01.150
Core:Conversation between Kunti and Yudhishthira on dharma.
vaiśampāyana uvāca॥
Vaishampayana said:
kariṣya iti bhīmena pratijñāte tu bhārata। ājagmustē tataḥ sarvē bhaiṣkamādāya pāṇḍavāḥ ॥1॥
Bhima vowed to do this, O Bharata. Then, all the Pandavas came, taking the food from there.
ākāreṇaiva taṁ jñātvā pāṇḍuputro yudhiṣṭhiraḥ। rahaḥ samupaviśyaika-stataḥ papṛccha mātaram ॥2॥
Having known him by his form, Yudhishthira, the son of Pandu, sat down secretly and then asked the mother.
kiṁ cikīrṣatyayaṁ karma bhīmo bhīmaparākramḥ। bhavatyanumate kacidayaṁ kartumihecchati ॥3॥
What action does this Bhima, of great strength, wish to do? Does he wish to do it, perhaps, with your consent?
kuntiyuvāca॥
Kunti said:
mamāyēṣā vacanādēṣa kariṣyati parantapaḥ। brāhmaṇārthē mahatkṛtyaṁ mōṣkāya nagarasya ca ॥4॥
By my own words, the scorcher of enemies will do this great deed, for the Brahman’s cause and for the liberation of the city.
yudhiṣṭhira uvāca॥
Yudhishthira said:
kimidaṁ sāhasaṁ tīkṣṇaṁ bhavatyā duṣkṛtaṁ kṛtam। parityāgaṁ hi putrasya na praśaṁsanti sādhavaḥ ॥5॥
What is this audacious, sharp action? The righteous do not approve of the abandonment of a son.
kathaṁ parasutasya-ārthē svasutaṁ tyaktumicchasi। lokavṛttiviruddhaṁ vai putratyāgāt kṛtaṁ tvayā ॥6॥
How can you wish to abandon your own son for the sake of another’s son? This is contrary to worldly behavior, and you have done this by abandoning your son.
yasya bāhū samāśritya sukhaṁ sarvē svapāmahe। rājyaṁ cāpahṛtaṁ kṣudrāirājihīrṣāmahe punaḥ ॥7॥
By depending on whose arms, we all find happiness and sleep. But the kingdom, taken by the small ones, we wish to take back again.
yasya duryodhanō vīryaṁ cintayannamitaujasah। na śētē vasatīḥ sarvā duḥkhācchakunīnā saha ॥8॥
Thinking of the strength of Duryodhana, whose energy is immense, he does not sleep in his residence, along with the sparrow of misery.
yasya vīrasya vīryeṇa muktā jatugṛhādvayam। anyebhyaścaiva pāpebhyo nihataccha purocanaḥ ॥9॥
By the strength of the hero, he freed from the twin ancestral homes, and also killed by others who had committed sins, the preceptor.
yasya vīryaṁ samāśritya vasupūrṇāṁ vasundharām। imāṁ manyāmahe prāptāṁ nihatyadhṛtarāṣṭrajān ॥10॥
By depending on the strength of the hero, we consider the earth full, obtained after killing the sons of Dhritarashtra.
tasya vyavasitastyāgo buddhimāsthāya kāṁ tvayā। kacchin duḥkhair buddhiste viplutā gatacētasḥ ॥11॥
Having resolved to renounce, having taken wisdom, who has disturbed your mind with sorrow and lost consciousness?
kuntiyuvāca॥
Kunti said:
yudhiṣṭhira na santāpaḥ kāryaḥ prati vṛkodaram। na cāyaṁ buddhidaurbalyād vyavasāyaḥ kṛto mayā ॥12॥
Yudhishthira, there is no sorrow to be caused to Bhima. Nor has this determination been made by me out of weakness of mind.
iha viprasya bhavane vayaṁ putra sukhōṣitāḥ। tasya pratikriyā tāta mayēyaṁ prasamīkṣitā ॥ etāvānēva puruṣaḥ kṛtaṁ yasmin naśyati ॥13॥
Here, we, the son, have found happiness in the house of the Brahman. His response, O father, was considered by me. Indeed, the work of the man who does not destroy is this much.
dṛṣṭvā bhīṣmasya vikrāntaṁ tadā jatugṛhē mahat। hiḍimbasya vadhāc caiva viśvāsō mē vṛkodarē ॥14॥
Having seen Bhishma’s heroism in the great ancestral home, and indeed my faith in Bhima after the killing of Hidimba.
bāhvorbalaṁ hi bhīmasya nāgāyutasamaṁ mahat। yena yūyaṁ gajapṛkhyā nirvyūḍhā vāraṇāvatāt ॥15॥
Indeed, the strength of Bhima’s arms is like that of a thousand elephants, by which you, unscattered, march like elephants.
vṛkodarabalō nānyō na bhūto na bhaviṣyati। yo'bhiyudīyādyudhi śreṣṭhamapi vajradharaṁ svayam ॥16॥
The strength of Bhima is unmatched; neither has anyone been, nor will anyone be, like him. Who, in battle, surpasses even the wielder of the thunderbolt himself?
jātamātraḥ purā cāṣa mamāṅkāt patito girau। śarīragauravāt tasya śilā gātrair vicūrṇitā ॥17॥
As soon as he was born, he fell from my arms onto the mountain. Due to the heaviness of his body, the stone was shattered by his limbs.
tadahṁ prajñayā smṛtvā balaṁ bhīmasya pāṇḍava। pratīkāraṁ ca viprasya tataḥ kṛtavatī matim ॥18॥
Then, remembering with wisdom the strength of Bhima, the son of Pandu, I made the decision to respond to the Brahman.
nēdaṁ lōbhān na cājñānān na ca mōhād viniścitam। buddhipūrvaṁ tu dharmasya vyavasāyaḥ kṛto mayā ॥19॥
This decision was not made out of greed, ignorance, or delusion. It was made with wisdom, for righteousness.
arthau dvāvapi niṣpannau yudhiṣṭhira bhaviṣyataḥ। pratīkāraśca vāsasya dharmaśca carito mahān ॥20॥
Both wealth and righteousness will be accomplished, and the response of Vasu and the conduct of righteousness will be great.
yo brāhmaṇasya sāhāyyaṁ kuryādartheṣu karhicit। kṣatriyaḥ sa śubhāṁllokān prāpnuyād iti me śrutam ॥21॥
Whoever helps a Brahman in his needs, the Kshatriya will attain auspicious worlds, as I have heard.
kṣatriyaḥ kṣatriyasyaiva kurvāṇo vadhamokṣaṇam। vipulāṁ kīrtimāpnōti lōkē'smiṁśca paratra ca ॥22॥
The Kshatriya, by performing the killing and liberation of others, attains vast fame, both in this world and in the next.
vaiśyasyāiva tu sāhāyyaṁ kurvāṇaḥ kṣatriyo yudhi। sa sarveṣvapi lōkēṣu prajā rañjayatē dhruvam ॥23॥
Indeed, the Kshatriya, by aiding the Vaishya in battle, pleases all people in the worlds, undoubtedly.
śūdraṁ tu mokṣayan rājā śaraṇārthinam āgatam। prāpnōtīha kulē janma sadravye rājasatkṛtē ॥24॥
The king, indeed, liberates the Shudra who comes seeking refuge, and attains a noble birth in the family, honored by the king.
evaṁ sa bhagavān vyāsaḥ purā kauravanandana। prōvāca sutarāṁ prājñasta smād etac cikīrṣitam ॥25॥
Thus, the blessed Vyasa, the son of Kuru, said in greater detail, "Therefore, this was intended."
yudhiṣṭhira uvāca॥
Yudhishthira said:
upapannam idaṁ mātastvayā yad buddhipūrvakam। ārtsasya brāhmaṇasyaivam anukrośād idaṁ kṛtam॥ dhruvam eṣyati bhīmo'yaṁ nihaty puruṣādakam॥26॥
This is indeed fitting, O mother, done out of compassion for the suffering Brahman, with wisdom. Surely, Bhima will go, having killed the enemy of men.
yathā tvidaṁ na vindēyuḥ narā nagaravāsinaḥ। tathāyaṁ brāhmaṇō vācyah parigrāhyaśca yatnataḥ॥27॥
As city-dwellers should not find this, so this Brahman should be carefully spoken to and accepted.