05.049
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
kimasau pāṇḍavo rājā dharmaputro'bhyabhāṣata। śrutvemā bahulāḥ senāḥ pratyarthena samāgatāḥ ॥5-49-1॥
What did King Dharmaputra, the Pāṇḍava, say? Upon hearing, these numerous armies have gathered by the adversary.
kimicchatyabhisaṁrambhādyotsyamāno yudhiṣṭhiraḥ। kasya svidbhrātṛputrāṇāṁ cintāsu mukhamīkṣate ॥5-49-2॥
What is Yudhishthira, who is preparing for battle, hoping to achieve with such fervor? Whose face among the sons of his brothers does he look at with concern?
ke svid enaṃ vārayanti śāmya yudhyeti vā punaḥ। nikṛtyā kopitaṃ mandair dharmajñaṃ dharmacāriṇam ॥5-49-3॥
Who indeed restrains this person, calms them or fights again? Deceived and angered by fools, the one who knows and follows dharma.
sañjaya uvāca॥
Sanjaya said:
rājño mukhamudīkṣante pāñcālāḥ pāṇḍavaiḥ saha। yudhiṣṭhirasya bhadraṃ te sa sarvānanuśāsti ca ॥5-49-4॥
The Panchalas, together with the Pandavas, gaze upon the king's face. Yudhishthira's well-being is your responsibility, and he provides guidance to everyone.
pṛthagbhūtāḥ pāṇḍavānāṃ pāñcālānāṃ rathavrajaḥ। āyāntamabhinandanti kuntīputraṃ yudhiṣṭhiram ॥5-49-5॥
The chariots of the Pandavas and the Panchalas, though separated, come together to welcome Yudhishthira, the son of Kunti, as he approaches.
tamaḥ sūryamivodyantaṃ kaunteyaṃ dīptatejasam। pāñcālāḥ pratinandanti tejorāśimivodyatam ॥5-49-6॥
The Panchalas welcome the son of Kunti, who is of blazing energy, as darkness welcomes the rising sun, and as a mass of energy rises.
ā gopālāvipālebhyo nandamānaṃ yudhiṣṭhiram। pāñcālāḥ kekayā matsyāḥ pratinandanti pāṇḍavam ॥5-49-7॥
The cowherds and protectors, along with the Panchalas, Kekayas, and Matsyas, joyfully greet Yudhishthira, the Pandava.
brāhmaṇyo rājaputryaśca viśāṃ duhitarasca yāḥ। krīḍantyo'bhisamāyānti pārthaṃ saṃnaddhamīkṣitum ॥5-49-8॥
The Brahmin women, princesses, and daughters of the people, who were playing, gathered to see the armed Arjuna.
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
sañjayācakṣva kenāsmānpāṇḍavā abhyayuñjata। dhṛṣṭadyumnena senānyā somakāḥ kimbalā iva ॥5-49-9॥
Sanjaya, tell me by whom the Pandavas have engaged us in battle. It seems that under the leadership of Dhrishtadyumna, the general, the Somakas are acting as if they are weaklings.
vaiśampāyana uvāca॥
Vaishampayana spoke:
gāvalgaṇistu tatpṛṣṭaḥ sabhāyāṃ kurusaṃsadi। niḥśvasya subhṛśaṃ dīrghaṃ muhuḥ sañcintayanniva ॥ tatrānimittato daivātsūtaṃ kaśmalamāviśat ॥5-49-10॥
Gāvalgaṇi, when questioned in the Kuru assembly, sighed deeply and pondered for a long time. Then, inexplicably and by fate, confusion overcame the charioteer.
tadācacakṣe puruṣaḥ sabhāyāṃ rājasansadi। sañjayo'yaṃ mahārāja mūrcchitaḥ patito bhuvi ॥ vācaṃ na sṛjate kāñciddhīnaprajño'lpacetanaḥ ॥5-49-11॥
In the royal court, a man announced that Sanjaya had fainted and fallen to the ground, unable to speak due to his lack of awareness and diminished consciousness.
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
apaśyatsañjayo nūnaṃ kuntīputrānmahārathān। tairasya puruṣavyāghrairbhṛśamudvejitaṃ manaḥ ॥5-49-12॥
Sanjaya certainly saw the sons of Kunti, who were great warriors. His mind was greatly agitated by these tiger-like men.
vaiśampāyana uvāca॥
Vaishampayana said:
sañjayaścetanāṃ labdhvā pratyāśvasyedamabravīt। dhṛtarāṣṭraṃ mahārāja sabhāyāṃ kurusaṃsadi ॥5-49-13॥
Sanjaya, after regaining his composure, addressed King Dhritarashtra in the Kuru assembly.
dṛṣṭavān asmi rājendra kuntīputrān mahārathān। matsyarājagṛhāvāsād avarodhena karśitān ॥ śṛṇu yair hi mahārāja pāṇḍavā abhyayuñjata ॥5-49-14॥
I have witnessed, O King, the sons of Kunti, the great warriors, who have become emaciated due to their confinement in the abode of the Matsya king. Listen, O great king, to those by whom the Pandavas were engaged.
yo naiva roṣānna bhayānna kāmānnārthakāraṇāt। na hetuvādāddharmātmā satyaṃ jahyātkathañcana ॥5-49-15॥
A truly righteous person never abandons the truth, not due to anger, fear, desire, wealth, or logical arguments.
yaḥ pramāṇaṃ mahārāja dharme dharmabhṛtāṃ varaḥ। ajātaśatruṇā tena pāṇḍavā abhyayuñjata ॥5-49-16॥
O great king, the Pandavas were engaged by Ajatashatru, who is the standard in righteousness and the best among the upholders of dharma.
yasya bāhubale tulyaḥ pṛthivyāṃ nāsti kaścana। yo vai sarvānmahīpālānvaśe cakre dhanurdharaḥ ॥ tena vo bhīmasenena pāṇḍavā abhyayuñjata ॥5-49-17॥
The Pandavas, led by Bhimasena, who was unmatched in strength and had brought all the kings under his control, engaged in their mission.
niḥsṛtānāṃ jatugṛhāddhiḍimbātpuruṣādakāt। ya eṣāmabhavaddvīpaḥ kuntīputro vṛkodaraḥ ॥5-49-18॥
Vrikodara, the son of Kunti, became a refuge for those who escaped from the lac house, from Hiḍimbā, and from the man-eater.
yājñasenīm atho yatra sindhurājo'pakṛṣṭavān। tatraiṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ ॥5-49-19॥
Then, where the king of Sindhu abducted Draupadi, Vrikodara (Bhima), the son of Kunti, became their protector.
yaś ca tān saṅgatān sarvān pāṇḍavān vāraṇāvate। dahyato mocayām āsa tena vaste'bhyayuñjata ॥5-49-20॥
He who gathered all the Pāṇḍavas at Vāraṇāvata and saved them from the burning house, was engaged by him.
kṛṣṇāyāścaratā prītiṃ yena krodhavaśā hatāḥ। praviśya viṣamaṃ ghoraṃ parvataṃ gandhamādanam ॥5-49-21॥
The ones who were overcome by anger and killed, entered the dangerous and terrible Gandhamadana mountain, wandering for the affection of Krishna.
yasya nāgāyutaṃ vīryaṃ bhujayoḥ sāramarpitam। tena vo bhīmasenena pāṇḍavā abhyayuñjata ॥5-49-22॥
Bhimasena, whose strength equaled that of ten thousand elephants and was concentrated in his arms, led your Pandavas into battle.
kṛṣṇadvitīyo vikramya tuṣṭyarthaṃ jātavedasaḥ। ajayadyaḥ purā vīro yudhyamānaṃ puraṃdaram ॥5-49-23॥
Krishna's second, who had once conquered and satisfied Agni, defeated the hero Indra in battle.
yaḥ sa sākṣānmahādevaṃ giriśaṃ śūlapāṇinam। toṣayāmāsa yuddhena devadevamumāpatiṃ ॥5-49-24॥
He who directly pleased Lord Shiva, the great god, the trident-holder, by engaging in battle, the god of gods, the husband of Uma.
yaśca sarvānvaśe cakre lokapālāndhanurdharaḥ। tena vo vijayenājau pāṇḍavā abhyayuñjata ॥5-49-25॥
The archer who brought all the guardians of the world under his control, with his victory in battle, the Pandavas engaged.
yaḥ pratīcīṃ diśaṃ cakre vaśe mlecchagaṇāyutām। sa tatra nakulo yoddhā citrayodhī vyavasthitaḥ ॥5-49-26॥
Nakul, the skilled warrior, who brought the western regions filled with barbarians under control, was stationed there.
tena vo darśanīyena vīreṇātidhanuḥbhṛtā। mādrīputreṇa kauravya pāṇḍavā abhyayuñjata ॥5-49-27॥
The Pāṇḍavas, led by the handsome and heroic son of Mādrī, a great archer, engaged in action, O descendant of Kuru.
yaḥ kāśīnaṅgamaghādhānkaliṅgāṃśca yudhājayat। tena vaḥ sahadevena pāṇḍavā abhyayuñjata ॥5-49-28॥
Sahadeva, who conquered Kashi, Anga, Magadha, and Kalinga in battle, engaged your Pandavas.
yasya vīryeṇa sadṛśāścatvāro bhuvi mānavāḥ। aśvatthāmā dhṛṣṭaketuḥ pradyumno rukmireva ca ॥5-49-29॥
By the strength of whom, there are four men on earth who are comparable: Ashwatthama, Dhrishtaketu, Pradyumna, and Rukmi.
tena vaḥ sahadevena pāṇḍavā abhyayuñjata। yavīyasā nṛvīreṇa mādrīnandikareṇa ca ॥5-49-30॥
With Sahadeva, your Pandavas were engaged by the younger hero, the joy of Madri.
tapaścacāra yā ghoraṃ kāśikanyā purā satī। bhīṣmasya vadhamicchantī pretyāpi bharatarṣabha ॥5-49-31॥
The daughter of Kashi, once known as Sati, undertook severe penance with the desire for Bhishma's death, even beyond her own death, O best of the Bharatas.
pāñcālasya sutā jajñe daivācca sa punaḥ pumān। strīpuṃsoḥ puruṣavyāghra yaḥ sa veda guṇāguṇān ॥5-49-32॥
The daughter of the Panchala was born by divine will, and then he became a male again. O tiger among men, you know the qualities and faults of both women and men.
yaḥ kaliṅgānsamāpede pāñcālo yuddhadurmadaḥ। śikhaṇḍinā vaḥ kuravaḥ kṛtāstreṇābhyayuñjata ॥5-49-33॥
The Panchala warrior, known for his arrogance in battle, approached the Kalingas. Your Kuru warriors, under the leadership of Shikhandi, engaged him with their prepared weapons.
yāṃ yakṣaḥ puruṣaṃ cakre bhīṣmasya nidhane kila। maheṣvāsena raudreṇa pāṇḍavā abhyayuñjata ॥5-49-34॥
The Pandavas, indeed, engaged the man whom a Yaksha had transformed at the time of Bhishma's death, with the great archer and the fierce one.
maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ। sumṛṣṭakavacāḥ śūrāstaiśca vaste'bhyayuñjata ॥5-49-35॥
The five Kekaya brothers, who were great archers and princes, well-armored and heroic, joined the battle with them.
yo dīrghabāhuḥ kṣiprāstro dhṛtimānsatyavikramaḥ। tena vo vṛṣṇivīreṇa yuyudhānena saṅgaraḥ ॥5-49-36॥
The battle with the Vṛṣṇi hero Yuyudhāna, who is long-armed, quick in weapons, steadfast, and truly valiant, is yours.
ya āsīccharaṇaṃ kāle pāṇḍavānāṃ mahātmanām। raṇe tena virāṭena pāṇḍavā abhyayuñjata ॥5-49-37॥
Virata, who was the refuge for the great-souled Pandavas at the time of battle, engaged with the Pandavas.
yaḥ sa kāśipatī rājā vārāṇasyāṃ mahārathaḥ। sa teṣāmabhavadyoḍḍhā tena vaste'bhyayuñjata ॥5-49-38॥
The king of Kāśi, a great charioteer in Varanasi, became their warrior and led them to the place.
śiśubhir durjayaiḥ saṅkhye draupadeyair mahātmabhiḥ। āśīviṣasamasparśaiḥ pāṇḍavā abhyayuñjata ॥5-49-39॥
The Pandavas, invincible in battle and like the touch of serpents, were engaged by the great souls, the sons of Draupadi.
yaḥ kṛṣṇasadṛśo vīrye yudhiṣṭhirasamo dame। tenābhimanyunā saṅkhye pāṇḍavā abhyayuñjata ॥5-49-40॥
The Pandavas, led by Abhimanyu, who was like Krishna in valor and equal to Yudhishthira in restraint, engaged in battle.
yaścaivāpratimo vīrye dhṛṣṭaketumahāyaśāḥ। duḥsahaḥ samare kruddhaḥ śaiśupālirmahārathaḥ ॥ tena vaścedirājena pāṇḍavā abhyayuñjata ॥5-49-41॥
Dhṛṣṭaketu, who is unmatched in valor and greatly renowned, along with the intolerable and angry Śiśupāla, the great chariot-warrior, engaged the Pāṇḍavas under the leadership of the king of Cedi.
yaḥ saṃśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ। tena vo vāsudevena pāṇḍavā abhyayuñjata ॥5-49-42॥
Vasudeva, who is to the Pandavas what Indra is to the gods, engaged the Pandavas.
tathā cedipaterbhrātā śarabho bharatarṣabha। karakarṣeṇa sahitastābhyāṃ vaste'bhyayuñjata ॥5-49-43॥
In this way, O best of the Bharatas, Śarabha, the brother of the Cedi king, along with Karakarṣa, was residing and interacting with them.
jārāsandhiḥ sahadevo jayatsenaśca tāvubhau। drupadaśca mahātejā balena mahatā vṛtaḥ ॥ tyaktātmā pāṇḍavārthāya yotsyamāno vyavasthitaḥ ॥5-49-44॥
Jarāsandha, Sahadeva, and Jayatsena, both of them; Drupada, greatly powerful, surrounded by great strength, stood selflessly for the sake of the Pāṇḍavas, ready to fight.
ete cānye ca bahavaḥ prācyodīcyā mahīkṣitaḥ। śataśo yānapāśritya dharmarājo vyavasthitaḥ ॥5-49-45॥
Dharmaraja is supported by many kings from the east and north, who have come in hundreds with their vehicles.