05.049
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्र (dhṛtarāṣṭra) - Dhritarashtra; उवाच (uvāca) - said;]
(Dhritarashtra said:)
Dhritarashtra spoke:
किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत। श्रुत्वेमा बहुलाः सेनाः प्रत्यर्थेन समागताः ॥५-४९-१॥
kimasau pāṇḍavo rājā dharmaputro'bhyabhāṣata। śrutvemā bahulāḥ senāḥ pratyarthena samāgatāḥ ॥5-49-1॥
[किम् (kim) - what; असौ (asau) - this; पाण्डवः (pāṇḍavaḥ) - Pāṇḍava; राजा (rājā) - king; धर्मपुत्रः (dharmaputraḥ) - Dharmaputra; अभ्यभाषत (abhyabhāṣata) - spoke; श्रुत्वा (śrutvā) - having heard; इमा (imā) - these; बहुलाः (bahulāḥ) - numerous; सेनाः (senāḥ) - armies; प्रत्यर्थेन (pratyarthena) - by the adversary; समागताः (samāgatāḥ) - assembled;]
(What did this Pāṇḍava king Dharmaputra say? Having heard, these numerous armies have assembled by the adversary.)
What did King Dharmaputra, the Pāṇḍava, say? Upon hearing, these numerous armies have gathered by the adversary.
किमिच्छत्यभिसंरम्भाद्योत्स्यमानो युधिष्ठिरः। कस्य स्विद्भ्रातृपुत्राणां चिन्तासु मुखमीक्षते ॥५-४९-२॥
kimicchatyabhisaṁrambhādyotsyamāno yudhiṣṭhiraḥ। kasya svidbhrātṛputrāṇāṁ cintāsu mukhamīkṣate ॥5-49-2॥
[किम् (kim) - what; इच्छति (icchati) - desires; अभिसंरम्भात् (abhisaṁrambhāt) - from excitement; योत्स्यमानः (yotsyamānaḥ) - intending to fight; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; कस्य (kasya) - whose; स्वित् (svid) - indeed; भ्रातृपुत्राणाम् (bhrātṛputrāṇām) - of the brothers' sons; चिन्तासु (cintāsu) - in worries; मुखम् (mukham) - face; ईक्षते (īkṣate) - looks at;]
(What does Yudhishthira, intending to fight, desire from excitement? Whose face among the brothers' sons does he indeed look at in worries?)
What is Yudhishthira, who is preparing for battle, hoping to achieve with such fervor? Whose face among the sons of his brothers does he look at with concern?
के स्विदेनं वारयन्ति शाम्य युध्येति वा पुनः। निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम् ॥५-४९-३॥
ke svid enaṃ vārayanti śāmya yudhyeti vā punaḥ। nikṛtyā kopitaṃ mandair dharmajñaṃ dharmacāriṇam ॥5-49-3॥
[के (ke) - who; स्वित् (svid) - indeed; एनम् (enam) - this; वारयन्ति (vārayanti) - restrain; शाम्य (śāmya) - calm; युध्येति (yudhyeti) - fight; वा (vā) - or; पुनः (punaḥ) - again; निकृत्या (nikṛtyā) - by deceit; कोपितम् (kopitam) - angered; मन्दैः (mandaiḥ) - by fools; धर्मज्ञम् (dharmajñam) - knower of dharma; धर्मचारिणम् (dharmacāriṇam) - follower of dharma;]
(Who indeed restrains this one, calms or fights again? By deceit, angered by fools, the knower of dharma, the follower of dharma.)
Who indeed restrains this person, calms them or fights again? Deceived and angered by fools, the one who knows and follows dharma.
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह। युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च ॥५-४९-४॥
rājño mukhamudīkṣante pāñcālāḥ pāṇḍavaiḥ saha। yudhiṣṭhirasya bhadraṃ te sa sarvānanuśāsti ca ॥5-49-4॥
[राज्ञः (rājñaḥ) - of the king; मुखम् (mukham) - face; उदीक्षन्ते (udīkṣante) - look at; पाञ्चालाः (pāñcālāḥ) - the Panchalas; पाण्डवैः (pāṇḍavaiḥ) - with the Pandavas; सह (saha) - together; युधिष्ठिरस्य (yudhiṣṭhirasya) - of Yudhishthira; भद्रम् (bhadram) - welfare; ते (te) - your; सः (saḥ) - he; सर्वान् (sarvān) - all; अनुशास्ति (anuśāsti) - instructs; च (ca) - and;]
(The Panchalas, along with the Pandavas, look at the face of the king. Yudhishthira's welfare is your concern, and he instructs all.)
The Panchalas, together with the Pandavas, gaze upon the king's face. Yudhishthira's well-being is your responsibility, and he provides guidance to everyone.
पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः। आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम् ॥५-४९-५॥
pṛthagbhūtāḥ pāṇḍavānāṃ pāñcālānāṃ rathavrajaḥ। āyāntamabhinandanti kuntīputraṃ yudhiṣṭhiram ॥5-49-5॥
[पृथग्भूताः (pṛthagbhūtāḥ) - separated; पाण्डवानां (pāṇḍavānāṃ) - of the Pandavas; पाञ्चालानां (pāñcālānāṃ) - of the Panchalas; रथव्रजाः (rathavrajaḥ) - chariots; आयान्तम् (āyāntam) - approaching; अभिनन्दन्ति (abhinandanti) - welcome; कुन्तीपुत्रं (kuntīputraṃ) - Kunti's son; युधिष्ठिरम् (yudhiṣṭhiram) - Yudhishthira;]
(The separated chariots of the Pandavas and the Panchalas welcome the approaching Kunti's son, Yudhishthira.)
The chariots of the Pandavas and the Panchalas, though separated, come together to welcome Yudhishthira, the son of Kunti, as he approaches.
तमः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम्। पाञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोद्यतम् ॥५-४९-६॥
tamaḥ sūryamivodyantaṃ kaunteyaṃ dīptatejasam। pāñcālāḥ pratinandanti tejorāśimivodyatam ॥5-49-6॥
[तमः (tamaḥ) - darkness; सूर्यम् (sūryam) - sun; इव (iva) - like; उद्यन्तम् (udyantam) - rising; कौन्तेयम् (kaunteyam) - son of Kunti; दीप्ततेजसम् (dīptatejasam) - of blazing energy; पाञ्चालाः (pāñcālāḥ) - the Panchalas; प्रतिनन्दन्ति (pratinandanti) - welcome; तेजोराशिम् (tejorāśim) - mass of energy; इव (iva) - like; उद्यतम् (udyatam) - rising;]
(The Panchalas welcome the son of Kunti, of blazing energy, like darkness welcomes the rising sun, like a mass of energy rising.)
The Panchalas welcome the son of Kunti, who is of blazing energy, as darkness welcomes the rising sun, and as a mass of energy rises.
आ गोपालाविपालेभ्यो नन्दमानं युधिष्ठिरम्। पाञ्चालाः केकया मत्स्याः प्रतिनन्दन्ति पाण्डवम् ॥५-४९-७॥
ā gopālāvipālebhyo nandamānaṃ yudhiṣṭhiram। pāñcālāḥ kekayā matsyāḥ pratinandanti pāṇḍavam ॥5-49-7॥
[आ (ā) - to; गोपालाविपालेभ्यः (gopālāvipālebhyaḥ) - cowherds and protectors; नन्दमानं (nandamānam) - rejoicing; युधिष्ठिरम् (yudhiṣṭhiram) - Yudhishthira; पाञ्चालाः (pāñcālāḥ) - Panchalas; केकयाः (kekayāḥ) - Kekayas; मत्स्याः (matsyāḥ) - Matsyas; प्रतिनन्दन्ति (pratinandanti) - greet; पाण्डवम् (pāṇḍavam) - Pandava;]
(To the cowherds and protectors, rejoicing Yudhishthira. The Panchalas, Kekayas, and Matsyas greet the Pandava.)
The cowherds and protectors, along with the Panchalas, Kekayas, and Matsyas, joyfully greet Yudhishthira, the Pandava.
ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः। क्रीडन्त्योऽभिसमायान्ति पार्थं संनद्धमीक्षितुम् ॥५-४९-८॥
brāhmaṇyo rājaputryaśca viśāṃ duhitarasca yāḥ। krīḍantyo'bhisamāyānti pārthaṃ saṃnaddhamīkṣitum ॥5-49-8॥
[ब्राह्मण्यः (brāhmaṇyaḥ) - Brahmin women; राजपुत्र्यः (rājaputryaḥ) - princesses; च (ca) - and; विशाम् (viśām) - of the people; दुहितरः (duhitarāḥ) - daughters; च (ca) - and; याः (yāḥ) - who; क्रीडन्त्यः (krīḍantyaḥ) - playing; अभिसमायान्ति (abhisamāyānti) - come together; पार्थम् (pārtham) - to Arjuna; संनद्धम् (saṃnaddham) - armed; ईक्षितुम् (īkṣitum) - to see;]
(Brahmin women, princesses, and daughters of the people, who are playing, come together to see Arjuna, who is armed.)
The Brahmin women, princesses, and daughters of the people, who were playing, gathered to see the armed Arjuna.
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्र (dhṛtarāṣṭra) - Dhritarashtra; उवाच (uvāca) - said;]
(Dhritarashtra said:)
Dhritarashtra spoke:
सञ्जयाचक्ष्व केनास्मान्पाण्डवा अभ्ययुञ्जत। धृष्टद्युम्नेन सेनान्या सोमकाः किम्बला इव ॥५-४९-९॥
sañjayācakṣva kenāsmānpāṇḍavā abhyayuñjata। dhṛṣṭadyumnena senānyā somakāḥ kimbalā iva ॥5-49-9॥
[सञ्जय (sañjaya) - Sanjaya; आचक्ष्व (ācakṣva) - tell; केन (kena) - by whom; अस्मान् (asmān) - us; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; अभ्ययुञ्जत (abhyayuñjata) - engaged; धृष्टद्युम्नेन (dhṛṣṭadyumnena) - by Dhrishtadyumna; सेनान्या (senānyā) - by the general; सोमकाः (somakāḥ) - the Somakas; किम्बला (kimbalā) - like weaklings; इव (iva) - as if;]
(Sanjaya, tell by whom the Pandavas engaged us. By Dhrishtadyumna, the general, the Somakas as if like weaklings.)
Sanjaya, tell me by whom the Pandavas have engaged us in battle. It seems that under the leadership of Dhrishtadyumna, the general, the Somakas are acting as if they are weaklings.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaishampayana; उवाच (uvāca) - said;]
(Vaishampayana said:)
Vaishampayana spoke:
गावल्गणिस्तु तत्पृष्टः सभायां कुरुसंसदि। निःश्वस्य सुभृशं दीर्घं मुहुः सञ्चिन्तयन्निव ॥ तत्रानिमित्ततो दैवात्सूतं कश्मलमाविशत् ॥५-४९-१०॥
gāvalgaṇistu tatpṛṣṭaḥ sabhāyāṃ kurusaṃsadi। niḥśvasya subhṛśaṃ dīrghaṃ muhuḥ sañcintayanniva ॥ tatrānimittato daivātsūtaṃ kaśmalamāviśat ॥5-49-10॥
[गावल्गणिः (gāvalgaṇiḥ) - Gāvalgaṇi; तु (tu) - but; तत् (tat) - that; पृष्टः (pṛṣṭaḥ) - asked; सभायाम् (sabhāyām) - in the assembly; कुरु-संसदि (kuru-saṃsadi) - in the Kuru assembly; निःश्वस्य (niḥśvasya) - sighing; सुभृशम् (subhṛśam) - deeply; दीर्घम् (dīrgham) - long; मुहुः (muhuḥ) - for a moment; सञ्चिन्तयन् (sañcintayan) - thinking; इव (iva) - as if; तत्र (tatra) - there; अनिमित्ततः (animittataḥ) - without reason; दैवात् (daivāt) - by fate; सूतम् (sūtam) - the charioteer; कश्मलम् (kaśmalam) - confusion; आविशत् (āviśat) - entered;]
(Gāvalgaṇi, however, when asked in the Kuru assembly, sighed deeply and for a long time, as if thinking. There, without reason, by fate, confusion entered the charioteer.)
Gāvalgaṇi, when questioned in the Kuru assembly, sighed deeply and pondered for a long time. Then, inexplicably and by fate, confusion overcame the charioteer.
तदाचचक्षे पुरुषः सभायां राजसंसदि। सञ्जयोऽयं महाराज मूर्च्छितः पतितो भुवि ॥ वाचं न सृजते काञ्चिद्धीनप्रज्ञोऽल्पचेतनः ॥५-४९-११॥
tadācacakṣe puruṣaḥ sabhāyāṃ rājasansadi। sañjayo'yaṃ mahārāja mūrcchitaḥ patito bhuvi ॥ vācaṃ na sṛjate kāñciddhīnaprajño'lpacetanaḥ ॥5-49-11॥
[तदा (tadā) - then; आचचक्षे (ācacakṣe) - said; पुरुषः (puruṣaḥ) - man; सभायाम् (sabhāyām) - in the assembly; राजसंसदि (rājasansadi) - in the royal court; सञ्जयः (sañjayaḥ) - Sanjaya; अयम् (ayam) - this; महाराज (mahārāja) - O great king; मूर्च्छितः (mūrcchitaḥ) - unconscious; पतितः (patitaḥ) - fallen; भुवि (bhuvi) - on the ground; वाचम् (vācam) - speech; न (na) - not; सृजते (sṛjate) - utters; काञ्चित् (kāñcit) - any; हीनप्रज्ञः (hīnaprajñaḥ) - devoid of wisdom; अल्पचेतनः (alpacetanaḥ) - of little consciousness;]
(Then a man said in the assembly, in the royal court: "This Sanjaya, O great king, has fallen unconscious on the ground. He does not utter any speech, being devoid of wisdom and of little consciousness.")
In the royal court, a man announced that Sanjaya had fainted and fallen to the ground, unable to speak due to his lack of awareness and diminished consciousness.
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्र (dhṛtarāṣṭra) - Dhritarashtra; उवाच (uvāca) - said;]
(Dhritarashtra said:)
Dhritarashtra spoke:
अपश्यत्सञ्जयो नूनं कुन्तीपुत्रान्महारथान्। तैरस्य पुरुषव्याघ्रैर्भृशमुद्वेजितं मनः ॥५-४९-१२॥
apaśyatsañjayo nūnaṃ kuntīputrānmahārathān। tairasya puruṣavyāghrairbhṛśamudvejitaṃ manaḥ ॥5-49-12॥
[अपश्यत् (apaśyat) - saw; सञ्जयः (sañjayaḥ) - Sanjaya; नूनम् (nūnam) - certainly; कुन्तीपुत्रान् (kuntīputrān) - sons of Kunti; महारथान् (mahārathān) - great warriors; तैः (taiḥ) - by them; अस्य (asya) - his; पुरुषव्याघ्रैः (puruṣavyāghraiḥ) - tiger-like men; भृशम् (bhṛśam) - greatly; उद्वेजितम् (udvejitam) - agitated; मनः (manaḥ) - mind;]
(Sanjaya certainly saw the sons of Kunti, the great warriors. His mind was greatly agitated by them, the tiger-like men.)
Sanjaya certainly saw the sons of Kunti, who were great warriors. His mind was greatly agitated by these tiger-like men.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaishampayana; उवाच (uvāca) - said;]
(Vaishampayana said:)
Vaishampayana said:
सञ्जयश्चेतनां लब्ध्वा प्रत्याश्वस्येदमब्रवीत्। धृतराष्ट्रं महाराज सभायां कुरुसंसदि ॥५-४९-१३॥
sañjayaścetanāṃ labdhvā pratyāśvasyedamabravīt। dhṛtarāṣṭraṃ mahārāja sabhāyāṃ kurusaṃsadi ॥5-49-13॥
[सञ्जयः (sañjayaḥ) - Sanjaya; चेतनाम् (cetanām) - consciousness; लब्ध्वा (labdhvā) - having regained; प्रत्याश्वस्य (pratyāśvasya) - having composed himself; इदम् (idam) - this; अब्रवीत् (abravīt) - said; धृतराष्ट्रम् (dhṛtarāṣṭram) - Dhritarashtra; महाराज (mahārāja) - O great king; सभायाम् (sabhāyām) - in the assembly; कुरुसंसदि (kurusaṃsadi) - in the Kuru assembly;]
(Sanjaya, having regained consciousness and composed himself, said this to Dhritarashtra, O great king, in the assembly, in the Kuru assembly.)
Sanjaya, after regaining his composure, addressed King Dhritarashtra in the Kuru assembly.
दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान्। मत्स्यराजगृहावासादवरोधेन कर्शितान् ॥ शृणु यैर्हि महाराज पाण्डवा अभ्ययुञ्जत ॥५-४९-१४॥
dṛṣṭavān asmi rājendra kuntīputrān mahārathān। matsyarājagṛhāvāsād avarodhena karśitān ॥ śṛṇu yair hi mahārāja pāṇḍavā abhyayuñjata ॥5-49-14॥
[दृष्टवानस्मि (dṛṣṭavān asmi) - I have seen; राजेन्द्र (rājendra) - O king; कुन्तीपुत्रान् (kuntīputrān) - sons of Kunti; महारथान् (mahārathān) - great warriors; मत्स्यराजगृहावासात् (matsyarājagṛhāvāsāt) - from the abode of the Matsya king; अवरोधेन (avarodhena) - by confinement; कर्शितान् (karśitān) - emaciated; शृणु (śṛṇu) - hear; यैः (yaiḥ) - by whom; हि (hi) - indeed; महाराज (mahārāja) - O great king; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; अभ्ययुञ्जत (abhyayuñjata) - engaged.;]
(I have seen, O king, the sons of Kunti, great warriors, emaciated by confinement from the abode of the Matsya king. Hear, O great king, by whom indeed the Pandavas engaged.)
I have witnessed, O King, the sons of Kunti, the great warriors, who have become emaciated due to their confinement in the abode of the Matsya king. Listen, O great king, to those by whom the Pandavas were engaged.
यो नैव रोषान्न भयान्न कामान्नार्थकारणात्। न हेतुवादाद्धर्मात्मा सत्यं जह्यात्कथञ्चन ॥५-४९-१५॥
yo naiva roṣānna bhayānna kāmānnārthakāraṇāt। na hetuvādāddharmātmā satyaṃ jahyātkathañcana ॥5-49-15॥
[यः (yaḥ) - who; न (na) - not; एव (eva) - indeed; रोषात् (roṣāt) - from anger; न (na) - not; भयात् (bhayāt) - from fear; न (na) - not; कामात् (kāmāt) - from desire; न (na) - not; अर्थकारणात् (arthakāraṇāt) - for the sake of wealth; न (na) - not; हेतुवादात् (hetuvādāt) - from logical argument; धर्मात्मा (dharmātmā) - a righteous person; सत्यं (satyaṃ) - truth; जह्यात् (jahyāt) - should abandon; कथञ्चन (kathañcana) - in any way;]
(Who indeed should not abandon truth from anger, not from fear, not from desire, not for the sake of wealth, not from logical argument; a righteous person in any way.)
A truly righteous person never abandons the truth, not due to anger, fear, desire, wealth, or logical arguments.
यः प्रमाणं महाराज धर्मे धर्मभृतां वरः। अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत ॥५-४९-१६॥
yaḥ pramāṇaṃ mahārāja dharme dharmabhṛtāṃ varaḥ। ajātaśatruṇā tena pāṇḍavā abhyayuñjata ॥5-49-16॥
[यः (yaḥ) - who; प्रमाणं (pramāṇam) - standard; महाराज (mahārāja) - O great king; धर्मे (dharme) - in righteousness; धर्मभृतां (dharmabhṛtām) - of the upholders of dharma; वरः (varaḥ) - the best; अजातशत्रुणा (ajātaśatruṇā) - by Ajatashatru; तेन (tena) - by him; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; अभ्ययुञ्जत (abhyayuñjata) - were engaged;]
(Who, O great king, is the standard in righteousness, the best of the upholders of dharma, by Ajatashatru, by him, the Pandavas were engaged.)
O great king, the Pandavas were engaged by Ajatashatru, who is the standard in righteousness and the best among the upholders of dharma.
यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन। यो वै सर्वान्महीपालान्वशे चक्रे धनुर्धरः ॥ तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ॥५-४९-१७॥
yasya bāhubale tulyaḥ pṛthivyāṃ nāsti kaścana। yo vai sarvānmahīpālānvaśe cakre dhanurdharaḥ ॥ tena vo bhīmasenena pāṇḍavā abhyayuñjata ॥5-49-17॥
[यस्य (yasya) - whose; बाहुबले (bāhubale) - in strength of arms; तुल्यः (tulyaḥ) - equal; पृथिव्यां (pṛthivyāṃ) - on earth; नास्ति (nāsti) - there is not; कश्चन (kaścana) - anyone; यः (yaḥ) - who; वै (vai) - indeed; सर्वान् (sarvān) - all; महीपालान् (mahīpālān) - kings; वशे (vaśe) - under control; चक्रे (cakre) - put; धनुर्धरः (dhanurdharaḥ) - archer; तेन (tena) - by him; वः (vaḥ) - your; भीमसेनेन (bhīmasenena) - by Bhimasena; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; अभ्ययुञ्जत (abhyayuñjata) - engaged.;]
(By him whose strength of arms is unmatched on earth, who indeed brought all kings under control, the archer Bhimasena, the Pandavas engaged.)
The Pandavas, led by Bhimasena, who was unmatched in strength and had brought all the kings under his control, engaged in their mission.
निःसृतानां जतुगृहाद्धिडिम्बात्पुरुषादकात्। य एषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ॥५-४९-१८॥
niḥsṛtānāṃ jatugṛhāddhiḍimbātpuruṣādakāt। ya eṣāmabhavaddvīpaḥ kuntīputro vṛkodaraḥ ॥5-49-18॥
[निःसृतानां (niḥsṛtānāṃ) - of those who escaped; जतुगृहात् (jatugṛhāt) - from the lac house; हिडिम्बात् (hiḍimbāt) - from Hiḍimbā; पुरुषादकात् (puruṣādakāt) - from the man-eater; यः (yaḥ) - who; एषाम् (eṣām) - of them; अभवत् (abhavat) - became; द्वीपः (dvīpaḥ) - island; कुन्तीपुत्रः (kuntīputraḥ) - son of Kunti; वृकोदरः (vṛkodaraḥ) - Vrikodara;]
(Of those who escaped from the lac house, from Hiḍimbā, from the man-eater, who became an island for them, is the son of Kunti, Vrikodara.)
Vrikodara, the son of Kunti, became a refuge for those who escaped from the lac house, from Hiḍimbā, and from the man-eater.
याज्ञसेनीमथो यत्र सिन्धुराजोऽपकृष्टवान्। तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ॥५-४९-१९॥
yājñasenīm atho yatra sindhurājo'pakṛṣṭavān। tatraiṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ ॥5-49-19॥
[याज्ञसेनीम् (yājñasenīm) - Draupadi; अथो (atho) - then; यत्र (yatra) - where; सिन्धुराजः (sindhurājaḥ) - the king of Sindhu; अपकृष्टवान् (apakṛṣṭavān) - abducted; तत्र (tatra) - there; एषाम् (eṣām) - of them; अभवत् (abhavat) - became; द्वीपः (dvīpaḥ) - island; कुन्तीपुत्रः (kuntīputraḥ) - son of Kunti; वृकोदरः (vṛkodaraḥ) - Vrikodara (Bhima);]
(Then where the king of Sindhu abducted Draupadi, there Vrikodara, the son of Kunti, became their island.)
Then, where the king of Sindhu abducted Draupadi, Vrikodara (Bhima), the son of Kunti, became their protector.
यश्च तान्सङ्गतान्सर्वान्पाण्डवान्वारणावते। दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत ॥५-४९-२०॥
yaś ca tān saṅgatān sarvān pāṇḍavān vāraṇāvate। dahyato mocayām āsa tena vaste'bhyayuñjata ॥5-49-20॥
[यः (yaḥ) - who; च (ca) - and; तान् (tān) - those; सङ्गतान् (saṅgatān) - assembled; सर्वान् (sarvān) - all; पाण्डवान् (pāṇḍavān) - Pāṇḍavas; वारणावते (vāraṇāvate) - at Vāraṇāvata; दह्यतः (dahyataḥ) - burning; मोचयामास (mocayām āsa) - released; तेन (tena) - by him; वस्ते (vaste) - in the dwelling; अभ्ययुञ्जत (abhyayuñjata) - engaged.;]
(Who, having assembled all the Pāṇḍavas at Vāraṇāvata, released them from the burning dwelling, engaged by him.)
He who gathered all the Pāṇḍavas at Vāraṇāvata and saved them from the burning house, was engaged by him.
कृष्णायाश्चरता प्रीतिं येन क्रोधवशा हताः। प्रविश्य विषमं घोरं पर्वतं गन्धमादनम् ॥५-४९-२१॥
kṛṣṇāyāścaratā prītiṃ yena krodhavaśā hatāḥ। praviśya viṣamaṃ ghoraṃ parvataṃ gandhamādanam ॥5-49-21॥
[कृष्णायाः (kṛṣṇāyāḥ) - of Krishna; चरता (caratā) - wandering; प्रीतिं (prītiṃ) - affection; येन (yena) - by whom; क्रोधवशा (krodhavaśā) - overcome by anger; हताः (hatāḥ) - killed; प्रविश्य (praviśya) - entering; विषमं (viṣamaṃ) - dangerous; घोरं (ghoraṃ) - terrible; पर्वतं (parvataṃ) - mountain; गन्धमादनम् (gandhamādanam) - Gandhamadana;]
(Of Krishna, wandering affection, by whom overcome by anger, killed, entering the dangerous, terrible mountain Gandhamadana.)
The ones who were overcome by anger and killed, entered the dangerous and terrible Gandhamadana mountain, wandering for the affection of Krishna.
यस्य नागायुतं वीर्यं भुजयोः सारमर्पितम्। तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ॥५-४९-२२॥
yasya nāgāyutaṃ vīryaṃ bhujayoḥ sāramarpitam। tena vo bhīmasenena pāṇḍavā abhyayuñjata ॥5-49-22॥
[यस्य (yasya) - whose; नागायुतं (nāgāyutaṃ) - of ten thousand elephants; वीर्यं (vīryaṃ) - strength; भुजयोः (bhujayoḥ) - in the arms; सारम् (sāram) - essence; अर्पितम् (arpitam) - placed; तेन (tena) - by him; वः (vaḥ) - your; भीमसेनेन (bhīmasenena) - by Bhimasena; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; अभ्ययुञ्जत (abhyayuñjata) - engaged;]
(By him, whose strength of ten thousand elephants was placed in the arms, your Pandavas were engaged by Bhimasena.)
Bhimasena, whose strength equaled that of ten thousand elephants and was concentrated in his arms, led your Pandavas into battle.
कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः। अजयद्यः पुरा वीरो युध्यमानं पुरंदरम् ॥५-४९-२३॥
kṛṣṇadvitīyo vikramya tuṣṭyarthaṃ jātavedasaḥ। ajayadyaḥ purā vīro yudhyamānaṃ puraṃdaram ॥5-49-23॥
[कृष्णद्वितीयः (kṛṣṇadvitīyaḥ) - Krishna's second; विक्रम्य (vikramya) - having conquered; तुष्ट्यर्थम् (tuṣṭyartham) - for the satisfaction; जातवेदसः (jātavedasaḥ) - of Agni; अजयत् (ajayat) - defeated; यः (yaḥ) - who; पुरा (purā) - formerly; वीरः (vīraḥ) - the hero; युध्यमानम् (yudhyamānam) - fighting; पुरंदरम् (puraṃdaram) - Indra;]
(Krishna's second, having conquered, for the satisfaction of Agni, defeated who formerly the hero fighting Indra.)
Krishna's second, who had once conquered and satisfied Agni, defeated the hero Indra in battle.
यः स साक्षान्महादेवं गिरिशं शूलपाणिनम्। तोषयामास युद्धेन देवदेवमुमापतिम् ॥५-४९-२४॥
yaḥ sa sākṣānmahādevaṃ giriśaṃ śūlapāṇinam। toṣayāmāsa yuddhena devadevamumāpatiṃ ॥5-49-24॥
[यः (yaḥ) - who; स (sa) - he; साक्षात् (sākṣāt) - directly; महादेवं (mahādevaṃ) - Mahadeva; गिरिशं (giriśaṃ) - Girish; शूलपाणिनम् (śūlapāṇinam) - the trident-holder; तोषयामास (toṣayāmāsa) - pleased; युद्धेन (yuddhena) - by battle; देवदेवम् (devadevam) - the god of gods; उमापतिम् (umāpatiṃ) - the husband of Uma;]
(He who directly pleased Mahadeva, Girish, the trident-holder, by battle, the god of gods, the husband of Uma.)
He who directly pleased Lord Shiva, the great god, the trident-holder, by engaging in battle, the god of gods, the husband of Uma.
यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः। तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत ॥५-४९-२५॥
yaśca sarvānvaśe cakre lokapālāndhanurdharaḥ। tena vo vijayenājau pāṇḍavā abhyayuñjata ॥5-49-25॥
[यः (yaḥ) - who; च (ca) - and; सर्वान् (sarvān) - all; वशे (vaśe) - under control; चक्रे (cakre) - made; लोकपालान् (lokapālān) - guardians of the world; धनुर्धरः (dhanurdharaḥ) - archer; तेन (tena) - by him; वः (vaḥ) - your; विजयेन (vijayena) - with victory; अजौ (ajau) - in battle; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; अभ्ययुञ्जत (abhyayuñjata) - engaged;]
(Who, the archer, made all the guardians of the world under control; by him, with victory in battle, the Pandavas engaged.)
The archer who brought all the guardians of the world under his control, with his victory in battle, the Pandavas engaged.
यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम्। स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः ॥५-४९-२६॥
yaḥ pratīcīṃ diśaṃ cakre vaśe mlecchagaṇāyutām। sa tatra nakulo yoddhā citrayodhī vyavasthitaḥ ॥5-49-26॥
[यः (yaḥ) - who; प्रतीचीं (pratīcīṃ) - western; दिशं (diśaṃ) - direction; चक्रे (cakre) - made; वशे (vaśe) - under control; म्लेच्छगणायुताम् (mlecchagaṇāyutām) - of the multitude of barbarians; स (sa) - he; तत्र (tatra) - there; नकुलः (nakulaḥ) - Nakul; योद्धा (yoddhā) - warrior; चित्रयोधी (citrayodhī) - skilled fighter; व्यवस्थितः (vyavasthitaḥ) - was positioned;]
(He who made the western direction, filled with multitudes of barbarians, under control, there Nakul, the warrior, skilled fighter, was positioned.)
Nakul, the skilled warrior, who brought the western regions filled with barbarians under control, was stationed there.
तेन वो दर्शनीयेन वीरेणातिधनुर्भृता। माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत ॥५-४९-२७॥
tena vo darśanīyena vīreṇātidhanuḥbhṛtā। mādrīputreṇa kauravya pāṇḍavā abhyayuñjata ॥5-49-27॥
[तेन (tena) - by him; वः (vaḥ) - your; दर्शनीयेन (darśanīyena) - handsome; वीरेण (vīreṇa) - by the hero; अतिधनुःभृता (atidhanuḥbhṛtā) - great archer; माद्रीपुत्रेण (mādrīputreṇa) - by the son of Mādrī; कौरव्य (kauravya) - O descendant of Kuru; पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; अभ्ययुञ्जत (abhyayuñjata) - engaged;]
(By him, your handsome hero, the great archer, the son of Mādrī, O descendant of Kuru, the Pāṇḍavas engaged.)
The Pāṇḍavas, led by the handsome and heroic son of Mādrī, a great archer, engaged in action, O descendant of Kuru.
यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत्। तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत ॥५-४९-२८॥
yaḥ kāśīnaṅgamaghādhānkaliṅgāṃśca yudhājayat। tena vaḥ sahadevena pāṇḍavā abhyayuñjata ॥5-49-28॥
[यः (yaḥ) - who; काशीनङ्गमगधान् (kāśīnaṅgamaghān) - Kashi, Anga, Magadha; कलिङ्गान् (kaliṅgān) - Kalinga; च (ca) - and; युधा (yudhā) - in battle; अजयत् (ajayat) - conquered; तेन (tena) - by him; वः (vaḥ) - your; सहदेवेन (sahadevena) - by Sahadeva; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; अभ्ययुञ्जत (abhyayuñjata) - engaged;]
(Who conquered Kashi, Anga, Magadha, and Kalinga in battle, by him, your Pandavas were engaged by Sahadeva.)
Sahadeva, who conquered Kashi, Anga, Magadha, and Kalinga in battle, engaged your Pandavas.
यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः। अश्वत्थामा धृष्टकेतुः प्रद्युम्नो रुक्मिरेव च ॥५-४९-२९॥
yasya vīryeṇa sadṛśāścatvāro bhuvi mānavāḥ। aśvatthāmā dhṛṣṭaketuḥ pradyumno rukmireva ca ॥5-49-29॥
[यस्य (yasya) - whose; वीर्येण (vīryeṇa) - by strength; सदृशाः (sadṛśāḥ) - similar; चत्वारः (catvāraḥ) - four; भुवि (bhuvi) - on earth; मानवाः (mānavāḥ) - men; अश्वत्थामा (aśvatthāmā) - Ashwatthama; धृष्टकेतुः (dhṛṣṭaketuḥ) - Dhrishtaketu; प्रद्युम्नः (pradyumnaḥ) - Pradyumna; रुक्मिः (rukmiḥ) - Rukmi; एव (eva) - indeed; च (ca) - and;]
(By whose strength, four men on earth are similar: Ashwatthama, Dhrishtaketu, Pradyumna, and indeed Rukmi.)
By the strength of whom, there are four men on earth who are comparable: Ashwatthama, Dhrishtaketu, Pradyumna, and Rukmi.
तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत। यवीयसा नृवीरेण माद्रीनन्दिकरेण च ॥५-४९-३०॥
tena vaḥ sahadevena pāṇḍavā abhyayuñjata। yavīyasā nṛvīreṇa mādrīnandikareṇa ca ॥5-49-30॥
[तेन (tena) - by him; वः (vaḥ) - your; सहदेवेन (sahadevena) - with Sahadeva; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; अभ्ययुञ्जत (abhyayuñjata) - engaged; यवीयसा (yavīyasā) - by the younger; नृवीरेण (nṛvīreṇa) - by the hero; माद्रीनन्दिकरेण (mādrīnandikareṇa) - by the joy of Madri; च (ca) - and;]
(By him, your Pandavas, with Sahadeva, engaged by the younger hero, the joy of Madri, and.)
With Sahadeva, your Pandavas were engaged by the younger hero, the joy of Madri.
तपश्चचार या घोरं काशिकन्या पुरा सती। भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ ॥५-४९-३१॥
tapaścacāra yā ghoraṃ kāśikanyā purā satī। bhīṣmasya vadhamicchantī pretyāpi bharatarṣabha ॥5-49-31॥
[तपः (tapaḥ) - penance; चचार (cacāra) - performed; या (yā) - who; घोरं (ghoraṃ) - severe; काशिकन्या (kāśikanyā) - daughter of Kashi; पुरा (purā) - formerly; सती (satī) - Sati; भीष्मस्य (bhīṣmasya) - of Bhishma; वधम् (vadham) - death; इच्छन्ती (icchantī) - desiring; प्रेत्य (pretya) - after death; अपि (api) - even; भरतर्षभ (bharatarṣabha) - O best of the Bharatas;]
(The daughter of Kashi, who was formerly Sati, performed severe penance, desiring the death of Bhishma even after death, O best of the Bharatas.)
The daughter of Kashi, once known as Sati, undertook severe penance with the desire for Bhishma's death, even beyond her own death, O best of the Bharatas.
पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान्। स्त्रीपुंसोः पुरुषव्याघ्र यः स वेद गुणागुणान् ॥५-४९-३२॥
pāñcālasya sutā jajñe daivācca sa punaḥ pumān। strīpuṃsoḥ puruṣavyāghra yaḥ sa veda guṇāguṇān ॥5-49-32॥
[पाञ्चालस्य (pāñcālasya) - of the Panchala; सुता (sutā) - daughter; जज्ञे (jajñe) - was born; दैवाच्च (daivācca) - by divine will; स (sa) - he; पुनः (punaḥ) - again; पुमान् (pumān) - a male; स्त्रीपुंसोः (strīpuṃsoḥ) - of woman and man; पुरुषव्याघ्र (puruṣavyāghra) - tiger among men; यः (yaḥ) - who; स (sa) - he; वेद (veda) - knows; गुणागुणान् (guṇāguṇān) - qualities and faults;]
(The daughter of the Panchala was born by divine will, and he again became a male. O tiger among men, who knows the qualities and faults of woman and man.)
The daughter of the Panchala was born by divine will, and then he became a male again. O tiger among men, you know the qualities and faults of both women and men.
यः कलिङ्गान्समापेदे पाञ्चालो युद्धदुर्मदः। शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत ॥५-४९-३३॥
yaḥ kaliṅgānsamāpede pāñcālo yuddhadurmadaḥ। śikhaṇḍinā vaḥ kuravaḥ kṛtāstreṇābhyayuñjata ॥5-49-33॥
[यः (yaḥ) - who; कलिङ्गान् (kaliṅgān) - Kalingas; समापेदे (samāpede) - approached; पाञ्चालः (pāñcālaḥ) - Panchala; युद्धदुर्मदः (yuddhadurmadaḥ) - arrogant in battle; शिखण्डिना (śikhaṇḍinā) - by Shikhandi; वः (vaḥ) - your; कुरवः (kuravaḥ) - Kurus; कृतास्त्रेण (kṛtāstreṇa) - with prepared weapons; अभ्ययुञ्जत (abhyayuñjata) - engaged;]
(The Panchala, arrogant in battle, who approached the Kalingas, was engaged by your Kurus with prepared weapons by Shikhandi.)
The Panchala warrior, known for his arrogance in battle, approached the Kalingas. Your Kuru warriors, under the leadership of Shikhandi, engaged him with their prepared weapons.
यां यक्षः पुरुषं चक्रे भीष्मस्य निधने किल। महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत ॥५-४९-३४॥
yāṃ yakṣaḥ puruṣaṃ cakre bhīṣmasya nidhane kila। maheṣvāsena raudreṇa pāṇḍavā abhyayuñjata ॥5-49-34॥
[याम् (yām) - whom; यक्षः (yakṣaḥ) - a Yaksha; पुरुषम् (puruṣam) - man; चक्रे (cakre) - made; भीष्मस्य (bhīṣmasya) - of Bhishma; निधने (nidhane) - at the death; किल (kila) - indeed; महेष्वासेन (maheṣvāsena) - by the great archer; रौद्रेण (raudreṇa) - by the fierce one; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; अभ्ययुञ्जत (abhyayuñjata) - engaged;]
(Whom a Yaksha made a man at the death of Bhishma indeed; by the great archer, by the fierce one, the Pandavas engaged.)
The Pandavas, indeed, engaged the man whom a Yaksha had transformed at the time of Bhishma's death, with the great archer and the fierce one.
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः। सुमृष्टकवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत ॥५-४९-३५॥
maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ। sumṛṣṭakavacāḥ śūrāstaiśca vaste'bhyayuñjata ॥5-49-35॥
[महेष्वासा (maheṣvāsā) - great archers; राजपुत्रा (rājaputrā) - princes; भ्रातरः (bhrātaraḥ) - brothers; पञ्च (pañca) - five; केकयाः (kekayāḥ) - of Kekaya; सुमृष्टकवचाः (sumṛṣṭakavacāḥ) - well-armored; शूराः (śūrāḥ) - heroes; तैः (taiḥ) - with them; च (ca) - and; वः (vaḥ) - your; ते (te) - they; अभ्ययुञ्जत (abhyayuñjata) - engaged in battle;]
(The great archers, the princes, the five brothers of Kekaya, well-armored and heroic, engaged in battle with them.)
The five Kekaya brothers, who were great archers and princes, well-armored and heroic, joined the battle with them.
यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः। तेन वो वृष्णिवीरेण युयुधानेन सङ्गरः ॥५-४९-३६॥
yo dīrghabāhuḥ kṣiprāstro dhṛtimānsatyavikramaḥ। tena vo vṛṣṇivīreṇa yuyudhānena saṅgaraḥ ॥5-49-36॥
[यो (yaḥ) - who; दीर्घबाहुः (dīrghabāhuḥ) - long-armed; क्षिप्रास्त्रः (kṣiprāstraḥ) - quick in weapons; धृतिमान् (dhṛtimān) - steadfast; सत्यविक्रमः (satyavikramaḥ) - truly valiant; तेन (tena) - by him; वः (vaḥ) - your; वृष्णिवीरेण (vṛṣṇivīreṇa) - by the Vṛṣṇi hero; युयुधानेन (yuyudhānena) - by Yuyudhāna; सङ्गरः (saṅgaraḥ) - battle;]
(Who is long-armed, quick in weapons, steadfast, and truly valiant; by him, your battle with the Vṛṣṇi hero Yuyudhāna.)
The battle with the Vṛṣṇi hero Yuyudhāna, who is long-armed, quick in weapons, steadfast, and truly valiant, is yours.
य आसीच्छरणं काले पाण्डवानां महात्मनाम्। रणे तेन विराटेन पाण्डवा अभ्ययुञ्जत ॥५-४९-३७॥
ya āsīccharaṇaṃ kāle pāṇḍavānāṃ mahātmanām। raṇe tena virāṭena pāṇḍavā abhyayuñjata ॥5-49-37॥
[य (ya) - who; आसीत् (āsīt) - was; शरणं (śaraṇaṃ) - refuge; काले (kāle) - at the time; पाण्डवानां (pāṇḍavānāṃ) - of the Pandavas; महात्मनाम् (mahātmanām) - great souls; रणे (raṇe) - in battle; तेन (tena) - by him; विराटेन (virāṭena) - by Virata; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; अभ्ययुञ्जत (abhyayuñjata) - engaged.;]
(Who was the refuge at the time of the great-souled Pandavas, in battle, by him, by Virata, the Pandavas engaged.)
Virata, who was the refuge for the great-souled Pandavas at the time of battle, engaged with the Pandavas.
यः स काशिपती राजा वाराणस्यां महारथः। स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत ॥५-४९-३८॥
yaḥ sa kāśipatī rājā vārāṇasyāṃ mahārathaḥ। sa teṣāmabhavadyoḍḍhā tena vaste'bhyayuñjata ॥5-49-38॥
[यः (yaḥ) - who; स (sa) - he; काशिपती (kāśipatī) - lord of Kāśi; राजा (rājā) - king; वाराणस्यां (vārāṇasyāṃ) - in Varanasi; महारथः (mahārathaḥ) - great charioteer; स (sa) - he; तेषाम् (teṣām) - of them; अभवत् (abhavat) - became; योद्धा (yoḍḍhā) - warrior; तेन (tena) - by him; वस्ते (vaste) - to the place; अभ्ययुञ्जत (abhyayuñjata) - engaged;]
(He who was the lord of Kāśi, the king, the great charioteer in Varanasi, he became their warrior, and by him, they engaged to the place.)
The king of Kāśi, a great charioteer in Varanasi, became their warrior and led them to the place.
शिशुभिर्दुर्जयैः सङ्ख्ये द्रौपदेयैर्महात्मभिः। आशीविषसमस्पर्शैः पाण्डवा अभ्ययुञ्जत ॥५-४९-३९॥
śiśubhir durjayaiḥ saṅkhye draupadeyair mahātmabhiḥ। āśīviṣasamasparśaiḥ pāṇḍavā abhyayuñjata ॥5-49-39॥
[शिशुभिः (śiśubhiḥ) - by the children; दुर्जयैः (durjayaiḥ) - invincible; सङ्ख्ये (saṅkhye) - in battle; द्रौपदेयैः (draupadeyaiḥ) - by the sons of Draupadi; महात्मभिः (mahātmabhiḥ) - by the great souls; आशीविषसमस्पर्शैः (āśīviṣasamasparśaiḥ) - like the touch of serpents; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; अभ्ययुञ्जत (abhyayuñjata) - engaged;]
(By the children, invincible in battle, by the sons of Draupadi, by the great souls, like the touch of serpents, the Pandavas engaged.)
The Pandavas, invincible in battle and like the touch of serpents, were engaged by the great souls, the sons of Draupadi.
यः कृष्णसदृशो वीर्ये युधिष्ठिरसमो दमे। तेनाभिमन्युना सङ्ख्ये पाण्डवा अभ्ययुञ्जत ॥५-४९-४०॥
yaḥ kṛṣṇasadṛśo vīrye yudhiṣṭhirasamo dame। tenābhimanyunā saṅkhye pāṇḍavā abhyayuñjata ॥5-49-40॥
[यः (yaḥ) - who; कृष्णसदृशः (kṛṣṇasadṛśaḥ) - like Krishna in valor; वीर्ये (vīrye) - in valor; युधिष्ठिरसमः (yudhiṣṭhirasamaḥ) - equal to Yudhishthira in restraint; दमे (dame) - in restraint; तेन (tena) - by him; अभिमन्युना (abhimanyunā) - by Abhimanyu; सङ्ख्ये (saṅkhye) - in battle; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; अभ्ययुञ्जत (abhyayuñjata) - engaged;]
(Who, like Krishna in valor and equal to Yudhishthira in restraint, by him, by Abhimanyu, in battle, the Pandavas engaged.)
The Pandavas, led by Abhimanyu, who was like Krishna in valor and equal to Yudhishthira in restraint, engaged in battle.
यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः। दुःसहः समरे क्रुद्धः शैशुपालिर्महारथः ॥ तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत ॥५-४९-४१॥
yaścaivāpratimo vīrye dhṛṣṭaketumahāyaśāḥ। duḥsahaḥ samare kruddhaḥ śaiśupālirmahārathaḥ ॥ tena vaścedirājena pāṇḍavā abhyayuñjata ॥5-49-41॥
[यः (yaḥ) - who; च (ca) - and; एव (eva) - indeed; अप्रतिमः (apratimaḥ) - unmatched; वीर्ये (vīrye) - in valor; धृष्टकेतुः (dhṛṣṭaketuḥ) - Dhṛṣṭaketu; महायशाः (mahāyaśāḥ) - greatly renowned; दुःसहः (duḥsahaḥ) - intolerable; समरे (samare) - in battle; क्रुद्धः (kruddhaḥ) - angry; शैशुपालिः (śaiśupāliḥ) - Śiśupāla; महारथः (mahārathaḥ) - great chariot-warrior; तेन (tena) - by him; वः (vaḥ) - your; चेदिराजेन (cedirājena) - by the king of Cedi; पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; अभ्ययुञ्जत (abhyayuñjata) - were engaged;]
(Who indeed is unmatched in valor, Dhṛṣṭaketu, greatly renowned, intolerable in battle, angry Śiśupāla, the great chariot-warrior. By him, the king of Cedi, the Pāṇḍavas were engaged.)
Dhṛṣṭaketu, who is unmatched in valor and greatly renowned, along with the intolerable and angry Śiśupāla, the great chariot-warrior, engaged the Pāṇḍavas under the leadership of the king of Cedi.
यः संश्रयः पाण्डवानां देवानामिव वासवः। तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत ॥५-४९-४२॥
yaḥ saṃśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ। tena vo vāsudevena pāṇḍavā abhyayuñjata ॥5-49-42॥
[यः (yaḥ) - who; संश्रयः (saṃśrayaḥ) - refuge; पाण्डवानां (pāṇḍavānāṃ) - of the Pandavas; देवानाम् (devānām) - of the gods; इव (iva) - like; वासवः (vāsavaḥ) - Indra; तेन (tena) - by him; वः (vo) - your; वासुदेवेन (vāsudevena) - by Vasudeva; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; अभ्ययुञ्जत (abhyayuñjata) - engaged;]
(Who is the refuge of the Pandavas, like Indra is of the gods. By him, by Vasudeva, the Pandavas engaged.)
Vasudeva, who is to the Pandavas what Indra is to the gods, engaged the Pandavas.
तथा चेदिपतेर्भ्राता शरभो भरतर्षभ। करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत ॥५-४९-४३॥
tathā cedipaterbhrātā śarabho bharatarṣabha। karakarṣeṇa sahitastābhyāṃ vaste'bhyayuñjata ॥5-49-43॥
[तथा (tathā) - thus; चेदिपतेः (cedipateḥ) - of the lord of the Cedis; भ्राता (bhrātā) - brother; शरभः (śarabhaḥ) - Śarabha; भरतर्षभ (bharatarṣabha) - O best of the Bharatas; करकर्षेण (karakarṣeṇa) - with Karakarṣa; सहितः (sahitaḥ) - together; ताभ्यां (tābhyāṃ) - with them; वस्ते (vaste) - dwelling; अभ्ययुञ्जत (abhyayuñjata) - engaged;]
(Thus, O best of the Bharatas, Śarabha, the brother of the lord of the Cedis, together with Karakarṣa, was dwelling and engaged with them.)
In this way, O best of the Bharatas, Śarabha, the brother of the Cedi king, along with Karakarṣa, was residing and interacting with them.
जारासन्धिः सहदेवो जयत्सेनश्च तावुभौ। द्रुपदश्च महातेजा बलेन महता वृतः ॥ त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः ॥५-४९-४४॥
jārāsandhiḥ sahadevo jayatsenaśca tāvubhau। drupadaśca mahātejā balena mahatā vṛtaḥ ॥ tyaktātmā pāṇḍavārthāya yotsyamāno vyavasthitaḥ ॥5-49-44॥
[जारासन्धिः (jārāsandhiḥ) - Jarāsandha; सहदेवः (sahadevaḥ) - Sahadeva; जयत्सेनः (jayatsenaḥ) - Jayatsena; च (ca) - and; तौ (tau) - those two; उभौ (ubhau) - both; द्रुपदः (drupadaḥ) - Drupada; च (ca) - and; महातेजा (mahātejā) - greatly powerful; बलेन (balena) - with strength; महता (mahatā) - great; वृतः (vṛtaḥ) - surrounded; त्यक्तात्मा (tyaktātmā) - selfless; पाण्डवार्थाय (pāṇḍavārthāya) - for the sake of the Pāṇḍavas; योत्स्यमानः (yotsyamānaḥ) - fighting; व्यवस्थितः (vyavasthitaḥ) - situated; ॥५-४९-४४॥ (॥5-49-44॥) - (verse number);]
(Jarāsandha, Sahadeva, and Jayatsena, those two both; Drupada, greatly powerful, surrounded with great strength; selfless, for the sake of the Pāṇḍavas, fighting, situated.)
Jarāsandha, Sahadeva, and Jayatsena, both of them; Drupada, greatly powerful, surrounded by great strength, stood selflessly for the sake of the Pāṇḍavas, ready to fight.
एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः। शतशो यानपाश्रित्य धर्मराजो व्यवस्थितः ॥५-४९-४५॥
ete cānye ca bahavaḥ prācyodīcyā mahīkṣitaḥ। śataśo yānapāśritya dharmarājo vyavasthitaḥ ॥5-49-45॥
[एते (ete) - these; च (ca) - and; अन्ये (anye) - others; च (ca) - and; बहवः (bahavaḥ) - many; प्राच्य (prācya) - eastern; उदीच्या (udīcyā) - northern; महीक्षितः (mahīkṣitaḥ) - kings; शतशः (śataśaḥ) - by hundreds; यान (yāna) - vehicles; आश्रित्य (āśritya) - having resorted to; धर्मराजः (dharmarājaḥ) - Dharmaraja; व्यवस्थितः (vyavasthitaḥ) - is situated;]
(These and many other kings from the east and north, by hundreds, having resorted to vehicles, Dharmaraja is situated.)
Dharmaraja is supported by many kings from the east and north, who have come in hundreds with their vehicles.