01.140
Core:Bhima comes to Hidimba's rescue.
वैशम्पायन उवाच॥
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः । अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान् ॥१-१४०-१॥
लोहिताक्षो महाबाहुरूर्ध्वकेशो महाबलः । मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रोज्ज्वलाननः ॥१-१४०-२॥
तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनम् । हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः ॥१-१४०-३॥
आपतत्येष दुष्टात्मा सङ्क्रुद्धः पुरुषादकः । त्वामहं भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु ॥१-१४०-४॥
अहं कामगमा वीर रक्षोबलसमन्विता । आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा ॥१-१४०-५॥
प्रबोधयैनान्संसुप्तान्मातरं च परन्तप । सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा ॥१-१४०-६॥
भीम उवाच॥
मा भैस्त्वं विपुलश्रोणि नैष कश्चिन्मयि स्थिते । अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे ॥१-१४०-७॥
नायं प्रतिबलो भीरु राक्षसापसदो मम । सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः ॥१-१४०-८॥
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ । ऊरू परिघसङ्काशौ संहतं चाप्युरो मम ॥१-१४०-९॥
विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने । मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ॥१-१४०-१०॥
हिडिम्बोवाच॥
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् । दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः ॥१-१४०-११॥
वैशम्पायन उवाच॥
तथा सञ्जल्पतस्तस्य भीमसेनस्य भारत । वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः ॥१-१४०-१२॥
अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः । स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम् ॥१-१४०-१३॥
सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् । सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम् ॥१-१४०-१४॥
तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् । पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः ॥१-१४०-१५॥
सङ्क्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम । उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् ॥१-१४०-१६॥
को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः । न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता ॥१-१४०-१७॥
धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि । पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि ॥१-१४०-१८॥
यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम । एष तानद्य वै सर्वान्हनिष्यामि त्वया सह ॥१-१४०-१९॥
एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः । वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन् ॥१-१४०-२०॥
तमापतन्तं सम्प्रेक्ष्य भीमः प्रहरतां वरः । भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् ॥१-१४०-२१॥