05.016
बृहस्पतिरुवाच॥
Bṛhaspati spoke:
त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट्। त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत् ॥५-१६-१॥
O Agni, you are the mouth of all gods and the carrier of offerings. You move secretly within all beings as a witness.
त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः। त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्धुताशन ॥५-१६-२॥
The poets describe you as singular, yet also as threefold. If you were to abandon this world, O Fire, it would instantly be destroyed.
कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम्। गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ॥५-१६-३॥
After offering salutations to you, O brāhmaṇas, they proceed on the path earned by their own deeds, accompanied by their wives and sons, towards the eternal.
त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः। यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे ॥५-१६-४॥
O Agni, you are the one who carries the offerings and are the ultimate offering yourself. People worship you with sacrifices and rituals in the highest form of sacrifice.
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः। सर्वस्यास्य भुवनस्य प्रसूति; स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ॥५-१६-५॥
O Agni, having created these three worlds, you are the one who, when the time comes, cooks again, being kindled. You are indeed the source and foundation of all this world once more.
त्वामग्ने जलदानाहुर्विद्युतश्च त्वमेव हि। दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः ॥५-१६-६॥
O Agni, you are said to be the clouds and the lightning. All beings are consumed by fire, emerging from you, year after year.
त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत्। न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु पावक ॥५-१६-७॥
O Fire, all waters are placed in you, and this entire world exists in you. There is nothing unknown to you in the three worlds.
स्वयोनिं भजते सर्वो विशस्वापोऽविशङ्कितः। अहं त्वां वर्धयिष्यामि ब्राह्मैर्मन्त्रैः सनातनैः ॥५-१६-८॥
Everyone worships their own origin without fear or doubt. I will elevate you with eternal Vedic mantras.
शल्य उवाच॥
Shalya spoke:
एवं स्तुतो हव्यवाहो भगवान्कविरुत्तमः। बृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम् ॥ दर्शयिष्यामि ते शक्रं सत्यमेतद्ब्रवीमि ते ॥५-१६-९॥
Thus praised, the divine Agni, supreme among sages, spoke to Bṛhaspati with pleasure, saying excellent words: "I will indeed show you Indra, this I truly say to you."
प्रविश्यापस्ततो वह्निः ससमुद्राः सपल्वलाः। आजगाम सरस्तच्च गूढो यत्र शतक्रतुः ॥५-१६-१०॥
The fire, after entering the waters along with the oceans and marshes, came to the lake where Indra was hidden.
अथ तत्रापि पद्मानि विचिन्वन्भरतर्षभ। अन्वपश्यत्स देवेन्द्रं बिसमध्यगतं स्थितम् ॥५-१६-११॥
Then, O best of the Bharatas, he saw Indra standing amidst the lotus fibers while searching for lotuses there.
आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः। अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम् ॥५-१६-१२॥
Having arrived quickly, Bṛhaspati addressed the lord, who was supported by a lotus-thread, with a small form.
गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः। पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम् ॥५-१६-१३॥
Bṛhaspati, accompanied by divine sages and Gandharvas, went and praised the god, the destroyer of Bala, with ancient deeds.
महासुरो हतः शक्र नमुचिर्दारुणस्त्वया। शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ ॥५-१६-१४॥
O Indra, you have slain the great demon Namuci, who was fierce. Similarly, you have also defeated Śambara and Bala, both known for their terrible prowess.
शतक्रतो विवर्धस्व सर्वाञ्शत्रून्निषूदय। उत्तिष्ठ वज्रिन्सम्पश्य देवर्षींश्च समागतान् ॥५-१६-१५॥
O Indra, increase in strength and vanquish all foes. Rise, O thunderbolt holder, and behold the gathered divine sages.
महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वया विभो। अपां फेनं समासाद्य विष्णुतेजोपबृंहितम् ॥ त्वया वृत्रो हतः पूर्वं देवराज जगत्पते ॥५-१६-१६॥
O great Indra, you protected the worlds by slaying the demons, O lord. You reached the foam of waters, empowered by Vishnu's energy, and formerly slew Vritra, O king of gods, O lord of the world.
त्वं सर्वभूतेषु वरेण्य ईड्य; स्त्वया समं विद्यते नेह भूतम्। त्वया धार्यन्ते सर्वभूतानि शक्र; त्वं देवानां महिमानं चकर्थ ॥५-१६-१७॥
You are the most excellent and praiseworthy among all beings; nothing equal to you exists here. You support all beings, O Indra, and you have demonstrated the greatness of the gods.
पाहि देवान्सलोकांश्च महेन्द्र बलमाप्नुहि। एवं संस्तूयमानश्च सोऽवर्धत शनैः शनैः ॥५-१६-१८॥
O great Indra, protect the gods and the worlds and attain strength. Thus praised, he gradually grew stronger.
स्वं चैव वपुरास्थाय बभूव स बलान्वितः। अब्रवीच्च गुरुं देवो बृहस्पतिमुपस्थितम् ॥५-१६-१९॥
He assumed his own form, became powerful, and spoke to the teacher, the god Bṛhaspati, who was present.
किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः। वृत्रश्च सुमहाकायो ग्रस्तुं लोकानियेष यः ॥५-१६-२०॥
What task is left for you now that Tvashta's great demon Vritra, who sought to consume the worlds, has been slain?
बृहस्पतिरुवाच॥
Bṛhaspati spoke:
मानुषो नहुषो राजा देवर्षिगणतेजसा। देवराज्यमनुप्राप्तः सर्वान्नो बाधते भृशम् ॥५-१६-२१॥
King Nahuṣa, a human, empowered by the divine sages, has taken over the kingdom of the gods and is causing great distress to all of us.
इन्द्र उवाच॥
Indra spoke:
कथं नु नहुषो राज्यं देवानां प्राप दुर्लभम्। तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते ॥५-१६-२२॥
O Brihaspati, how did Nahusha, endowed with penance or prowess, manage to obtain the rare kingdom of the gods?
बृहस्पतिरुवाच॥
Bṛhaspati spoke:
देवा भीताः शक्रमकामयन्त; त्वया त्यक्तं महदैन्द्रं पदं तत्। तदा देवाः पितरोऽथर्षयश्च; गन्धर्वसङ्घाश्च समेत्य सर्वे ॥५-१६-२३॥
The gods, being afraid, desired Indra's great position that was abandoned by you. Then all the gods, ancestors, sages, and groups of celestial musicians assembled together.
गत्वाब्रुवन्नहुषं शक्र तत्र; त्वं नो राजा भव भुवनस्य गोप्ता। तानब्रवीन्नहुषो नास्मि शक्त; आप्यायध्वं तपसा तेजसा च ॥५-१६-२४॥
After going there, they addressed Nahusha, saying, "O Indra, become our king and protector of the world." Nahusha replied to them, "I am not capable; strengthen yourselves through penance and energy."
एवमुक्तैर्वर्धितश्चापि देवै; राजाभवन्नहुषो घोरवीर्यः। त्रैलोक्ये च प्राप्य राज्यं तपस्विनः; कृत्वा वाहान्याति लोकान्दुरात्मा ॥५-१६-२५॥
Encouraged by the gods, King Nahuṣa, known for his terrible strength, became the ruler of the three worlds. After obtaining the kingdom of the ascetic, his wicked nature led him to travel to different worlds using vehicles.
तेजोहरं दृष्टिविषं सुघोरं; मा त्वं पश्येर्नहुषं वै कदाचित्। देवाश्च सर्वे नहुषं भयार्ता; न पश्यन्तो गूढरूपाश्चरन्ति ॥५-१६-२६॥
The remover of brilliance and poison to the sight, Nahusha, is very terrible; do not ever look at him. All the gods, afflicted by fear of Nahusha, move about in hidden forms, avoiding his sight.
शल्य उवाच॥
Shalya spoke:
एवं वदत्यङ्गिरसां वरिष्ठे; बृहस्पतौ लोकपालः कुबेरः। वैवस्वतश्चैव यमः पुराणो; देवश्च सोमो वरुणश्चाजगाम ॥५-१६-२७॥
Thus spoke Brihaspati, the chief of the Angiras; Kubera, the guardian of the world; Vaivasvata, Yama the ancient god; and Soma and Varuna also arrived.
ते वै समागम्य महेन्द्रमूचु; र्दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः। दिष्ट्या च त्वां कुशलिनमक्षतं च; पश्यामो वै निहतारिं च शक्र ॥५-१६-२८॥
Having gathered, they said to Mahendra: "It is fortunate that Tvaṣṭra and Vritra are slain. We are glad to see you safe and unharmed, and the enemy defeated, O Shakra."
स तान्यथावत्प्रतिभाष्य शक्रः; सञ्चोदयन्नहुषस्यान्तरेण। राजा देवानां नहुषो घोररूप; स्तत्र साह्यं दीयतां मे भवद्भिः ॥५-१६-२९॥
Indra, having properly addressed those, urged in the absence of Nahusha. The king of the gods, Nahusha, in his terrible form, may receive assistance there from you all.
ते चाब्रुवन्नहुषो घोररूपो; दृष्टीविषस्तस्य बिभीम देव। त्वं चेद्राजन्नहुषं पराजये; स्तद्वै वयं भागमर्हाम शक्र ॥५-१६-३०॥
They said, "Nahusha has a terrifying form and his gaze is poisonous; we are afraid, O god. If you, O king, can defeat Nahusha, then we indeed deserve a share, O Indra."
इन्द्रोऽब्रवीद्भवतु भवानपां पति; र्यमः कुबेरश्च महाभिषेकम्। सम्प्राप्नुवन्त्वद्य सहैव तेन; रिपुं जयामो नहुषं घोरदृष्टिम् ॥५-१६-३१॥
Indra declared, "You shall become the lord of waters; Yama and Kubera will receive the great consecration today alongside him; together, let us defeat the enemy Nahusha, who is fierce-eyed."
ततः शक्रं ज्वलनोऽप्याह भागं; प्रयच्छ मह्यं तव साह्यं करिष्ये। तमाह शक्रो भविताग्ने तवापि; ऐन्द्राग्नो वै भाग एको महाक्रतौ ॥५-१६-३२॥
Then Agni requested Indra for a share, promising his assistance. Indra assured Agni that he would indeed have a share in the great sacrifice, signifying the collaboration between Indra and Agni.
एवं सञ्चिन्त्य भगवान्महेन्द्रः पाकशासनः। कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा ॥५-१६-३३॥
Thus, having contemplated, the blessed great Indra, the subduer of Paka, also considered Kubera, the lord of all Yakshas and wealth.
वैवस्वतं पितॄणां च वरुणं चाप्यपां तथा। आधिपत्यं ददौ शक्रः सत्कृत्य वरदस्तदा ॥५-१६-३४॥
Shakra, the boon-giver, honored Vaivasvata and Varuna, granting them sovereignty over the ancestors and the waters.