Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.024
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जयः (sañjayaḥ) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
यथार्हसे पाण्डव तत्तथैव; कुरून्कुरुश्रेष्ठ जनं च पृच्छसि। अनामयास्तात मनस्विनस्ते; कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम् ॥५-२४-१॥
yathārhase pāṇḍava tattathaiva; kurūnkuruśreṣṭha janaṃ ca pṛcchasi। anāmayāstāta manasvinaste; kuruśreṣṭhānpṛcchasi pārtha yāṃstvam ॥5-24-1॥
[यथार्हसे (yathārhase) - as you deserve; पाण्डव (pāṇḍava) - O son of Pandu; तत्तथैव (tattathaiva) - exactly so; कुरून् (kurūn) - the Kurus; कुरुश्रेष्ठ (kuruśreṣṭha) - best of the Kurus; जनं (janaṃ) - people; च (ca) - and; पृच्छसि (pṛcchasi) - you ask; अनामयाः (anāmayāḥ) - well-being; तात (tāta) - dear; मनस्विनः (manasvinaḥ) - wise; ते (te) - your; कुरुश्रेष्ठान् (kuruśreṣṭhān) - best of the Kurus; पृच्छसि (pṛcchasi) - you ask; पार्थ (pārtha) - O son of Pritha; यांश्च (yāṃśca) - whom; त्वम् (tvam) - you;]
(As you deserve, O son of Pandu, exactly so you ask the Kurus, best of the Kurus, and the people. Dear, you ask about the well-being of the wise, your best of the Kurus, O son of Pritha, whom you.)
O son of Pandu, you rightly inquire about the well-being of the Kurus and the people, as is appropriate. Dear son of Pritha, you ask about the welfare of the wise among the best of the Kurus.
सन्त्येव वृद्धाः साधवो धार्तराष्ट्रे; सन्त्येव पापाः पाण्डव तस्य विद्धि। दद्याद्रिपोश्चापि हि धार्तराष्ट्रः; कुतो दायाँल्लोपयेद्ब्राह्मणानाम् ॥५-२४-२॥
santyeva vṛddhāḥ sādhavo dhārtarāṣṭre; santyeva pāpāḥ pāṇḍava tasya viddhi। dadyādripoścāpi hi dhārtarāṣṭraḥ; kuto dāyām̐llopayedbrāhmaṇānām ॥5-24-2॥
[सन्ति (santi) - there are; एव (eva) - indeed; वृद्धाः (vṛddhāḥ) - elders; साधवः (sādhavaḥ) - virtuous ones; धार्तराष्ट्रे (dhārtarāṣṭre) - among the sons of Dhritarashtra; सन्ति (santi) - there are; एव (eva) - indeed; पापाः (pāpāḥ) - wicked ones; पाण्डव (pāṇḍava) - O Pandava; तस्य (tasya) - of him; विद्धि (viddhi) - know; दद्यात् (dadyāt) - would give; रिपोः (ripoḥ) - to the enemy; च (ca) - and; अपि (api) - even; हि (hi) - indeed; धार्तराष्ट्रः (dhārtarāṣṭraḥ) - the son of Dhritarashtra; कुतः (kutaḥ) - how; दायान् (dāyān) - gifts; लोपयेत् (lopayet) - would withhold; ब्राह्मणानाम् (brāhmaṇānām) - from the Brahmins;]
(Indeed, there are elders and virtuous ones among the sons of Dhritarashtra; indeed, there are wicked ones, O Pandava, know this of him. The son of Dhritarashtra would even give to the enemy; how would he withhold gifts from the Brahmins?)
There are indeed elders and virtuous people among the sons of Dhritarashtra, and there are also wicked ones, O Pandava, know this. The son of Dhritarashtra would even give to his enemy; how then could he withhold gifts from the Brahmins?
यद्युष्माकं वर्ततेऽसौ न धर्म्य; मद्रुग्धेषु द्रुग्धवत्तन्न साधु। मित्रध्रुक्स्याद्धृतराष्ट्रः सपुत्रो; युष्मान्द्विषन्साधुवृत्तानसाधुः ॥५-२४-३॥
yadyuṣmākaṃ vartate'sau na dharmya; madrugdheṣu drugdhavattanna sādhu। mitradhruksyāddhṛtarāṣṭraḥ saputro; yuṣmāndviṣansādhuvṛttānasādhuḥ ॥5-24-3॥
[यत् (yat) - if; युष्माकम् (yuṣmākam) - your; वर्तते (vartate) - exists; असौ (asau) - that; न (na) - not; धर्म्य (dharmya) - righteous; मद्रुग्धेषु (madrugdheṣu) - in the wronged; द्रुग्धवत् (drugdhavat) - as wronged; तत् (tat) - that; न (na) - not; साधु (sādhu) - good; मित्रध्रुक् (mitradhruk) - betrayer of friends; स्यात् (syāt) - would be; धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhritarashtra; सपुत्रः (saputraḥ) - with sons; युष्मान् (yuṣmān) - you; द्विषन् (dviṣan) - hating; साधुवृत्तान् (sādhuvṛttān) - virtuous; असाधुः (asādhuḥ) - wicked;]
(If that exists in you, it is not righteous; in the wronged, as wronged, that is not good. Dhritarashtra with his sons, betrayer of friends, would be wicked, hating you, the virtuous.)
If that is your stance, it is not righteous; treating the wronged as wronged is not good. Dhritarashtra and his sons, betrayers of friends, would be wicked in hating you, the virtuous ones.
न चानुजानाति भृशं च तप्यते; शोचत्यन्तः स्थविरोऽजातशत्रो। शृणोति हि ब्राह्मणानां समेत्य; मित्रद्रोहः पातकेभ्यो गरीयान् ॥५-२४-४॥
na cānujānāti bhṛśaṃ ca tapyate; śocatyantaḥ sthaviro'jātaśatro। śṛṇoti hi brāhmaṇānāṃ sametya; mitradrohaḥ pātakebhyo garīyān ॥5-24-4॥
[न (na) - not; चानुजानाति (cānujānāti) - and permits; भृशं (bhṛśam) - intensely; च (ca) - and; तप्यते (tapyate) - suffers; शोचति (śocati) - grieves; अन्तः (antaḥ) - within; स्थविरः (sthaviraḥ) - the elder; अजातशत्रुः (ajātaśatruḥ) - Ajatashatru; शृणोति (śṛṇoti) - hears; हि (hi) - indeed; ब्राह्मणानाम् (brāhmaṇānām) - of the Brahmins; समेत्य (sametya) - having assembled; मित्रद्रोहः (mitradrohaḥ) - betrayal of friends; पातकेभ्यः (pātakebhyaḥ) - than sins; गरीयान् (garīyān) - heavier;]
(He does not permit and intensely suffers; the elder Ajatashatru grieves within. Indeed, he hears from the assembled Brahmins; betrayal of friends is heavier than sins.)
Ajatashatru, the elder, does not permit and suffers greatly; he grieves internally. He listens to the Brahmins gathered, understanding that betrayal of friends is considered a graver sin.
स्मरन्ति तुभ्यं नरदेव सङ्गमे; युद्धे च जिष्णोश्च युधां प्रणेतुः। समुत्कृष्टे दुन्दुभिशङ्खशब्दे; गदापाणिं भीमसेनं स्मरन्ति ॥५-२४-५॥
smaranti tubhyaṃ naradeva saṅgame; yuddhe ca jiṣṇośca yudhāṃ praṇetuḥ। samutkṛṣṭe dundubhiśaṅkhaśabde; gadāpāṇiṃ bhīmasenaṃ smaranti ॥5-24-5॥
[स्मरन्ति (smaranti) - they remember; तुभ्यं (tubhyaṃ) - to you; नरदेव (naradeva) - O king; सङ्गमे (saṅgame) - in the assembly; युद्धे (yuddhe) - in battle; च (ca) - and; जिष्णोः (jiṣṇoḥ) - of the victorious one; च (ca) - and; युधां (yudhāṃ) - of battles; प्रणेतुः (praṇetuḥ) - of the leader; समुत्कृष्टे (samutkṛṣṭe) - in the excellent; दुन्दुभि (dundubhi) - drum; शङ्ख (śaṅkha) - conch; शब्दे (śabde) - sound; गदापाणिं (gadāpāṇiṃ) - with mace in hand; भीमसेनं (bhīmasenaṃ) - Bhimasena; स्मरन्ति (smaranti) - they remember;]
(They remember you, O king, in the assembly; in battle and of the victorious one and of the leader of battles. In the excellent sound of drum and conch, they remember Bhimasena with mace in hand.)
They recall you, O king, in the assembly and in battle, as well as the victorious leader of battles. In the resounding noise of drums and conches, they remember Bhimasena wielding his mace.
माद्रीसुतौ चापि रणाजिमध्ये; सर्वा दिशः सम्पतन्तौ स्मरन्ति। सेनां वर्षन्तौ शरवर्षैरजस्रं; महारथौ समरे दुष्प्रकम्प्यौ ॥५-२४-६॥
mādrīsutau cāpi raṇājimadhye; sarvā diśaḥ sampatantau smaranti। senāṃ varṣantau śaravarṣairajasraṃ; mahārathau samare duṣprakampyau ॥5-24-6॥
[माद्रीसुतौ (mādrīsutau) - sons of Madri; च (ca) - and; अपि (api) - also; रणाजिमध्ये (raṇājimadhye) - in the midst of the battlefield; सर्वा (sarvā) - all; दिशः (diśaḥ) - directions; सम्पतन्तौ (sampatantau) - flying; स्मरन्ति (smaranti) - remember; सेनां (senāṃ) - army; वर्षन्तौ (varṣantau) - showering; शरवर्षैः (śaravarṣaiḥ) - with showers of arrows; अजस्रं (ajasraṃ) - continuously; महारथौ (mahārathau) - great warriors; समरे (samare) - in battle; दुष्प्रकम्प्यौ (duṣprakampyau) - unshakeable;]
(The sons of Madri, also in the midst of the battlefield, remember all directions, flying and showering the army with continuous showers of arrows; great warriors, unshakeable in battle.)
The sons of Madri, unshakeable great warriors, stood in the midst of the battlefield, showering arrows continuously in all directions, remembering their duty.
न त्वेव मन्ये पुरुषस्य राज; न्ननागतं ज्ञायते यद्भविष्यम्। त्वं चेदिमं सर्वधर्मोपपन्नः; प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम् ॥५-२४-७॥
na tveva manye puruṣasya rāja; nnanāgataṃ jñāyate yadbhaviṣyam। tvaṃ cedimaṃ sarvadharmopapannaḥ; prāptaḥ kleśaṃ pāṇḍava kṛcchrarūpam ॥5-24-7॥
[न (na) - not; तु (tu) - but; एव (eva) - indeed; मन्ये (manye) - I think; पुरुषस्य (puruṣasya) - of a man; राजन् (rājan) - O king; अनागतं (anāgatam) - the future; ज्ञायते (jñāyate) - is known; यत् (yat) - what; भविष्यम् (bhaviṣyam) - will be; त्वं (tvaṃ) - you; च (ca) - and; इमं (imam) - this; सर्वधर्मोपपन्नः (sarvadharmopapannaḥ) - endowed with all virtues; प्राप्तः (prāptaḥ) - have attained; क्लेशं (kleśam) - suffering; पाण्डव (pāṇḍava) - O son of Pandu; कृच्छ्ररूपम् (kṛcchrarūpam) - in a difficult form;]
(But indeed, O king, I think that the future of a man is not known, what will be. And you, O son of Pandu, endowed with all virtues, have attained suffering in a difficult form.)
O king, I believe that the future of a man is unknown. You, O son of Pandu, who possesses all virtues, have encountered suffering in a challenging form.
त्वमेवैतत्सर्वमतश्च भूयः; समीकुर्याः प्रज्ञयाजातशत्रो। न कामार्थं सन्त्यजेयुर्हि धर्मं; पाण्डोः सुताः सर्व एवेन्द्रकल्पाः ॥५-२४-८॥
tvamevaitatsarvamataśca bhūyaḥ; samīkuryāḥ prajñayājātaśatro। na kāmārthaṃ santyajeyurhi dharmaṃ; pāṇḍoḥ sutāḥ sarva evendrakalpāḥ ॥5-24-8॥
[त्वम् (tvam) - you; एव (eva) - indeed; एतत् (etat) - this; सर्वम् (sarvam) - all; अतः (ataḥ) - therefore; च (ca) - and; भूयः (bhūyaḥ) - again; समीकुर्याः (samīkuryāḥ) - should reconcile; प्रज्ञया (prajñayā) - with wisdom; अजातशत्रो (ajātaśatro) - O Ajatashatru; न (na) - not; कामार्थम् (kāmārtham) - for desire; सन्त्यजेयुः (santyajeyuḥ) - should abandon; हि (hi) - indeed; धर्मम् (dharmam) - duty; पाण्डोः (pāṇḍoḥ) - of Pandu; सुताः (sutāḥ) - sons; सर्वे (sarve) - all; एव (eva) - indeed; इन्द्रकल्पाः (indrakalpāḥ) - like Indra;]
(You indeed should reconcile all this again with wisdom, O Ajatashatru. The sons of Pandu should not abandon duty for desire; indeed, all are like Indra.)
You should reconcile all this with wisdom, O Ajatashatru. The sons of Pandu should not abandon their duty for desire, as they are all like Indra.
त्वमेवैतत्प्रज्ञयाजातशत्रो; शमं कुर्या येन शर्माप्नुयुस्ते। धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च; ये चाप्यन्ये पार्थिवाः संनिविष्टाः ॥५-२४-९॥
tvamevaitatprajñayājātaśatro; śamaṃ kuryā yena śarmāpnuyuste। dhārtarāṣṭrāḥ pāṇḍavāḥ sṛñjayāśca; ye cāpyanye pārthivāḥ saṃniviṣṭāḥ ॥5-24-9॥
[त्वम् (tvam) - you; एव (eva) - indeed; एतत् (etat) - this; प्रज्ञया (prajñayā) - with wisdom; जातशत्रो (jātaśatro) - O born enemy; शमं (śamam) - peace; कुर्या (kuryā) - may do; येन (yena) - by which; शर्म (śarma) - happiness; आप्नुयुः (āpnuyuḥ) - may obtain; ते (te) - they; धार्तराष्ट्राः (dhārtarāṣṭrāḥ) - the sons of Dhritarashtra; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; सृञ्जयाः (sṛñjayāḥ) - the Srinjayas; च (ca) - and; ये (ye) - who; च (ca) - and; अपि (api) - also; अन्ये (anye) - others; पार्थिवाः (pārthivāḥ) - kings; संनिविष्टाः (saṃniviṣṭāḥ) - assembled;]
(You indeed, O born enemy, with wisdom may bring about peace by which they may obtain happiness — the sons of Dhritarashtra, the Pandavas, the Srinjayas, and also other kings who are assembled.)
You, O born enemy, with your wisdom, should bring about peace so that the sons of Dhritarashtra, the Pandavas, the Srinjayas, and other assembled kings may find happiness.
यन्माब्रवीद्धृतराष्ट्रो निशाया; मजातशत्रो वचनं पिता ते। सहामात्यः सहपुत्रश्च राज; न्समेत्य तां वाचमिमां निबोध ॥५-२४-१०॥
yanmābravīddhṛtarāṣṭro niśāyā; majātaśatro vacanaṃ pitā te। sahāmātyaḥ sahaputraśca rāja; nsametya tāṃ vācamimāṃ nibodha ॥5-24-10॥
[यत् (yat) - which; माम् (mām) - me; अब्रवीत् (abravīt) - said; धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhritarashtra; निशायाम् (niśāyām) - at night; अजातशत्रोः (ajātaśatroḥ) - O Ajatashatru; वचनम् (vacanam) - words; पिता (pitā) - father; ते (te) - your; सह (saha) - with; अमात्यः (amātyaḥ) - ministers; सह (saha) - with; पुत्रः (putraḥ) - sons; च (ca) - and; राजन् (rājan) - O king; समेत्य (sametya) - having assembled; ताम् (tām) - that; वाचम् (vācam) - speech; इमाम् (imām) - this; निबोध (nibodha) - understand;]
(Understand this speech which Dhritarashtra said to me at night, O Ajatashatru, your father, with ministers and sons, having assembled, O king.)
O Ajatashatru, understand the words spoken by your father Dhritarashtra at night, when he was with his ministers and sons, having gathered together, O king.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.