05.011
शल्य उवाच॥
ऋषयोऽथाब्रुवन्सर्वे देवाश्च त्रिदशेश्वराः। अयं वै नहुषः श्रीमान्देवराज्येऽभिषिच्यताम् ॥ ते गत्वाथाब्रुवन्सर्वे राजा नो भव पार्थिव ॥५-११-१॥
स तानुवाच नहुषो देवानृषिगणांस्तथा। पितृभिः सहितान्राजन्परीप्सन्हितमात्मनः ॥५-११-२॥
दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने। बलवाञ्जायते राजा बलं शक्रे हि नित्यदा ॥५-११-३॥
तमब्रुवन्पुनः सर्वे देवाः सर्षिपुरोगमाः। अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे ॥५-११-४॥
परस्परभयं घोरमस्माकं हि न संशयः। अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे ॥५-११-५॥
देवदानवयक्षाणामृषीणां रक्षसां तथा। पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम् ॥ तेज आदास्यसे पश्यन्बलवांश्च भविष्यसि ॥५-११-६॥
धर्मं पुरस्कृत्य सदा सर्वलोकाधिपो भव। ब्रह्मर्षींश्चापि देवांश्च गोपायस्व त्रिविष्टपे ॥५-११-७॥
सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे। धर्मात्मा सततं भूत्वा कामात्मा समपद्यत ॥५-११-८॥
देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च। कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते ॥ सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च ॥५-११-९॥
अप्सरोभिः परिवृतो देवकन्यासमावृतः। नहुषो देवराजः सन्क्रीडन्बहुविधं तदा ॥५-११-१०॥
शृण्वन्दिव्या बहुविधाः कथाः श्रुतिमनोहराः। वादित्राणि च सर्वाणि गीतं च मधुरस्वरम् ॥५-११-११॥
विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाः। ऋतवः षट्च देवेन्द्रं मूर्तिमन्त उपस्थिताः ॥
एवं हि क्रीडतस्तस्य नहुषस्य महात्मनः। सम्प्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया ॥५-११-१३॥
स तां संदृश्य दुष्टात्मा प्राह सर्वान्सभासदः। इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति ॥५-११-१४॥
अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः। आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् ॥५-११-१५॥
तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह। रक्ष मां नहुषाद्ब्रह्मंस्तवास्मि शरणं गता ॥५-११-१६॥
सर्वलक्षणसम्पन्नां ब्रह्मस्त्वं मां प्रभाषसे। देवराजस्य दयितामत्यन्तसुखभागिनीम् ॥५-११-१७॥
अवैधव्येन संयुक्तामेकपत्नीं पतिव्रताम्। उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम् ॥५-११-१८॥
नोक्तपूर्वं च भगवन्मृषा ते किञ्चिदीश्वर। तस्मादेतद्भवेत्सत्यं त्वयोक्तं द्विजसत्तम ॥५-११-१९॥
बृहस्पतिरथोवाच इन्द्राणीं भयमोहिताम्। यदुक्तासि मया देवि सत्यं तद्भविता ध्रुवम् ॥५-११-२०॥
द्रक्ष्यसे देवराजानमिन्द्रं शीघ्रमिहागतम्। न भेतव्यं च नहुषात्सत्यमेतद्ब्रवीमि ते ॥ समानयिष्ये शक्रेण नचिराद्भवतीमहम् ॥५-११-२१॥
अथ शुश्राव नहुष इन्द्राणीं शरणं गताम्। बृहस्पतेरङ्गिरसश्चुक्रोध स नृपस्तदा ॥५-११-२२॥