05.011
śalya uvāca॥
Śalya spoke:
ṛṣayo'thābruvansarve devāśca tridaśeśvarāḥ। ayaṃ vai nahuṣaḥ śrīmāndevarājye'bhiṣicyatām ॥ te gatvāthābruvansarve rājā no bhava pārthiva ॥5-11-1॥
The sages and all the gods, along with the lords of the three worlds, declared that Nahuṣa, the prosperous one, should be anointed as the king of the gods. They then approached him and requested, "O earthly one, become our king."
sa tānuvāca nahuṣo devānṛṣigaṇāṃstathā। pitṛbhiḥ sahitānrājanparīpsanhitamātmanaḥ ॥5-11-2॥
Nahusha addressed the gods, sages, and ancestors together, expressing his desire for his own welfare, O king.
durbalo'haṁ na me śaktirbhavatāṁ paripālane। balavāñjāyate rājā balaṁ śakre hi nityadā ॥5-11-3॥
I am weak and lack the strength to protect you. The king becomes strong, for strength always resides in Indra.
tam abruvan punaḥ sarve devāḥ sarṣipurogamāḥ। asmākaṃ tapasā yuktaḥ pāhi rājyaṃ triviṣṭape ॥5-11-4॥
All the gods, with the sages at the forefront, said to him again: "Endowed with our penance, protect the kingdom in heaven."
parasparabhayaṃ ghoram asmākaṃ hi na saṃśayaḥ। abhiṣicyasva rājendra bhava rājā triviṣṭape ॥5-11-5॥
There is no doubt that we have a terrible fear of each other. Therefore, O king of kings, consecrate yourself and become the ruler of heaven.
devadānavayakṣāṇāmṛṣīṇāṃ rakṣasāṃ tathā। pitṛgandharvabhūtānāṃ cakṣurviṣayavartinām ॥ teja ādāsyase paśyanbalavāṃśca bhaviṣyasi ॥5-11-6॥
You will gain the brilliance that is visible to the eyes of gods, demons, yakshas, sages, demons, ancestors, gandharvas, and spirits, and by seeing it, you will become strong.
dharmaṁ puraskṛtya sadā sarvalokādhipo bhava। brahmarṣīṁś cāpi devāṁś ca gopāyasva triviṣṭape ॥5-11-7॥
Always prioritize duty and be the ruler of all realms. Protect the sages and gods in heaven.
sudurlabhaṁ varaṁ labdhvā prāpya rājyaṁ triviṣṭape। dharmātmā satataṁ bhūtvā kāmātmā samapadyata ॥5-11-8॥
After obtaining the rare boon and reaching the heavenly kingdom, the righteous person, who was always virtuous, became indulgent in desires.
devodyāneṣu sarveṣu nandanopavaneṣu ca। kailāse himavatpṛṣṭhe mandare śvetaparvate ॥ sahye mahendre malaye samudreṣu saritsu ca ॥5-11-9॥
In all the divine gardens, including the groves of Nandana, and on the mountains like Kailasa, the back of the Himalayas, Mandara, the white mountain, Sahya, Mahendra, Malaya, as well as in the oceans and rivers.
apsarobhiḥ parivṛto devakanyāsamāvṛtaḥ। nahuṣo devarājaḥ sankrīḍanbahuvidhaṃ tadā ॥5-11-10॥
Nahusha, having become the king of gods, was then surrounded by Apsaras and divine maidens, engaging in various playful activities.
śṛṇvandivyā bahuvidhāḥ kathāḥ śrutimanoharāḥ। vāditrāṇi ca sarvāṇi gītaṃ ca madhurasvaram ॥5-11-11॥
Listening to various divine stories that are pleasing to the ears, along with all musical instruments and sweet melodies.
viśvāvasurnāradaśca gandharvāpsarasāṃ gaṇāḥ। ṛtavaḥ ṣaṭca devendraṃ mūrtimanta upasthitāḥ॥
Viśvāvasu, Nārada, along with groups of Gandharvas and Apsarases, as well as the six seasons and the embodied Indra, were present.
evaṃ hi krīḍatastasya nahuṣasya mahātmanaḥ। samprāptā darśanaṃ devī śakrasya mahiṣī priyā ॥5-11-13॥
Thus, while Nahusha, the great soul, was playing, the beloved queen of Shakra, the goddess, arrived to see him.
sa tāṃ saṃdṛśya duṣṭātmā prāha sarvānsabhāsadaḥ। indrasya mahiṣī devī kasmānmāṃ nopatiṣṭhati ॥5-11-14॥
The wicked-minded man, upon seeing her, addressed all the members of the assembly: "Why does Indra's queen, the goddess, not attend to me?"
ahamindro'smi devānāṃ lokānāṃ ca tatheśvaraḥ। āgacchatu śacī mahyaṃ kṣipramadya niveśanam ॥5-11-15॥
I am Indra, the lord of the gods and the worlds. Let Shachi come to me quickly today to the residence.
tacchrutvā durmanā devī bṛhaspatimuvāca ha। rakṣa māṃ nahuṣādbrahmaṃstavāsmi śaraṇaṃ gatā ॥5-11-16॥
Upon hearing this, the distressed goddess addressed Bṛhaspati, saying, "Please protect me from Nahusha, O Brahman, as I have sought refuge in you."
sarvalakṣaṇasampannāṃ brahmas tvaṃ māṃ prabhāṣase। devarājasya dayitāmatyantasukhabhāginīm ॥5-11-17॥
You address me as Brahma, endowed with all characteristics, the beloved of the king of gods, and extremely fortunate.
avaidhavyena saṁyuktām ekapatnīṁ pativratām। uktavān asi māṁ pūrvam ṛtāṁ tāṁ kuru vai giram ॥5-11-18॥
You have previously told me to make that speech, indeed, about a woman who is united without widowhood, devoted to her husband, and truthful.
noktapūrvaṃ ca bhagavanmṛṣā te kiñcidīśvaraḥ। tasmādetadbhavetsatyaṃ tvayoktaṃ dvijasattama ॥5-11-19॥
O Supreme Lord, nothing you have spoken before has been false. Therefore, what you have spoken, O best of the twice-born, must be true.
bṛhaspatirathovāca indrāṇīṃ bhayamohitām। yaduktāsi mayā devi satyaṃ tadbhavitā dhruvam ॥5-11-20॥
Bṛhaspati then reassured the frightened Indrāṇī, saying, "O goddess, rest assured that what I have told you will indeed come true."
drakṣyase devarājānamindraṃ śīghramihāgatam। na bhetavyaṃ ca nahuṣātsatyametadbravīmi te ॥ samānayiṣye śakreṇa nacirādbhavatīmaham ॥5-11-21॥
You will soon see Indra, the king of gods, arriving here. Do not fear Nahusha; I assure you this is true. I will soon reunite you with Shakra.
atha śuśrāva nahuṣa indrāṇīṃ śaraṇaṃ gatām। bṛhaspateraṅgirasaścukrodha sa nṛpastadā ॥5-11-22॥
Then Nahuṣa heard that Indrani had sought refuge with Brihaspati and Angiras, and the king became angry.