvitā। āruhe māṁ mama śroṇīṁ neṣyāmi tvāṁ vihāyasā॥5॥
[अहम् (aham) - I; काम-गमा (kāma-gamā) - able to go at will; वीर (vīra) - O hero; रक्षः-बल-समन्विता (rakṣaḥ-bala-samanvitā) - endowed with rākṣasa power; आरुह (āruha) - ascend; इमाम् (imām) - this; मम (mama) - my; श्रोणीम् (śroṇīm) - hip; नेष्यामि (neṣyāmi) - I will carry; त्वाम् (tvām) - you; विहायसा (vihāyasā) - through the air;]
I, O hero, who can travel at will and possess rākṣasa strength, will carry you through the sky—climb onto my hip.
प्रबोधयैनान्संसुप्तान्मातरं च परन्तप । सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा ॥१-१४०-६॥
prabodhayainān saṁsuptān mātaraṁ ca parantapa। sarvān eva gamiṣyāmi gṛhītvā vo vihāyasā॥6॥
[प्रबोधय (prabodhaya) - awaken; एनान् (enān) - these; संसुप्तान् (saṁsuptān) - sleeping; मातरं (mātaraṁ) - mother; च (ca) - and; परन्तप (parantapa) - O scorcher of foes; सर्वान् (sarvān) - all; एव (eva) - indeed; गमिष्यामि (gamiṣyāmi) - I will go; गृहीत्वा (gṛhītvā) - having taken; वः (vaḥ) - you (all); विहायसा (vihāyasā) - through the sky;]
Awaken these sleeping ones and your mother, O scorcher of foes; I will carry you all through the sky.
भीम उवाच॥
bhīma uvāca॥
[भीमः (bhīmaḥ) - Bhīma; उवाच (uvāca) - said;]
Bhīma said:
मा भैस्त्वं विपुलश्रोणि नैष कश्चिन्मयि स्थिते । अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे ॥१-१४०-७॥
mā bhais tvaṁ vipula-śroṇi naiṣa kaścin mayi sthite। aham enaṁ haniṣyāmi prekṣantyās te sumadhyame॥7॥
[मा (mā) - do not; भैः (bhaiḥ) - fear; त्वम् (tvam) - you; विपुल-श्रोणि (vipula-śroṇi) - O broad-hipped one; न (na) - not; एषः (eṣaḥ) - this one; कश्चित् (kaścit) - anyone; मयि (mayi) - while I am here; स्थिते (sthite) - present; अहम् (aham) - I; एनम् (enam) - him; हनिष्यामि (haniṣyāmi) - will kill; प्रेक्षन्त्याः (prekṣantyāḥ) - watching; ते (te) - your; सुमध्यमे (sumadhyame) - O slender-waisted one;]
Do not fear, O broad-hipped one; while I am here, none can harm you. I will kill him as you watch, O slender-waisted one.
नायं प्रतिबलो भीरु राक्षसापसदो मम । सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः ॥१-१४०-८॥
nāyaṁ pratibalo bhīru rākṣasāpasado mama। soḍhuṁ yudhi parispandam athavā sarva-rākṣasāḥ॥8॥
[न (na) - not; अयम् (ayam) - this; प्रतिबलः (pratibalaḥ) - equal in strength; भीरु (bhīru) - timid one; राक्षस-अपसदः (rākṣasa-apasadaḥ) - lowborn among rākṣasas; मम (mama) - to me; सोढुं (soḍhuṁ) - to withstand; युधि (yudhi) - in battle; परिस्पन्दम् (parispandam) - movement; अथवा (athavā) - or; सर्व-राक्षसाः (sarva-rākṣasāḥ) - all rākṣasas;]
This lowborn rākṣasa is no match for me in battle, O timid one; nor are all the rākṣasas able to endure my strike.
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ । ऊरू परिघसङ्काशौ संहतं चाप्युरो मम ॥१-१४०-९॥
paśya bāhū suvṛttau me hasti-hasta-nibhāvimau। ūrū parigha-saṅkāśau saṁhataṁ cāpy uro mama॥9॥
[पश्य (paśya) - behold; बाहू (bāhū) - arms; सुवृत्तौ (suvṛttau) - well-formed; मे (me) - my; हस्ति-हस्त-निभौ (hasti-hasta-nibhau) - resembling elephant trunks; इमौ (imau) - these two; ऊरू (ūrū) - thighs; परिघ-सङ्काशौ (parigha-saṅkāśau) - like iron clubs; संहतम् (saṁhatam) - compact; च (ca) - and; अपि (api) - also; उरः (uraḥ) - chest; मम (mama) - my;]
Behold my well-formed arms, like elephant trunks, and my thighs like iron clubs, and also my firm chest.
विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने । मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ॥१-१४०-१०॥
vikramaṁ me yathendrasya sādya drakṣyasi śobhane। māvamansṭhāḥ pṛthu-śroṇi matvā mām iha mānuṣam॥10॥
[विक्रमम् (vikramam) - prowess; मे (me) - my; यथा (yathā) - like; इन्द्रस्य (indrasya) - of Indra; स अद्य (sa adya) - that today; द्रक्ष्यसि (drakṣyasi) - you will see; शोभने (śobhane) - O beautiful one; मा (mā) - do not; अवमंस्थाः (avamansṭhāḥ) - disdain; पृथु-श्रोणि (pṛthu-śroṇi) - O broad-hipped one; मत्वा (matvā) - considering; माम् (mām) - me; इह (iha) - here; मानुषम् (mānuṣam) - human;]
O beautiful one, you will see today my prowess like that of Indra. Do not look down on me, O broad-hipped one, thinking me to be a mere man.
हिडिम्बोवाच॥
hiḍimbovāca॥
[हिडिम्बः (hiḍimbaḥ) - Hiḍimba; उवाच (uvāca) - said;]
Hiḍimba said:
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् । दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः ॥१-१४०-११॥
nāvamanye naravyāghra tvām ahaṁ devarūpiṇam। dṛṣṭāpadānas tu mayā mānuṣeṣv eva rākṣasaḥ॥11॥
[न (na) - not; अवमanye (avamanye) - I despise; नर-व्याघ्र (nara-vyāghra) - O tiger among men; त्वाम् (tvām) - you; अहम् (aham) - I; देव-रूपिणम् (deva-rūpiṇam) - divine-formed; दृष्ट-अपदानः (dṛṣṭa-apadānaḥ) - whose footmarks I saw; तु (tu) - but; मया (mayā) - by me; मानुषेषु (mānuṣeṣu) - among humans; एव (eva) - indeed; राक्षसः (rākṣasaḥ) - a rākṣasa;]
I do not despise you, O tiger among men, who has a divine form. I saw the footprints; this rākṣasa was indeed among humans.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
तथा सञ्जल्पतस्तस्य भीमसेनस्य भारत । वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः ॥१-१४०-१२॥
tathā sañjalpatas tasya bhīmasenasya bhārata। vācaḥ śuśrāva tāḥ kruddho rākṣasaḥ puruṣādakaḥ॥12॥
[तथा (tathā) - thus; सञ्जल्पतः (sañjalpataḥ) - while speaking; तस्य (tasya) - of him; भीमसेनस्य (bhīmasenasya) - of Bhīmasena; भारत (bhārata) - O Bhārata; वाचः (vācaḥ) - words; शुश्राव (śuśrāva) - heard; ताः (tāḥ) - those; क्रुद्धः (kruddhaḥ) - enraged; राक्षसः (rākṣasaḥ) - rākṣasa; पुरुष-अदकः (puruṣādakaḥ) - man-eater;]
O Bhārata, while Bhīmasena was speaking thus, the man-eating rākṣasa heard those words and became enraged.
अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः । स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम् ॥१-१४०-१३॥
avekṣamāṇas tasyāś ca hiḍimbo mānuṣaṁ vapuḥ। sragdāmapūritaśikhaṁ samagrendunibhānanam॥13॥
[अवेक्षमाणः (avekṣamāṇaḥ) - beholding; तस्याः च (tasyāḥ ca) - and her; हिडिम्बः (hiḍimbaḥ) - Hiḍimba; मानुषं (mānuṣam) - human; वपुः (vapuḥ) - form; स्रग्-दाम-पूरित-शिखम् (srag-dāma-pūrita-śikham) - hair adorned with garlands; समग्र-इन्दु-निभ-आननम् (samagra-indu-nibha-ānanam) - face resembling the full moon;]
Hiḍimba beheld her human form, with hair adorned with garlands and a face resembling the full moon.
सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् । सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम् ॥१-१४०-१४॥
subhrūnāsākṣikeśāntaṁ sukumāranakhatvacam। sarvābharaṇasaṁyuktaṁ susūkṣmāmbaravāsasam॥14॥
[सु-भ्रू-नास-अक्षि-केश-अन्तम् (su-bhrū-nāsa-akṣi-keśa-antam) - beautiful eyebrows, nose, eyes, and hair tips; सुकुमार-नख-त्वचम् (sukumāra-nakha-tvacam) - soft nails and skin; सर्व-अभरण-संयुक्तम् (sarva-abharaṇa-saṁyuktam) - adorned with all ornaments; सु-सूक्ष्म-अम्बर-वाससम् (su-sūkṣma-ambara-vāsasam) - clothed in fine delicate garments;]
With beautiful eyebrows, nose, eyes, and hair-tips; soft nails and skin; adorned with all ornaments, clothed in fine delicate garments.
तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् । पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः ॥१-१४०-१५॥
tāṁ tathā mānuṣaṁ rūpaṁ bibhratīṁ sumanoharam। puṁskāmāṁ śaṅkamānaś ca cukrodha puruṣādakaḥ॥15॥
[ताम् (tām) - her; तथा (tathā) - thus; मानुषं (mānuṣam) - human; रूपम् (rūpam) - form; बिभ्रतीम् (bibhratīm) - bearing; सु-मनोहरम् (su-manoharam) - very charming; पुंस्-कामाम् (puṁs-kāmām) - desiring a man; शङ्कमानः (śaṅkamānaḥ) - suspecting; च (ca) - and; चुक्रोध (cukrodha) - became angry; पुरुष-अदकः (puruṣādakaḥ) - the man-eater;]
Seeing her in that very charming human form, suspecting her of desiring a man, the man-eater became enraged.
सङ्क्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम । उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् ॥१-१४०-१६॥
saṅkruddho rākṣasas tasyā bhagin yāḥ kurusattama। utphālya vipule netre tatas tām idam abravīt॥16॥
[सङ्क्रुद्धः (saṅkruddhaḥ) - enraged; राक्षसः (rākṣasaḥ) - the rākṣasa; तस्याः (tasyāḥ) - of her; भगिन्याः (bhaginyāḥ) - sister; कुरु-सत्तम (kuru-sattama) - O best of the Kurus; उत्फाल्य (utphālya) - rolling; विपुले (vipule) - large; नेत्रे (netre) - eyes; ततः (tataḥ) - then; ताम् (tām) - to her; इदम् (idam) - this; अब्रवीत् (abravīt) - he said;]
O best of the Kurus, the rākṣasa, enraged, rolling his large eyes, then said this to his sister.
को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः । न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता ॥१-१४०-१७॥
ko hi me bhoktukāmasya vighnaṁ carati durmatiḥ। na bibheṣi hiḍimbe kiṁ matkopād vipramohitā॥17॥
[कः (kaḥ) - who; हि (hi) - indeed; मे (me) - to me; भोक्तु-कामस्य (bhoktu-kāmasya) - desiring to eat; विघ्नम् (vighnam) - obstacle; चरति (carati) - creates; दुर्मतिः (durmatiḥ) - evil-minded one; न (na) - not; बिभेषि (bibheṣi) - you fear; हिडिम्बे (hiḍimbe) - O Hiḍimbā; किम् (kim) - why; मत्-कोपात् (mat-kopāt) - from my wrath; विप्रमोहिता (vipramohitā) - deluded;]
Who is this evil-minded one who creates an obstacle for me desiring to eat? Do you not fear, O Hiḍimbā? Are you deluded by my wrath?
धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि । पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि ॥१-१४०-१८॥
dhik tvām asati puṁskāme mama vipriyakāriṇi। pūrveṣāṁ rākṣasendrāṇāṁ sarveṣām ayasaṁskari॥18॥
[धिक् (dhik) - fie; त्वाम् (tvām) - on you; असति (asati) - wicked one; पुंस्-कामे (puṁs-kāme) - desirous of a man; मम (mama) - to me; विप्रिय-कारिणि (vipriya-kāriṇi) - doer of harm; पूर्वेषाम् (pūrveṣām) - of the former; राक्षस-इन्द्राणाम् (rākṣasa-indrāṇām) - lords of the rākṣasas; सर्वेषाम् (sarveṣām) - of all; अयशः-करि (ayaśaḥ-kari) - bringer of disgrace;]
Fie on you, O wicked one desiring a man, doer of harm to me, bringer of disgrace to all the former lords of rākṣasas.
यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम । एष तानद्य वै सर्वान्हनिष्यामि त्वया सह ॥१-१४०-१९॥
yānimān āśritā kārṣīr apriyaṁ sumahan mama। eṣa tān adya vai sarvān haniṣyāmi tvayā saha॥19॥
[यानि (yāni) - whatever; इमानि (imāni) - these; आश्रिता (āśritā) - you have resorted to; अकार्षीः (akārṣīḥ) - you did; अप्रियम् (apriyam) - harm; सुमहत् (sumahat) - great; मम (mama) - to me; एषः (eṣaḥ) - this one; तान् (tān) - them; अद्य (adya) - today; वै (vai) - indeed; सर्वान् (sarvān) - all; हनिष्यामि (haniṣyāmi) - I shall slay; त्वया (tvayā) - with you; सह (saha) - together;]
Whatever these acts you have resorted to and greatly harmed me, I shall today slay them all along with you.
एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः । वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन् ॥१-१४०-२०॥
evam uktvā hiḍimbāṁ sa hiḍimbo lohitekṣaṇaḥ। vadhāyābhipapātaināṁ dantair dantān upaspṛśan॥20॥
[एवम् (evam) - thus; उक्त्वा (uktvā) - having said; हिडिम्बाम् (hiḍimbām) - to Hiḍimbā; सः (saḥ) - he; हिडिम्बः (hiḍimbaḥ) - Hiḍimba; लोहित-ईक्षणः (lohita-īkṣaṇaḥ) - red-eyed; वधाय (vadhāya) - to kill; अभिपपात (abhipapāta) - rushed toward; एनाम् (enām) - her; दन्तैः (dantaiḥ) - with teeth; दन्तान् (dantān) - teeth; उपस्पृशन् (upaspṛśan) - grinding;]
Having said thus to Hiḍimbā, the red-eyed Hiḍimba rushed toward her to kill, grinding his teeth against each other.
तमापतन्तं सम्प्रेक्ष्य भीमः प्रहरतां वरः । भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् ॥१-१४०-२१॥
tam āpatantaṁ samprekṣya bhīmaḥ praharatāṁ varaḥ। bhartsayām āsa tejasvī tiṣṭha tiṣṭheti cābravīt॥21॥
[तम् (tam) - him; आपतन्तम् (āpatantam) - rushing; सम्प्रेक्ष्य (samprekṣya) - seeing; भीमः (bhīmaḥ) - Bhīma; प्रहरतां (praharatām) - among strikers; वरः (varaḥ) - the best; भर्त्सयामास (bhartsayām āsa) - reproached; तेजस्वी (tejasvī) - the fiery one; तिष्ठ तिष्ठ (tiṣṭha tiṣṭha) - stand still, stand still; इति (iti) - thus; च (ca) - and; अब्रवीत् (abravīt) - said;]
Seeing him rush forward, Bhīma, the best among warriors, rebuked him fiercely and said, “Stand still! Stand still!”

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.