01.146
Core-Pancharatra:Lamentation of Brahmani and duties of wife.
ब्राह्मण्युवाच॥
brāhmaṇy uvāca॥
[ब्राह्मणी (brāhmaṇī) - the Brahmin woman; उवाच (uvāca) - said;]
The Brahmin woman said:
न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् । न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते ॥१॥
na santāpas tvayā kāryaḥ prākṛtenaiva karhicit। na hi santāpakālo'yaṁ vaidyasya tava vidyate ॥1॥
[न (na) - not; सन्तापः (santāpaḥ) - grief; त्वया (tvayā) - by you; कार्यः (kāryaḥ) - should be done; प्राकृतेन (prākṛtena) - like an ordinary man; एव (eva) - indeed; कर्हिचित् (karhicit) - ever; न (na) - not; हि (hi) - indeed; सन्तापकालः (santāpakālaḥ) - the time for grief; अयम् (ayam) - this; वैद्यस्य (vaidyasya) - of the physician; तव (tava) - your; विद्यते (vidyate) - exists;]
You should not grieve like an ordinary man. This is not a time for grief for one such as you, a physician.
अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः । अवश्यभाविन्यर्थे वै सन्तापो नेह विद्यते ॥२॥
avaśyaṁ nidhanaṁ sarvair gantavyam iha mānavaiḥ। avaśyabhāvin yarthe vai santāpo neha vidyate ॥2॥
[अवश्यम् (avaśyam) - inevitably; निधनम् (nidhanam) - death; सर्वैः (sarvaiḥ) - by all; गन्तव्यम् (gantavyam) - must be reached; इह (iha) - here; मानवैः (mānavaiḥ) - by humans; अवश्यभाविनि (avaśyabhāvini) - in what is certain; अर्थे (arthe) - in regard to; वै (vai) - indeed; सन्तापः (santāpaḥ) - grief; न (na) - not; इह (iha) - here; विद्यते (vidyate) - exists;]
Death must be faced by all humans here. For what is inevitable, grief indeed has no place.
भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते । व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै ॥३॥
bhāryā putro'tha duhitā sarvam ātmārtham iṣyate। vyathāṁ jahi subuddhyā tvaṁ svayaṁ yāsyāmi tatra vai ॥3॥
[भार्या (bhāryā) - wife; पुत्रः (putraḥ) - son; अथ (atha) - and; दुहिता (duhitā) - daughter; सर्वम् (sarvam) - all; आत्मार्थम् (ātmārtham) - for self-interest; इष्यते (iṣyate) - is desired; व्यथाम् (vyathām) - sorrow; जहि (jahi) - abandon; सुबुद्ध्या (subuddhyā) - with good understanding; त्वम् (tvam) - you; स्वयम् (svayam) - myself; यास्यामि (yāsyāmi) - I shall go; तत्र (tatra) - there; वै (vai) - indeed;]
Wife, son, and daughter — all are desired for self-interest. Abandon your sorrow with wise understanding; I shall go there myself indeed.
एतद्धि परमं नार्याः कार्यं लोके सनातनम् । प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् ॥४॥
etad dhi paramaṁ nāryāḥ kāryaṁ loke sanātanam। prāṇān api parityajya yad bhartṛhitam ācaret ॥4॥
[एतत् (etat) - this; हि (hi) - indeed; परमम् (paramam) - the highest; नार्याः (nāryāḥ) - of a woman; कार्यम् (kāryam) - duty; लोके (loke) - in the world; सनातनम् (sanātanam) - eternal; प्राणान् (prāṇān) - life-breaths; अपि (api) - even; परित्यज्य (parityajya) - having abandoned; यत् (yat) - that which; भर्तृ-हितम् (bhartṛ-hitam) - for the husband’s welfare; आचरेत् (ācaret) - should practice;]
This indeed is the highest and eternal duty of a woman in the world — to even abandon her life if it is for the welfare of her husband.
तच्च तत्र कृतं कर्म तवापीह सुखावहम् । भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् ॥५॥
tac ca tatra kṛtaṁ karma tavāpīha sukhāvaham। bhavaty amutra cākṣayyaṁ loke'smiṁś ca yaśaskaram ॥5॥
[तत् (tat) - that; च (ca) - and; तत्र (tatra) - there; कृतम् (kṛtam) - the act done; तव अपि (tava api) - for you also; इह (iha) - here; सुखावहम् (sukhāvaham) - brings happiness; भवति (bhavati) - becomes; अमुत्र (amutra) - hereafter; च (ca) - and; अक्षय्यम् (akṣayyam) - imperishable; लोके (loke) - in the world; अस्मिन् (asmin) - this; च (ca) - and; यशस्करम् (yaśaskaram) - brings fame;]
That deed done there brings you happiness here, becomes imperishable in the hereafter, and brings fame in this world.
एष चैव गुरुर्धर्मो यं प्रवक्षाम्यहं तव । अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते ॥६॥
eṣa caiva gurur dharmo yaṁ pravakṣāmy ahaṁ tava। arthaś ca tava dharmaś ca bhūyān atra pradṛśyate ॥6॥
[एषः (eṣaḥ) - this; च (ca) - and; एव (eva) - indeed; गुरुर्धर्मः (gurur dharmaḥ) - great duty; यम् (yam) - which; प्रवक्ष्यामि (pravakṣyāmi) - I will tell; अहम् (aham) - I; तव (tava) - to you; अर्थः (arthaḥ) - benefit; च (ca) - and; धर्मः (dharmaḥ) - righteousness; भूयान् (bhūyān) - greater; अत्र (atra) - here; प्रदृश्यते (pradṛśyate) - is seen;]
This indeed is a great duty which I shall tell you — your benefit and righteousness are both greater and evident herein.
यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि । कन्या चैव कुमारश्च कृताहमनृणा त्वया ॥७॥
yadartham iṣyate bhāryā prāptaḥ so'rthas tvayā mayi। kanyā caiva kumāraś ca kṛtāham anṛṇā tvayā ॥7॥
[यदर्थम् (yadartham) - for which purpose; इष्यते (iṣyate) - is desired; भार्या (bhāryā) - a wife; प्राप्तः (prāptaḥ) - attained; सः अर्थः (saḥ arthaḥ) - that purpose; त्वया (tvayā) - by you; मयि (mayi) - in me; कन्या (kanyā) - daughter; च (ca) - and; एव (eva) - also; कुमारः (kumāraḥ) - son; च (ca) - and; कृता अहम् (kṛtā aham) - I am made; अनृणा (anṛṇā) - free from debt; त्वया (tvayā) - by you;]
The purpose for which a wife is desired has been fulfilled by you in me; both a daughter and a son have been given — I am made free from debt by you.
समर्थः पोषणे चासि सुतयो रक्षणे तथा । न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे ॥८॥
samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā। na tv ahaṁ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe ॥8॥
[समर्थः (samarthaḥ) - capable; पोषणे (poṣaṇe) - in nourishing; च (ca) - and; असि (asi) - you are; सुतयोः (sutayoḥ) - of the children; रक्षणे (rakṣaṇe) - in protecting; तथा (tathā) - likewise; न (na) - not; तु (tu) - but; अहम् (aham) - I; सुतयोः (sutayoḥ) - of the children; शक्ता (śaktā) - capable; तथा (tathā) - in the same way; रक्षण-पोषणे (rakṣaṇa-poṣaṇe) - in protection and nourishment;]
You are capable in nourishing and protecting the children, but I am not capable like that in their protection and nourishment.
मम हि त्वद्विहीनायाः सर्वकामा न आपदः । कथं स्यातां सुतौ बालौ भवेयं च कथं त्वहम् ॥९॥
mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ। kathaṁ syātāṁ sutau bālau bhaveyaṁ ca kathaṁ tv aham ॥9॥
[मम (mama) - for me; हि (hi) - indeed; त्वद्विहीनायाः (tvadvihīnāyāḥ) - deprived of you; सर्वकामा (sarvakāmā) - possessing all desires (pleasures); न (na) - not; आपदः (āpadaḥ) - troubles; कथम् (katham) - how; स्याताम् (syātām) - will be; सुतौ (sutau) - the two sons; बालौ (bālau) - as children; भवेयम् (bhaveyam) - shall I be; च (ca) - and; कथम् (katham) - how; अहम् (aham) - I;]
Indeed, for me deprived of you, even possessing all pleasures, there is only distress. How will the two sons, still children, be? How shall I be?
कथं हि विधवानाथा बालपुत्रा विना त्वया । मिथुनं जीवयिष्यामि स्थिता साधुगते पथि ॥१०॥
kathaṁ hi vidhavānāthā bālaputrā vinā tvayā। mithunaṁ jīvayiṣyāmi sthitā sādhugate pathi ॥10॥
[कथम् (katham) - how; हि (hi) - indeed; विधवा (vidhavā) - a widow; अनाथा (anāthā) - without protector; बालपुत्रा (bālaputrā) - with young sons; विना (vinā) - without; त्वया (tvayā) - you; मिथुनम् (mithunam) - the pair; जीवयिष्यामि (jīvayiṣyāmi) - will I sustain; स्थिता (sthitā) - abiding; साधुगते (sādhugate) - in the noble path; पथि (pathi) - in the path;]
How indeed, as a widow without support and with young sons, shall I sustain the household, abiding in the noble path, without you?
अहङ्कृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम् । अयुक्तैस्तव सम्बन्धे कथं शक्ष्यामि रक्षितुम् ॥११॥
ahaṅkṛtāvaliptaiś ca prārthyamānām imāṁ sutām। ayuktais tava sambandhe kathaṁ śakṣyāmi rakṣitum ॥11॥
[अहङ्कृत-अवलिप्तैः (ahaṅkṛta-avaliptaiḥ) - by arrogant and proud; च (ca) - and; प्रार्थ्यमानाम् (prārthyamānām) - being solicited; इमाम् (imām) - this; सुताम् (sutām) - daughter; अयुक्तैः (ayuktaiḥ) - unworthy; तव (tava) - to you; सम्बन्धे (sambandhe) - in alliance; कथम् (katham) - how; शक्ष्यामि (śakṣyāmi) - shall I be able; रक्षितुम् (rakṣitum) - to protect;]
When this daughter is being solicited by arrogant and proud men, how shall I be able to protect her from unworthy suitors in relation to you?
उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः । प्रार्थयन्ति जनाः सर्वे वीरहीनां तथा स्त्रियम् ॥१२॥
utsṛṣṭam āmiṣaṁ bhūmau prārthayanti yathā khagāḥ। prārthayanti janāḥ sarve vīrahīnāṁ tathā striyam ॥12॥
[उत्सृष्टम् (utsṛṣṭam) - abandoned; आमिषम् (āmiṣam) - flesh; भूमौ (bhūmau) - on the ground; प्रार्थयन्ति (prārthayanti) - seek; यथा (yathā) - as; खगाः (khagāḥ) - birds; प्रार्थयन्ति (prārthayanti) - seek; जनाः (janāḥ) - people; सर्वे (sarve) - all; वीर-हीनाम् (vīra-hīnām) - bereft of a hero; तथा (tathā) - likewise; स्त्रियम् (striyam) - a woman;]
Just as birds seek abandoned flesh on the ground, so too do all men seek a woman who is bereft of her protector.
साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः । स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम ॥१३॥
sāhaṁ vicālyamānā vai prārthyamānā durātmabhiḥ। sthātuṁ pathi na śakṣyāmi sajjaneṣṭe dvijottama ॥13॥
[सा (sā) - she; अहम् (aham) - I; विचाल्यमाना (vicālyamānā) - being shaken; वै (vai) - indeed; प्रार्थ्यमाना (prārthyamānā) - being solicited; दुरात्मभिः (durātmabhiḥ) - by wicked men; स्थातुम् (sthātum) - to remain; पथि (pathi) - in the path; न (na) - not; शक्ष्यामि (śakṣyāmi) - I will be able; सज्जन-इष्टे (sajjana-iṣṭe) - dear to the noble; द्विजोत्तम (dvijottama) - O best of the twice-born;]
I, being shaken and solicited by wicked men, will not be able to remain in the path dear to the virtuous, O best of Brahmins.
कथं तव कुलस्यैकामिमां बालामसंस्कृताम् । पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे ॥१४॥
kathaṁ tava kulasyaikām imāṁ bālām asaṁskṛtām। pitṛpaitāmahe mārge niyoktum aham utsahe ॥14॥
[कथम् (katham) - how; तव (tava) - of your; कुलस्य (kulasya) - lineage; एकाम् (ekām) - the only; इमाम् (imām) - this; बालाम् (bālām) - young girl; असंस्कृताम् (asaṁskṛtām) - untrained; पितृ-पैतामहे (pitṛ-paitāmahe) - ancestral; मार्गे (mārge) - in path; नियोक्तुम् (niyoktum) - to place; अहम् (aham) - I; उत्सहे (utsahe) - am able;]
How can I entrust this only untrained young girl of your lineage to the ancestral path?
कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्षितान् । अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् ॥१५॥
kathaṁ śakṣyāmi bāle'smin guṇān ādhātum īpṣitān। anāthe sarvato lupte yathā tvaṁ dharmadarśivān ॥15॥
[कथम् (katham) - how; शक्ष्यामि (śakṣyāmi) - shall I be able; बाले (bāle) - in this girl; अस्मिन् (asmin) - in this; गुणान् (guṇān) - virtues; आधातुम् (ādhātum) - to implant; ईप्षितान् (īpṣitān) - desired; अनाथे (anāthe) - orphaned; सर्वतः (sarvataḥ) - completely; लुप्ते (lupte) - bereft; यथा (yathā) - like; त्वम् (tvam) - you; धर्म-दर्शिवान् (dharma-darśivān) - seer of dharma;]
How shall I be able to instill the desired virtues in this orphaned girl, bereft of all support, as you did being a seer of dharma?
इमामपि च ते बालामनाथां परिभूय माम् । अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा ॥१६॥
imām api ca te bālām anāthāṁ paribhūya mām। anarhāḥ prārthayiṣyanti śūdrā vedaśrutiṁ yathā ॥16॥
[इमाम् (imām) - this; अपि (api) - also; च (ca) - and; ते (te) - your; बालाम् (bālām) - young daughter; अनाथाम् (anāthām) - orphaned; परिभूय (paribhūya) - disregarding; माम् (mām) - me; अनर्हाः (anarhāḥ) - unworthy men; प्रार्थयिष्यन्ति (prārthayiṣyanti) - will seek; शूद्राः (śūdrāḥ) - Śūdras; वेद-श्रुतिम् (veda-śrutim) - the Vedic knowledge; यथा (yathā) - as;]
These unworthy men will disregard me and seek your orphaned young daughter, just as Śūdras seek the Vedic knowledge.
तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम् । प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् ॥१७॥
tāṁ ced ahaṁ na ditseyaṁ tvadguṇair upabṛṁhitām। pramathya enāṁ hareyus te havirdhvāṅkṣā ivādhvarāt ॥17॥
[ताम् (tām) - her; चेत् (cet) - if; अहम् (aham) - I; न (na) - not; दित्सेयम् (ditseyam) - would give (in marriage); त्वद्गुणैः (tvadguṇaiḥ) - with your virtues; उपबृंहिताम् (upabṛṁhitām) - adorned; प्रमथ्य (pramathya) - after seizing; एनाम् (enām) - her; हरेयुः (hareyuḥ) - they would abduct; ते (te) - those; हविः-ध्वाङ्क्षाः (haviḥ-dhvāṅkṣāḥ) - sacrificial birds; इव (iva) - like; अध्वरात् (adhvarāt) - from the sacrifice;]
If I do not give this girl, adorned with your virtues, those men would seize and carry her away like vultures snatching the oblation from a sacrifice.
सम्प्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः । अनर्हवशमापन्नामिमां चापि सुतां तव ॥१८॥
samprekṣamāṇā putraṁ te nānurūpam ivātmanaḥ। anarhavaśam āpannām imāṁ cāpi sutāṁ tava ॥18॥
[सम्प्रेक्षमाणा (samprekṣamāṇā) - seeing; पुत्रम् (putram) - the son; ते (te) - your; न-अनुरूपम् (na-anurūpam) - not worthy; इव (iva) - as if; आत्मनः (ātmanaḥ) - of yourself; अनर्ह- वशम् (anarha-vaśam) - under the control of the unworthy; आपन्नाम् (āpannām) - fallen; इमाम् (imām) - this; च (ca) - and; अपि (api) - also; सुताम् (sutām) - daughter; तव (tava) - your;]
Seeing your son as if unworthy of you, and this daughter too fallen under the sway of the unworthy…
अवज्ञाता च लोकस्य तथात्मानमजानती । अवलिप्तैर्नरैर्ब्रह्मन्मरिष्यामि न संशयः ॥१९॥
avajñātā ca lokasya tathātmānam ajānatī। avaliptair narair brahman mariṣyāmi na saṁśayaḥ ॥19॥
[अवज्ञाता (avajñātā) - disrespected; च (ca) - and; लोकस्य (lokasya) - by society; तथा (tathā) - also; आत्मानम् (ātmānam) - myself; अजानती (ajānatī) - not knowing; अवलिप्तैः (avaliptaiḥ) - by arrogant; नरैः (naraiḥ) - men; ब्रह्मन् (brahman) - O Brahmin; मरिष्यामि (mariṣyāmi) - I shall die; न (na) - not; संशयः (saṁśayaḥ) - doubt;]
Disrespected by society and unaware of myself, oppressed by arrogant men — O Brahmin, I shall die without doubt.
तौ विहीनौ मया बालौ त्वया चैव ममात्मजौ । विनश्येतां न संदेहो मत्स्याविव जलक्षये ॥२०॥
tau vihīnāu mayā bālau tvayā caiva mamātmajau। vinaśyetāṁ na saṁdeho matsyāv iva jalakṣaye ॥20॥
[तौ (tau) - those two; विहीनौ (vihīnāu) - bereft; मया (mayā) - by me; बालौ (bālau) - the children; त्वया (tvayā) - by you; च (ca) - and; एव (eva) - also; मम (mama) - my; आत्मजौ (ātmajau) - sons; विनश्येताम् (vinaśyetām) - would perish; न (na) - not; संदेहः (saṁdehaḥ) - doubt; मत्स्यौ (matsyau) - like fish; इव (iva) - like; जल-क्षये (jala-kṣaye) - in the absence of water;]
My two sons, bereft of you and me, would surely perish like fish in a waterless place — there is no doubt of it.
त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् । त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि ॥२१॥
tritayaṁ sarvathāpy evaṁ vinaśiṣyaty asaṁśayam। tvayā vihīnaṁ tasmāt tvaṁ māṁ parityaktum arhasi ॥21॥
[त्रितयम् (tritayam) - the trio (i.e., children, wife, and household); सर्वथा (sarvathā) - in every way; अपि (api) - even; एवं (evaṁ) - thus; विनशिष्यति (vinaśiṣyati) - will perish; असंशयम् (asaṁśayam) - without doubt; त्वया (tvayā) - by you; विहीनम् (vihīnam) - abandoned; तस्मात् (tasmāt) - therefore; त्वम् (tvam) - you; माम् (mām) - me; परित्यक्तुम् (parityaktum) - to abandon; अर्हसि (arhasi) - are worthy;]
This trio will surely perish in every way if abandoned by you — therefore, you ought not to abandon me.
व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः । न तु ब्राह्मणपुत्राणां विषये परिवर्तितुम् ॥२२॥
vyuṣṭir eṣā parā strīṇāṁ pūrvaṁ bhartuḥ parā gatiḥ। na tu brāhmaṇaputrāṇāṁ viṣaye parivartitum ॥22॥
[व्युष्टिः (vyuṣṭiḥ) - separation; एषा (eṣā) - this; परा (parā) - supreme; स्त्रीणाम् (strīṇām) - of women; पूर्वम् (pūrvam) - formerly; भर्तुः (bhartuḥ) - of the husband; परा गतिः (parā gatiḥ) - supreme course; न (na) - not; तु (tu) - but; ब्राह्मण-पुत्राणाम् (brāhmaṇa-putrāṇām) - for sons of Brahmins; विषये (viṣaye) - in concern; परिवर्तितुम् (parivartitum) - to be altered;]
This separation is the supreme path for women — the former and highest course is towards the husband, not to be altered for the sons of Brahmins.
परित्यक्तः सुतश्चायं दुहितेयं तथा मया । बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे ॥२३॥
parityaktaḥ sutaś cāyaṁ duhitā iyaṁ tathā mayā। bāndhavāś ca parityaktās tvadarthaṁ jīvitaṁ ca me ॥23॥
[परित्यक्तः (parityaktaḥ) - abandoned; सुतः (sutaḥ) - son; च (ca) - and; अयम् (ayam) - this; दुहिता (duhitā) - daughter; इयम् (iyam) - this; तथा (tathā) - likewise; मया (mayā) - by me; बान्धवाः (bāndhavāḥ) - kinsmen; च (ca) - and; परित्यक्ताः (parityaktāḥ) - forsaken; त्वदर्थम् (tvadartham) - for your sake; जीवितम् (jīvitam) - life; च (ca) - and; मे (me) - my;]
This son and this daughter have been forsaken by me; all kinsmen too have been abandoned — my life itself is for your sake.
यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा । विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः ॥२४॥
yajñais tapobhir niyamair dānaiś ca vividhais tathā। viśiṣyate striyā bhartuḥ nityaṁ priyahite sthitiḥ ॥24॥
[यज्ञैः (yajñaiḥ) - by sacrifices; तपोभिः (tapobhiḥ) - by austerities; नियमैः (niyamaiḥ) - by observances; दानैः (dānaiḥ) - by gifts; च (ca) - and; विविधैः (vividhaiḥ) - of various kinds; तथा (tathā) - likewise; विशिष्यते (viśiṣyate) - is excelled; स्त्रिया (striyā) - by a woman; भर्तुः (bhartuḥ) - of the husband; नित्यं (nityaṁ) - always; प्रिय-हिते (priya-hite) - in the dear and good; स्थितिः (sthitiḥ) - abiding;]
Abiding always in what is dear and beneficial to her husband excels sacrifices, austerities, observances, and various kinds of gifts for a woman.
तदिदं यच्चिकीर्षामि धर्म्यं परमसंमतम् । इष्टं चैव हितं चैव तव चैव कुलस्य च ॥२५॥
tad idaṁ yac cikīrṣāmi dharmyaṁ parama-saṁmatam। iṣṭaṁ caiva hitaṁ caiva tava caiva kulasya ca ॥25॥
[तत् (tat) - that; इदम् (idam) - this; यत् (yat) - which; चिकीर्षामि (cikīrṣāmi) - I intend to do; धर्म्यम् (dharmyam) - righteous; परम-संमतम् (parama-saṁmatam) - supremely approved; इष्टम् (iṣṭam) - desired; च (ca) - and; एव (eva) - indeed; हितम् (hitam) - beneficial; तव (tava) - to you; च (ca) - and; कुलस्य (kulasya) - to the lineage;]
That which I intend to do is righteous, supremely approved, and desirable and beneficial for you and your lineage as well.
इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः । आपद्धर्मविमोक्षाय भार्या चापि सतां मतम् ॥२६॥
iṣṭāni cāpy apatyāni dravyāṇi suhṛdaḥ priyāḥ। āpaddharma-vimokṣāya bhāryā cāpi satāṁ matam ॥26॥
[इष्टानि (iṣṭāni) - cherished; च (ca) - and; अपि (api) - also; अपत्यानि (apatyāni) - children; द्रव्याणि (dravyāṇi) - wealth; सुहृदः (suhṛdaḥ) - friends; प्रियाः (priyāḥ) - dear ones; आपत्-धर्म-विमोक्षाय (āpad-dharma-vimokṣāya) - for the release from emergency duty; भार्या (bhāryā) - wife; च (ca) - and; अपि (api) - also; सताम् (satām) - of the virtuous; मतम् (matam) - is considered;]
Children, wealth, friends, and dear ones are cherished; but the wife is considered by the virtuous as the one for release in times of distress.
एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धन । न समं सर्वमेवेति बुधानामेष निश्चयः ॥२७॥
ekato vā kulaṁ kṛtsnam ātmā vā kulavardhana। na samaṁ sarvam eveti budhānām eṣa niścayaḥ ॥27॥
[एकतः (ekataḥ) - on one side; वा (vā) - or; कुलम् (kulam) - the whole lineage; कृत्स्नम् (kṛtsnam) - entire; आत्मा (ātmā) - the self; वा (vā) - or; कुलवर्धन (kulavardhana) - O augmenter of the lineage; न (na) - not; समम् (samam) - equal; सर्वम् (sarvam) - all; इति (iti) - thus; बुधानाम् (budhānām) - of the wise; एषः (eṣaḥ) - this; निश्चयः (niścayaḥ) - is the conclusion;]
On one side the whole lineage, and on the other the self — they are not considered equal; this is the conclusion of the wise, O augmenter of the lineage.
स कुरुष्व मया कार्यं तारयात्मानमात्मना । अनुजानीहि मामार्य सुतौ मे परिरक्ष च ॥२८॥
sa kuruṣva mayā kāryaṁ tārayātmānam ātmanā। anujānīhi mām ārya sutau me parirakṣa ca ॥28॥
[सः (saḥ) - that; कुरुष्व (kuruṣva) - do; मया (mayā) - by me; कार्यम् (kāryam) - the task; तारय (tārayā) - rescue; आत्मानम् (ātmānam) - the self; आत्मना (ātmanā) - by yourself; अनुजानीहि (anujānīhi) - permit; माम् (mām) - me; आर्य (ārya) - O noble one; सुतौ (sutau) - the two sons; मे (me) - my; परिरक्ष (parirakṣa) - protect; च (ca) - and;]
Allow me to do this task, rescue yourself by yourself; permit me, O noble one, and protect my two sons.
अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये । धर्मज्ञान् राक्षसानाहुर्न हन्यात्स च मामपि ॥२९॥
avadhyāḥ striya ity āhur dharmajñā dharmaniścaye। dharmajñān rākṣasān āhur na hanyāt sa ca mām api ॥29॥
[अवध्याः (avadhyāḥ) - not to be killed; स्त्रियः (striyaḥ) - women; इति (iti) - thus; आहुः (āhuḥ) - say; धर्मज्ञाः (dharmajñāḥ) - the knowers of dharma; धर्म-निश्चये (dharma-niścaye) - in determination of dharma; धर्मज्ञान् (dharmajñān) - the knowers of dharma; राक्षसान् (rākṣasān) - demons; आहुः (āhuḥ) - they say; न (na) - not; हन्यात् (hanyāt) - should slay; सः (saḥ) - he; च (ca) - and; माम् (mām) - me; अपि (api) - also;]
Knowers of dharma say that women are not to be slain; those who slay the righteous are called demons — he should not slay me either.
निःसंशयो वधः पुंसां स्त्रीणां संशयितो वधः । अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि ॥३०॥
niḥsaṁśayo vadhaḥ puṁsāṁ strīṇāṁ saṁśayito vadhaḥ। ato mām eva dharmajña prasthāpayitum arhasi ॥30॥
[निःसंशयः (niḥsaṁśayaḥ) - without doubt; वधः (vadhaḥ) - slaying; पुंसाम् (puṁsām) - of men; स्त्रीणाम् (strīṇām) - of women; संशयितः (saṁśayitaḥ) - doubtful; वधः (vadhaḥ) - slaying; अतः (ataḥ) - therefore; माम् (mām) - me; एव (eva) - only; धर्मज्ञ (dharmajña) - knower of dharma; प्रस्थापयितुम् (prasthāpayitum) - to send forth; अर्हसि (arhasi) - you ought;]
The slaying of men is undoubtedly allowed; the slaying of women is doubtful — therefore, O knower of dharma, you ought to send me forth instead.
भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया । त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम् ॥३१॥
bhuktaṁ priyāṇy avāptāni dharmaś ca carito mayā। tvatprasūtiḥ priyā prāptā na māṁ tapsyaty ajīvitam ॥31॥
[भुक्तम् (bhuktam) - enjoyed; प्रियाणि (priyāṇi) - the dear ones; अवाप्तानि (avāptāni) - obtained; धर्मः (dharmaḥ) - righteousness; च (ca) - and; चरितः (caritaḥ) - has been followed; मया (mayā) - by me; त्वत्-प्रसूतिः (tvat-prasūtiḥ) - your offspring; प्रिया (priyā) - beloved; प्राप्ता (prāptā) - has been obtained; न (na) - not; माम् (mām) - me; तप्स्यति (tapsyati) - will afflict; अजीवितम् (ajīvitam) - after life;]
I have enjoyed the dear things, obtained them, and followed righteousness; your beloved offspring has been gained — life beyond will not afflict me.
जातपुत्रा च वृद्धा च प्रियकामा च ते सदा । समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः ॥३२॥
jātaputrā ca vṛddhā ca priyakāmā ca te sadā। samīkṣyaitad ahaṁ sarvaṁ vyavasāyaṁ karomy ataḥ ॥32॥
[जात-पुत्रा (jāta-putrā) - one who has borne a son; च (ca) - and; वृद्धा (vṛddhā) - aged; च (ca) - and; प्रिय-कामा (priya-kāmā) - desirous of your welfare; च (ca) - and; ते (te) - of you; सदा (sadā) - always; समीक्ष्य (samīkṣya) - having considered; एतत् (etat) - all this; अहम् (aham) - I; सर्वम् (sarvam) - everything; व्यवसायम् (vyavasāyam) - decision; करोमि (karomi) - I make; अतः (ataḥ) - therefore;]
Having borne a son, grown old, and always desiring your welfare — considering all this, I now make my decision.
उत्सृज्यापि च मामार्य वेत्स्यस्यन्यामपि स्त्रियम् । ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव ॥३३॥
utsṛjyāpi ca mām ārya vetsyasy anyām api striyam। tataḥ pratiṣṭhito dharmo bhaviṣyati punas tava ॥33॥
[उत्सृज्य (utsṛjya) - after giving up; अपि (api) - even; च (ca) - and; माम् (mām) - me; आर्य (ārya) - O noble one; वेत्स्यसि (vetsyasi) - you will find; अन्याम् (anyām) - another; अपि (api) - also; स्त्रियम् (striyam) - woman; ततः (tataḥ) - then; प्रतिष्ठितः (pratiṣṭhitaḥ) - established; धर्मः (dharmaḥ) - righteousness; भविष्यति (bhaviṣyati) - will be; पुनः (punas) - again; तव (tava) - yours;]
Even if you give me up, O noble one, you will obtain another wife — then your righteousness will again be firmly established.
न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम् । स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने ॥३४॥
na cāpy adharmaḥ kalyāṇa bahupatnīkatā nṛṇām। strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane ॥34॥
[न (na) - not; च (ca) - and; अपि (api) - also; अधर्मः (adharmaḥ) - unrighteousness; कल्याण (kalyāṇa) - auspicious; बहु-पत्नीकता (bahu-patnīkatā) - having many wives; नृणाम् (nṛṇām) - for men; स्त्रीणाम् (strīṇām) - for women; अधर्मः (adharmaḥ) - unrighteousness; सुमहान् (sumahān) - very great; भर्तुः (bhartuḥ) - of the husband; पूर्वस्य (pūrvasya) - former; लङ्घने (laṅghane) - in transgression;]
For men, having many wives is not unrighteous but auspicious; for women, the transgression of a former husband is great unrighteousness.
एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् । आत्मानं तारय मया कुलं चेमौ च दारकौ ॥३५॥
etat sarvaṁ samīkṣya tvam ātmatyāgaṁ ca garhitam। ātmānaṁ tāraya mayā kulaṁ cemau ca dārakau ॥35॥
[एतत् (etat) - this; सर्वम् (sarvam) - all; समीक्ष्य (samīkṣya) - considering; त्वम् (tvam) - you; आत्म-त्यागम् (ātma-tyāgam) - self-destruction; च (ca) - and; गर्हितम् (garhitam) - condemned; आत्मानम् (ātmānam) - yourself; तारय (tāraya) - save; मया (mayā) - by me; कुलम् (kulam) - the lineage; च (ca) - and; इमौ (imau) - these two; च (ca) - and; दारकौ (dārakau) - boys (sons);]
Considering all this and that self-destruction is condemned, save yourself by me — and the lineage, and these two sons.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत । मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः ॥३६॥
evam uktas tayā bhartā tāṁ samāliṅgya bhārata। mumoca bāṣpaṁ śanakaiḥ sabhāryo bhṛśaduḥkhitaḥ ॥36॥
[एवम् (evam) - thus; उक्तः (uktaḥ) - addressed; तया (tayā) - by her; भर्ता (bhartā) - the husband; ताम् (tām) - her; समालिङ्ग्य (samāliṅgya) - embracing; भारत (bhārata) - O Bhārata; मुमोच (mumoca) - shed; बाष्पम् (bāṣpam) - tears; शनकैः (śanakaiḥ) - slowly; स-भार्यः (sa-bhāryaḥ) - with his wife; भृश-दुःखितः (bhṛśa-duḥkhitaḥ) - deeply afflicted;]
Thus addressed by her, the husband embraced her, O Bhārata, and with his wife, deeply afflicted, he slowly shed tears.