05.034
धृतराष्ट्र उवाच॥
जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि। तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः ॥५-३४-१॥
त्वं मां यथावद्विदुर प्रशाधि; प्रज्ञापूर्वं सर्वमजातशत्रोः। यन्मन्यसे पथ्यमदीनसत्त्व; श्रेयस्करं ब्रूहि तद्वै कुरूणाम् ॥५-३४-२॥
पापाशङ्की पापमेवानुपश्य; न्पृच्छामि त्वां व्याकुलेनात्मनाहम्। कवे तन्मे ब्रूहि सर्वं यथाव; न्मनीषितं सर्वमजातशत्रोः ॥५-३४-३॥
विदुर उवाच॥
शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम्। अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्छेत्पराभवम् ॥५-३४-४॥
तस्माद्वक्ष्यामि ते राजन्भवमिच्छन्कुरून्प्रति। वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे ॥५-३४-५॥
मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत। अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः ॥५-३४-६॥
तथैव योगविहितं न सिध्येत्कर्म यन्नृप। उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ॥५-३४-७॥
अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु। सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥५-३४-८॥
अनुबन्धं च सम्प्रेक्ष्य विपाकांश्चैव कर्मणाम्। उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥५-३४-९॥
यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये। कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते ॥५-३४-१०॥
यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति। युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ॥५-३४-११॥
न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम्। श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥५-३४-१२॥
भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम्। रूपाभिपाती ग्रसते नानुबन्धमवेक्षते ॥५-३४-१३॥
यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत्। हितं च परिणामे यत्तदद्यं भूतिमिच्छता ॥५-३४-१४॥
वनस्पतेरपक्वानि फलानि प्रचिनोति यः। स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥५-३४-१५॥
यस्तु पक्वमुपादत्ते काले परिणतं फलम्। फलाद्रसं स लभते बीजाच्चैव फलं पुनः ॥५-३४-१६॥
यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः। तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ॥५-३४-१७॥
पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत्। मालाकार इवारामे न यथाङ्गारकारकः ॥५-३४-१८॥
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः। इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा ॥५-३४-१९॥
अनारभ्या भवन्त्यर्थाः केचिन्नित्यं तथागताः। कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः ॥५-३४-२०॥
कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान्। क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥५-३४-२१॥
ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव। आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ॥५-३४-२२॥
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्। प्रसादयति लोकं यः तं लोकोऽनुप्रसीदति ॥५-३४-२३॥
यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव। सागरान्तामपि महीं लब्ध्वा स परिहीयते ॥५-३४-२४॥
पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा। वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥५-३४-२५॥
धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः। वसुधा वसुसम्पूर्णा वर्धते भूतिवर्धनी ॥५-३४-२६॥
अथ सन्त्यजतो धर्ममधर्मं चानुतिष्ठतः। प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा ॥५-३४-२७॥
य एव यत्नः क्रियते परराष्ट्रावमर्दने। स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने ॥५-३४-२८॥
धर्मेण राज्यं विन्देत धर्मेण परिपालयेत्। धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥५-३४-२९॥
अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः। सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥५-३४-३०॥
सुव्याहृतानि सुधियां सुकृतानि ततस्ततः। सञ्चिन्वन्धीर आसीत शिलाहारी शिलं यथा ॥५-३४-३१॥
गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः। चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥५-३४-३२॥
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा। अथ या सुदुहा राजन्नैव तां विनयन्त्यपि ॥५-३४-३३॥
यदतप्तं प्रणमति न तत्सन्तापयन्त्यपि। यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि ॥५-३४-३४॥
एतयोपमया धीरः संनमेत बलीयसे। इन्द्राय स प्रणमते नमते यो बलीयसे ॥५-३४-३५॥
पर्जन्यनाथाः पशवो राजानो मित्रबान्धवाः। पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः ॥५-३४-३६॥
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते। मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥५-३४-३७॥
मानेन रक्ष्यते धान्यमश्वान्रक्षत्यनुक्रमः। अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः ॥५-३४-३८॥
न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः। अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥५-३४-३९॥
य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये। सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥५-३४-४०॥
अकार्यकरणाद्भीतः कार्याणां च विवर्जनात्। अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥५-३४-४१॥
विद्यामदो धनमदस्तृतीयोऽभिजनो मदः। एते मदावलिप्तानामेत एव सतां दमाः ॥५-३४-४२॥
असन्तोऽभ्यर्थिताः सद्भिः किञ्चित्कार्यं कदाचन। मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ॥५-३४-४३॥
गतिरात्मवतां सन्तः सन्त एव सतां गतिः। असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ॥५-३४-४४॥
जिता सभा वस्त्रवता समाशा गोमता जिता। अध्वा जितो यानवता सर्वं शीलवता जितम् ॥५-३४-४५॥
शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति। न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥५-३४-४६॥
आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम्। लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥५-३४-४७॥
सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा। क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥५-३४-४८॥
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते। दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते ॥५-३४-४९॥
अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम्। उत्तमानां तु मर्त्यानामवमानात्परं भयम् ॥५-३४-५०॥
ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः। ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ॥५-३४-५१॥
इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः। तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥५-३४-५२॥
यो जितः पञ्चवर्गेण सहजेनात्मकर्शिना। आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् ॥५-३४-५३॥
अविजित्य य आत्मानममात्यान्विजिगीषते। अमित्रान्वाजितामात्यः सोऽवशः परिहीयते ॥५-३४-५४॥
आत्मानमेव प्रथमं देशरूपेण यो जयेत्। ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥५-३४-५५॥
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु। परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते ॥५-३४-५६॥
रथः शरीरं पुरुषस्य राज; न्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः। तैरप्रमत्तः कुशलः सदश्वै; र्दान्तैः सुखं याति रथीव धीरः ॥५-३४-५७॥
एतान्यनिगृहीतानि व्यापादयितुमप्यलम्। अविधेया इवादान्ता हयाः पथि कुसारथिम् ॥५-३४-५८॥
अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः। इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ॥५-३४-५९॥
धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः। श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते ॥५-३४-६०॥
अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः। इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः ॥५-३४-६१॥
आत्मनात्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः। आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥५-३४-६२॥
क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ। कामश्च राजन्क्रोधश्च तौ प्रज्ञानं विलुम्पतः ॥५-३४-६३॥
समवेक्ष्येह धर्मार्थौ सम्भारान्योऽधिगच्छति। स वै सम्भृतसम्भारः सततं सुखमेधते ॥५-३४-६४॥
यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मतिक्षयान्। जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् ॥५-३४-६५॥
दृश्यन्ते हि दुरात्मानो वध्यमानाः स्वकर्मभिः। इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः ॥५-३४-६६॥
असन्त्यागात्पापकृतामपापां; स्तुल्यो दण्डः स्पृशते मिश्रभावात्। शुष्केणार्द्रं दह्यते मिश्रभावा; त्तस्मात्पापैः सह सन्धिं न कुर्यात् ॥५-३४-६७॥
निजानुत्पततः शत्रून्पञ्च पञ्चप्रयोजनान्। यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम् ॥५-३४-६८॥
अनसूयार्जवं शौचं सन्तोषः प्रियवादिता। दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥५-३४-६९॥
आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता। वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ॥५-३४-७०॥
आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान्। वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥५-३४-७१॥
हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम्। शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम् ॥५-३४-७२॥
वाक्संयमो हि नृपते सुदुष्करतमो मतः। अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम् ॥५-३४-७३॥
अभ्यावहति कल्याणं विविधा वाक्सुभाषिता। सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥५-३४-७४॥
संरोहति शरैर्विद्धं वनं परशुना हतम्। वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥५-३४-७५॥
कर्णिनालीकनाराचा निर्हरन्ति शरीरतः। वाक्षल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥५-३४-७६॥
वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि। परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु ॥५-३४-७७॥
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्। बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति ॥५-३४-७८॥
बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते। अनयो नयसङ्काशो हृदयान्नापसर्पति ॥५-३४-७९॥
सेयं बुद्धिः परीता ते पुत्राणां तव भारत। पाण्डवानां विरोधेन न चैनामवबुध्यसे ॥५-३४-८०॥
राजा लक्षणसम्पन्नस्त्रैलोक्यस्यापि यो भवेत्। शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः ॥५-३४-८१॥
अतीव सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः। तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित् ॥५-३४-८२॥
आनृशंस्यादनुक्रोशाद्योऽसौ धर्मभृतां वरः। गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति ॥५-३४-८३॥