Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.024
सञ्जय उवाच॥
Sanjaya said:
यथार्हसे पाण्डव तत्तथैव; कुरून्कुरुश्रेष्ठ जनं च पृच्छसि। अनामयास्तात मनस्विनस्ते; कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम् ॥५-२४-१॥
O son of Pandu, you rightly inquire about the well-being of the Kurus and the people, as is appropriate. Dear son of Pritha, you ask about the welfare of the wise among the best of the Kurus.
सन्त्येव वृद्धाः साधवो धार्तराष्ट्रे; सन्त्येव पापाः पाण्डव तस्य विद्धि। दद्याद्रिपोश्चापि हि धार्तराष्ट्रः; कुतो दायाँल्लोपयेद्ब्राह्मणानाम् ॥५-२४-२॥
There are indeed elders and virtuous people among the sons of Dhritarashtra, and there are also wicked ones, O Pandava, know this. The son of Dhritarashtra would even give to his enemy; how then could he withhold gifts from the Brahmins?
यद्युष्माकं वर्ततेऽसौ न धर्म्य; मद्रुग्धेषु द्रुग्धवत्तन्न साधु। मित्रध्रुक्स्याद्धृतराष्ट्रः सपुत्रो; युष्मान्द्विषन्साधुवृत्तानसाधुः ॥५-२४-३॥
If that is your stance, it is not righteous; treating the wronged as wronged is not good. Dhritarashtra and his sons, betrayers of friends, would be wicked in hating you, the virtuous ones.
न चानुजानाति भृशं च तप्यते; शोचत्यन्तः स्थविरोऽजातशत्रो। शृणोति हि ब्राह्मणानां समेत्य; मित्रद्रोहः पातकेभ्यो गरीयान् ॥५-२४-४॥
Ajatashatru, the elder, does not permit and suffers greatly; he grieves internally. He listens to the Brahmins gathered, understanding that betrayal of friends is considered a graver sin.
स्मरन्ति तुभ्यं नरदेव सङ्गमे; युद्धे च जिष्णोश्च युधां प्रणेतुः। समुत्कृष्टे दुन्दुभिशङ्खशब्दे; गदापाणिं भीमसेनं स्मरन्ति ॥५-२४-५॥
They recall you, O king, in the assembly and in battle, as well as the victorious leader of battles. In the resounding noise of drums and conches, they remember Bhimasena wielding his mace.
माद्रीसुतौ चापि रणाजिमध्ये; सर्वा दिशः सम्पतन्तौ स्मरन्ति। सेनां वर्षन्तौ शरवर्षैरजस्रं; महारथौ समरे दुष्प्रकम्प्यौ ॥५-२४-६॥
The sons of Madri, unshakeable great warriors, stood in the midst of the battlefield, showering arrows continuously in all directions, remembering their duty.
न त्वेव मन्ये पुरुषस्य राज; न्ननागतं ज्ञायते यद्भविष्यम्। त्वं चेदिमं सर्वधर्मोपपन्नः; प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम् ॥५-२४-७॥
O king, I believe that the future of a man is unknown. You, O son of Pandu, who possesses all virtues, have encountered suffering in a challenging form.
त्वमेवैतत्सर्वमतश्च भूयः; समीकुर्याः प्रज्ञयाजातशत्रो। न कामार्थं सन्त्यजेयुर्हि धर्मं; पाण्डोः सुताः सर्व एवेन्द्रकल्पाः ॥५-२४-८॥
You should reconcile all this with wisdom, O Ajatashatru. The sons of Pandu should not abandon their duty for desire, as they are all like Indra.
त्वमेवैतत्प्रज्ञयाजातशत्रो; शमं कुर्या येन शर्माप्नुयुस्ते। धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च; ये चाप्यन्ये पार्थिवाः संनिविष्टाः ॥५-२४-९॥
You, O born enemy, with your wisdom, should bring about peace so that the sons of Dhritarashtra, the Pandavas, the Srinjayas, and other assembled kings may find happiness.
यन्माब्रवीद्धृतराष्ट्रो निशाया; मजातशत्रो वचनं पिता ते। सहामात्यः सहपुत्रश्च राज; न्समेत्य तां वाचमिमां निबोध ॥५-२४-१०॥
O Ajatashatru, understand the words spoken by your father Dhritarashtra at night, when he was with his ministers and sons, having gathered together, O king.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.