05.016
बृहस्पतिरुवाच॥
त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट्। त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत् ॥५-१६-१॥
त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः। त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्धुताशन ॥५-१६-२॥
कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम्। गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ॥५-१६-३॥
त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः। यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे ॥५-१६-४॥
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः। सर्वस्यास्य भुवनस्य प्रसूति; स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ॥५-१६-५॥
त्वामग्ने जलदानाहुर्विद्युतश्च त्वमेव हि। दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः ॥५-१६-६॥
त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत्। न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु पावक ॥५-१६-७॥
स्वयोनिं भजते सर्वो विशस्वापोऽविशङ्कितः। अहं त्वां वर्धयिष्यामि ब्राह्मैर्मन्त्रैः सनातनैः ॥५-१६-८॥
शल्य उवाच॥
एवं स्तुतो हव्यवाहो भगवान्कविरुत्तमः। बृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम् ॥ दर्शयिष्यामि ते शक्रं सत्यमेतद्ब्रवीमि ते ॥५-१६-९॥
प्रविश्यापस्ततो वह्निः ससमुद्राः सपल्वलाः। आजगाम सरस्तच्च गूढो यत्र शतक्रतुः ॥५-१६-१०॥
अथ तत्रापि पद्मानि विचिन्वन्भरतर्षभ। अन्वपश्यत्स देवेन्द्रं बिसमध्यगतं स्थितम् ॥५-१६-११॥
आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः। अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम् ॥५-१६-१२॥
गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः। पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम् ॥५-१६-१३॥
महासुरो हतः शक्र नमुचिर्दारुणस्त्वया। शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ ॥५-१६-१४॥
शतक्रतो विवर्धस्व सर्वाञ्शत्रून्निषूदय। उत्तिष्ठ वज्रिन्सम्पश्य देवर्षींश्च समागतान् ॥५-१६-१५॥
महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वया विभो। अपां फेनं समासाद्य विष्णुतेजोपबृंहितम् ॥ त्वया वृत्रो हतः पूर्वं देवराज जगत्पते ॥५-१६-१६॥
त्वं सर्वभूतेषु वरेण्य ईड्य; स्त्वया समं विद्यते नेह भूतम्। त्वया धार्यन्ते सर्वभूतानि शक्र; त्वं देवानां महिमानं चकर्थ ॥५-१६-१७॥
पाहि देवान्सलोकांश्च महेन्द्र बलमाप्नुहि। एवं संस्तूयमानश्च सोऽवर्धत शनैः शनैः ॥५-१६-१८॥
स्वं चैव वपुरास्थाय बभूव स बलान्वितः। अब्रवीच्च गुरुं देवो बृहस्पतिमुपस्थितम् ॥५-१६-१९॥
किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः। वृत्रश्च सुमहाकायो ग्रस्तुं लोकानियेष यः ॥५-१६-२०॥
बृहस्पतिरुवाच॥
मानुषो नहुषो राजा देवर्षिगणतेजसा। देवराज्यमनुप्राप्तः सर्वान्नो बाधते भृशम् ॥५-१६-२१॥
इन्द्र उवाच॥
कथं नु नहुषो राज्यं देवानां प्राप दुर्लभम्। तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते ॥५-१६-२२॥
बृहस्पतिरुवाच॥
देवा भीताः शक्रमकामयन्त; त्वया त्यक्तं महदैन्द्रं पदं तत्। तदा देवाः पितरोऽथर्षयश्च; गन्धर्वसङ्घाश्च समेत्य सर्वे ॥५-१६-२३॥
गत्वाब्रुवन्नहुषं शक्र तत्र; त्वं नो राजा भव भुवनस्य गोप्ता। तानब्रवीन्नहुषो नास्मि शक्त; आप्यायध्वं तपसा तेजसा च ॥५-१६-२४॥
एवमुक्तैर्वर्धितश्चापि देवै; राजाभवन्नहुषो घोरवीर्यः। त्रैलोक्ये च प्राप्य राज्यं तपस्विनः; कृत्वा वाहान्याति लोकान्दुरात्मा ॥५-१६-२५॥
तेजोहरं दृष्टिविषं सुघोरं; मा त्वं पश्येर्नहुषं वै कदाचित्। देवाश्च सर्वे नहुषं भयार्ता; न पश्यन्तो गूढरूपाश्चरन्ति ॥५-१६-२६॥
शल्य उवाच॥
एवं वदत्यङ्गिरसां वरिष्ठे; बृहस्पतौ लोकपालः कुबेरः। वैवस्वतश्चैव यमः पुराणो; देवश्च सोमो वरुणश्चाजगाम ॥५-१६-२७॥
ते वै समागम्य महेन्द्रमूचु; र्दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः। दिष्ट्या च त्वां कुशलिनमक्षतं च; पश्यामो वै निहतारिं च शक्र ॥५-१६-२८॥
स तान्यथावत्प्रतिभाष्य शक्रः; सञ्चोदयन्नहुषस्यान्तरेण। राजा देवानां नहुषो घोररूप; स्तत्र साह्यं दीयतां मे भवद्भिः ॥५-१६-२९॥
ते चाब्रुवन्नहुषो घोररूपो; दृष्टीविषस्तस्य बिभीम देव। त्वं चेद्राजन्नहुषं पराजये; स्तद्वै वयं भागमर्हाम शक्र ॥५-१६-३०॥
इन्द्रोऽब्रवीद्भवतु भवानपां पति; र्यमः कुबेरश्च महाभिषेकम्। सम्प्राप्नुवन्त्वद्य सहैव तेन; रिपुं जयामो नहुषं घोरदृष्टिम् ॥५-१६-३१॥
ततः शक्रं ज्वलनोऽप्याह भागं; प्रयच्छ मह्यं तव साह्यं करिष्ये। तमाह शक्रो भविताग्ने तवापि; ऐन्द्राग्नो वै भाग एको महाक्रतौ ॥५-१६-३२॥
एवं सञ्चिन्त्य भगवान्महेन्द्रः पाकशासनः। कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा ॥५-१६-३३॥
वैवस्वतं पितॄणां च वरुणं चाप्यपां तथा। आधिपत्यं ददौ शक्रः सत्कृत्य वरदस्तदा ॥५-१६-३४॥