Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.035
धृतराष्ट्र उवाच॥
ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः। शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥५-३५-१॥
विदुर उवाच॥
सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम्। उभे एते समे स्यातामार्जवं वा विशिष्यते ॥५-३५-२॥
आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो। इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥५-३५-३॥
यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते। तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ॥५-३५-४॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ॥५-३५-५॥
केशिन्युवाच॥
किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन। अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ॥५-३५-६॥
विरोचन उवाच॥
प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः। अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ॥५-३५-७॥
केशिन्युवाच॥
इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन। सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ ॥५-३५-८॥
विरोचन उवाच॥
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे। सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ ॥५-३५-९॥
सुधन्वोवाच॥
अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम्। एकत्वमुपसम्पन्नो न त्वासेयं त्वया सह ॥५-३५-१०॥
विरोचन उवाच॥
अन्वाहरन्तु फलकं कूर्चं वाप्यथ वा बृसीम्। सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ॥५-३५-११॥
सुधन्वोवाच॥
पितापि ते समासीनमुपासीतैव मामधः। बालः सुखैधितो गेहे न त्वं किञ्चन बुध्यसे ॥५-३५-१२॥
विरोचन उवाच॥
हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः। सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः ॥५-३५-१३॥
सुधन्वोवाच॥
हिरण्यं च गवाश्वं च तवैवास्तु विरोचन। प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः ॥५-३५-१४॥
विरोचन उवाच॥
आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते। न हि देवेष्वहं स्थाता न मनुष्येषु कर्हिचित् ॥५-३५-१५॥
सुधन्वोवाच॥
पितरं ते गमिष्यावः प्राणयोर्विपणे कृते। पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत् ॥५-३५-१६॥
प्रह्राद उवाच॥
इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह। आशीविषाविव क्रुद्धावेकमार्गमिहागतौ ॥५-३५-१७॥
किं वै सहैव चरतो न पुरा चरतः सह। विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना ॥५-३५-१८॥
विरोचन उवाच॥
न मे सुधन्वना सख्यं प्राणयोर्विपणावहे। प्रह्राद तत्त्वां पृच्छामि मा प्रश्नमनृतं वदीः ॥५-३५-१९॥
प्रह्राद उवाच॥
उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने। ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरीकृता ॥५-३५-२०॥
सुधन्वोवाच॥
उदकं मधुपर्कं च पथ एवार्पितं मम। प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः ॥५-३५-२१॥
प्रह्राद उवाच॥
पुत्रो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः। तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् ॥५-३५-२२॥
अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम्। एतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत् ॥५-३५-२३॥
सुधन्वोवाच॥
यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः। यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत् ॥५-३५-२४॥
नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः। अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत् ॥५-३५-२५॥
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते। शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥५-३५-२६॥
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन्। सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥५-३५-२७॥
प्रह्राद उवाच॥
मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन। मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ॥५-३५-२८॥
विरोचन सुधन्वायं प्राणानामीश्वरस्तव। सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् ॥५-३५-२९॥
सुधन्वोवाच॥
यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः। पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम् ॥५-३५-३०॥
एष प्रह्राद पुत्रस्ते मया दत्तो विरोचनः। पादप्रक्षालनं कुर्यात्कुमार्याः संनिधौ मम ॥५-३५-३१॥
विदुर उवाच॥
तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि। मा गमः ससुतामात्योऽत्ययं पुत्राननुभ्रमन् ॥५-३५-३२॥
न देवा यष्टिमादाय रक्षन्ति पशुपालवत्। यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम् ॥५-३५-३३॥
यथा यथा हि पुरुषः कल्याणे कुरुते मनः। तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः ॥५-३५-३४॥
न छन्दांसि वृजिनात्तारयन्ति; मायाविनं मायया वर्तमानम्। नीडं शकुन्ता इव जातपक्षा; श्छन्दांस्येनं प्रजहत्यन्तकाले ॥५-३५-३५॥
मत्तापानं कलहं पूगवैरं; भार्यापत्योरन्तरं ज्ञातिभेदम्। राजद्विष्टं स्त्रीपुमांसोर्विवादं; वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः ॥५-३५-३६॥
सामुद्रिकं वणिजं चोरपूर्वं; शलाकधूर्तं च चिकित्सकं च। अरिं च मित्रं च कुशीलवं च; नैतान्साक्ष्येष्वधिकुर्वीत सप्त ॥५-३५-३७॥
मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः। एतानि चत्वार्यभयङ्कराणि; भयं प्रयच्छन्त्ययथाकृतानि ॥५-३५-३८॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी। पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः ॥५-३५-३९॥
भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः। अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः ॥५-३५-४०॥
स्रुवप्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि। रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महणैः समाः ॥५-३५-४१॥
तृणोल्कया ज्ञायते जातरूपं; युगे भद्रो व्यवहारेण साधुः। शूरो भयेष्वर्थकृच्छ्रेषु धीरः; कृच्छ्रास्वापत्सु सुहृदश्चारयश्च ॥५-३५-४२॥
जरा रूपं हरति हि धैर्यमाशा; मृत्युः प्राणान्धर्मचर्यामसूया। क्रोधः श्रियं शीलमनार्यसेवा; ह्रियं कामः सर्वमेवाभिमानः ॥५-३५-४३॥
श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्धते। दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति ॥५-३५-४४॥
अष्टौ गुणाः पुरुषं दीपयन्ति; प्रज्ञा च कौल्यं च दमः श्रुतं च। पराक्रमश्चाबहुभाषिता च; दानं यथाशक्ति कृतज्ञता च ॥५-३५-४५॥
एतान्गुणांस्तात महानुभावा; नेको गुणः संश्रयते प्रसह्य। राजा यदा सत्कुरुते मनुष्यं; सर्वान्गुणानेष गुणोऽतिभाति ॥५-३५-४६॥
अष्टौ नृपेमानि मनुष्यलोके; स्वर्गस्य लोकस्य निदर्शनानि। चत्वार्येषामन्ववेतानि सद्भि; श्चत्वार्येषामन्ववयन्ति सन्तः ॥५-३५-४७॥
यज्ञो दानमध्ययनं तपश्च; चत्वार्येतान्यन्ववेतानि सद्भिः। दमः सत्यमार्जवमानृशंस्यं; चत्वार्येतान्यन्ववयन्ति सन्तः ॥५-३५-४८॥
न सा सभा यत्र न सन्ति वृद्धा; न ते वृद्धा ये न वदन्ति धर्मम्। नासौ धर्मो यत्र न सत्यमस्ति; न तत्सत्यं यच्छलेनानुविद्धम् ॥५-३५-४९॥
सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम्। शौर्यं च चित्रभाष्यं च दश संसर्गयोनयः ॥५-३५-५०॥
पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम्। पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् ॥५-३५-५१॥
पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः। नष्टप्रज्ञः पापमेव नित्यमारभते नरः ॥५-३५-५२॥
पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः। वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः ॥५-३५-५३॥
असूयको दन्दशूको निष्ठुरो वैरकृन्नरः। स कृच्छ्रं महदाप्नोति नचिरात्पापमाचरन् ॥५-३५-५४॥
अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा। अकृच्छ्रात्सुखमाप्नोति सर्वत्र च विराजते ॥५-३५-५५॥
प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः। प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥५-३५-५६॥
दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत्। अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥५-३५-५७॥
पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत्। यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् ॥५-३५-५८॥
जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम्। शूरं विगतसङ्ग्रामं गतपारं तपस्विनम् ॥५-३५-५९॥
धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते। असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥५-३५-६०॥
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम्। अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥५-३५-६१॥
ऋषीणां च नदीनां च कुलानां च महात्मनाम्। प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥५-३५-६२॥
द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी। क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम् ॥५-३५-६३॥
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः। शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥५-३५-६४॥
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत। तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥५-३५-६५॥
दुर्योधने च शकुनौ मूढे दुःशासने तथा। कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥५-३५-६६॥
सर्वैर्गुणैरुपेताश्च पाण्डवा भरतर्षभ। पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् ॥५-३५-६७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.