05.062
दुर्योधन उवाच॥
Duryodhana said:
सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम्। कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम् ॥५-६२-१॥
Among men who are similar and of equal birth, how can you be certain of victory for the sons of Pritha?
सर्वे स्म समजातीयाः सर्वे मानुषयोनयः। पितामह विजानीषे पार्थेषु विजयं कथम् ॥५-६२-२॥
All are of the same kind and belong to the human race. Grandfather, you know how victory can be achieved among the sons of Pritha.
नाहं भवति न द्रोणे न कृपे न च बाह्लिके। अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे ॥५-६२-३॥
I do not rely on Drona, Kripa, or Bahlika. I begin my endeavors after conquering other kings.
अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मे। पाण्डवान्समरे पञ्च हनिष्यामः शितैः शरैः ॥५-६२-४॥
I, Karṇa, the son of Vikartana, along with my brother Duḥśāsana, will defeat the five Pāṇḍavas in battle using sharp arrows.
ततो राजन्महायज्ञैर्विविधैर्भूरिदक्षिणैः। ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च ॥५-६२-५॥
Then, O king, I shall perform great sacrifices and offer various abundant gifts to satisfy the Brahmins with cows, horses, and wealth.
विदुर उवाच॥
Vidura spoke:
शकुनीनामिहार्थाय पाशं भूमावयोजयत्। कश्चिच्छाकुनिकस्तात पूर्वेषामिति शुश्रुम ॥५-६२-६॥
We have heard, dear, that some bird-catcher set a trap on the ground here for catching birds, as was done by the ancients.
तस्मिन्द्वौ शकुनौ बद्धौ युगपत्समपौरुषौ। तावुपादाय तं पाशं जग्मतुः खचरावुभौ ॥५-६२-७॥
In that place, two equally strong birds were caught at the same time. Both of them, taking the noose, flew away into the sky.
तौ विहायसमाक्रान्तौ दृष्ट्वा शाकुनिकस्तदा। अन्वधावदनिर्विण्णो येन येन स्म गच्छतः ॥५-६२-८॥
The bird-catcher, seeing those two ascend into the sky, chased after them without losing hope, following whichever path they took.
तथा तमनुधावन्तं मृगयुं शकुनार्थिनम्। आश्रमस्थो मुनिः कश्चिद्ददर्शाथ कृताह्निकः ॥५-६२-९॥
A sage residing in the hermitage noticed the hunter chasing the bird-seeker after completing his daily rituals.
तावन्तरिक्षगौ शीघ्रमनुयान्तं महीचरम्। श्लोकेनानेन कौरव्य पप्रच्छ स मुनिस्तदा ॥५-६२-१०॥
The two celestial beings swiftly followed the earthly traveler. Then, with this verse, the sage inquired, 'O descendant of Kuru.'
विचित्रमिदमाश्चर्यं मृगहन्प्रतिभाति मे। प्लवमानौ हि खचरौ पदातिरनुधावसि ॥५-६२-११॥
"This scene is astonishing and wonderful, O hunter. You are chasing the sky-flying beings on foot."
शाकुनिक उवाच॥
The bird-catcher spoke:
पाशमेकमुभावेतौ सहितौ हरतो मम। यत्र वै विवदिष्येते तत्र मे वशमेष्यतः ॥५-६२-१२॥
Both of these nooses, when they quarrel, will come under my control.
विदुर उवाच॥
Vidura spoke:
तौ विवादमनुप्राप्तौ शकुनौ मृत्युसन्धितौ। विगृह्य च सुदुर्बुद्धी पृथिव्यां संनिपेततुः ॥५-६२-१३॥
The two, having engaged in a dispute and being very evil-minded, fell to the ground, influenced by omens of death.
तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ। उपसृत्यापरिज्ञातो जग्राह मृगयुस्तदा ॥५-६२-१४॥
The two warriors, caught in the throes of battle and driven by the inevitability of death, approached without being recognized, and were then captured by the hunter.
एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम्। तेऽमित्रवशमायान्ति शकुनाविव विग्रहात् ॥५-६२-१५॥
Relatives who engage in mutual conflicts over matters end up falling under the control of their enemies, just like birds become vulnerable due to their conflicts.
सम्भोजनं सङ्कथनं सम्प्रश्नोऽथ समागमः। एतानि ज्ञातिकार्याणि न विरोधः कदाचन ॥५-६२-१६॥
Sharing meals, engaging in conversations, making inquiries, and meeting are the duties of relatives; there is never any opposition to these activities.
यस्मिन्काले सुमनसः सर्वे वृद्धानुपासते। सिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते ॥५-६२-१७॥
When all the virtuous people serve the elders, they become as unassailable as a forest guarded by lions.
येऽर्थं सन्ततमासाद्य दीना इव समासते। श्रियं ते सम्प्रयच्छन्ति द्विषद्भ्यो भरतर्षभ ॥५-६२-१८॥
O best of the Bharatas, those who constantly acquire wealth but sit like miserable ones end up bestowing their prosperity to their enemies.
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च। धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥५-६२-१९॥
The dispersed smoke and blazing torches resemble the relatives of Dhritarashtra, O best of the Bharatas.
इदमन्यत्प्रवक्ष्यामि यथा दृष्टं गिरौ मया। श्रुत्वा तदपि कौरव्य यथा श्रेयस्तथा कुरु ॥५-६२-२०॥
I will now tell you another thing as I saw it on the mountain. After hearing it, O Kauravya, act in a way that is better.
वयं किरातैः सहिता गच्छामो गिरिमुत्तरम्। ब्राह्मणैर्देवकल्पैश्च विद्याजम्भकवातिकैः ॥५-६२-२१॥
We are going to the northern mountain along with the Kiratas, accompanied by Brahmins who are like gods and the Vidyājambhaka Vātikas.
कुञ्जभूतं गिरिं सर्वमभितो गन्धमादनम्। दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम् ॥५-६२-२२॥
The Gandhamadana mountain, lush with dense thickets and glowing with medicinal herbs, is a place frequented by Siddhas and Gandharvas.
तत्र पश्यामहे सर्वे मधु पीतममाक्षिकम्। मरुप्रपाते विषमे निविष्टं कुम्भसंमितम् ॥५-६२-२३॥
There we all observe a pot-sized honeycomb, drunk by bees, unevenly placed in the desert.
आशीविषै रक्ष्यमाणं कुबेरदयितं भृशम्। यत्प्राश्य पुरुषो मर्त्यो अमरत्वं निगच्छति ॥५-६२-२४॥
Protected by serpents, Kubera's beloved fruit, when consumed, grants a mortal man immortality.
अचक्षुर्लभते चक्षुर्वृद्धो भवति वै युवा। इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः ॥५-६२-२५॥
The Brahmins, known for achieving the impossible, say that one without eyes can gain sight and an old man can indeed become young.
ततः किरातास्तद्दृष्ट्वा प्रार्थयन्तो महीपते। विनेशुर्विषमे तस्मिन्ससर्पे गिरिगह्वरे ॥५-६२-२६॥
Then the hunters, upon seeing that, prayed to the king and perished in the uneven mountain cave filled with snakes.
तथैव तव पुत्रोऽयं पृथिवीमेक इच्छति। मधु पश्यति संमोहात्प्रपातं नानुपश्यति ॥५-६२-२७॥
Similarly, your son desires the earth alone. He sees the sweetness but, due to delusion, does not perceive the impending danger.
दुर्योधनो योद्धुमनाः समरे सव्यसाचिना। न च पश्यामि तेजोऽस्य विक्रमं वा तथाविधम् ॥५-६२-२८॥
Duryodhana, who is eager to fight in the battle with Arjuna, does not seem to possess the brilliance or prowess as expected.
एकेन रथमास्थाय पृथिवी येन निर्जिता। प्रतीक्षमाणो यो वीरः क्षमते वीक्षितं तव ॥५-६२-२९॥
A hero, having mounted a chariot, conquered the earth. He waits patiently and forgives what he sees of you.
द्रुपदो मत्स्यराजश्च सङ्क्रुद्धश्च धनञ्जयः। न शेषयेयुः समरे वायुयुक्ता इवाग्नयः ॥५-६२-३०॥
Drupada, the king of the Matsyas, and the furious Dhananjaya would leave nothing behind in the battle, akin to fires fueled by the wind.
अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम्। युध्यतोर्हि द्वयोर्युद्धे नैकान्तेन भवेज्जयः ॥५-६२-३१॥
Place King Dhritarashtra and Yudhishthira in your lap, for in the battle between the two, victory is not assured.