Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.147
वासुदेव उवाच॥
एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः । दुर्योधनमुवाचेदं नृपमध्ये जनाधिप ॥५-१४७-१॥
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि पुत्रक । तथा तत्कुरु भद्रं ते यद्यस्ति पितृगौरवम् ॥५-१४७-२॥
सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः । सोमाद्बभूव षष्ठो वै ययातिर्नहुषात्मजः ॥५-१४७-३॥
तस्य पुत्रा बभूवुश्च पञ्च राजर्षिसत्तमाः । तेषां यदुर्महातेजा ज्येष्ठः समभवत्प्रभुः ॥५-१४७-४॥
पूरुर्यवीयांश्च ततो योऽस्माकं वंशवर्धनः । शर्मिष्ठायाः सम्प्रसूतो दुहितुर्वृषपर्वणः ॥५-१४७-५॥
यदुश्च भरतश्रेष्ठ देवयान्याः सुतोऽभवत् । दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः ॥५-१४७-६॥
यादवानां कुलकरो बलवान्वीर्यसंमतः । अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः ॥५-१४७-७॥
न चातिष्ठत्पितुः शास्त्रे बलदर्पविमोहितः । अवमेने च पितरं भ्रातॄंश्चाप्यपराजितः ॥५-१४७-८॥
पृथिव्यां चतुरन्तायां यदुरेवाभवद्बली । वशे कृत्वा स नृपतीनवसन्नागसाह्वये ॥५-१४७-९॥
तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः । शशाप पुत्रं गान्धारे राज्याच्च व्यपरोपयत् ॥५-१४७-१०॥
य चैनमन्ववर्तन्त भ्रातरो बलदर्पितम् । शशाप तानपि क्रुद्धो ययातिस्तनयानथ ॥५-१४७-११॥
यवीयांसं ततः पूरुं पुत्रं स्ववशवर्तिनम् । राज्ये निवेशयामास विधेयं नृपसत्तमः ॥५-१४७-१२॥
एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजायते । यवीयांसोऽभिजायन्ते राज्यं वृद्धोपसेवया ॥५-१४७-१३॥
तथैव सर्वधर्मज्ञः पितुर्मम पितामहः । प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः ॥५-१४७-१४॥
तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः । त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः ॥५-१४७-१५॥
देवापिरभवज्ज्येष्ठो बाह्लीकस्तदनन्तरम् । तृतीयः शन्तनुस्तात धृतिमान्मे पितामहः ॥५-१४७-१६॥
देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः । धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः ॥५-१४७-१७॥
पौरजानपदानां च संमतः साधुसत्कृतः । सर्वेषां बालवृद्धानां देवापिर्हृदयङ्गमः ॥५-१४७-१८॥
प्राज्ञश्च सत्यसन्धश्च सर्वभूतहिते रतः । वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च ॥५-१४७-१९॥
बाह्लीकस्य प्रियो भ्राता शन्तनोश्च महात्मनः । सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् ॥५-१४७-२०॥
अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः । सम्भारानभिषेकार्थं कारयामास शास्त्रतः ॥ मङ्गलानि च सर्वाणि कारयामास चाभिभूः ॥५-१४७-२१॥
तं ब्राह्मणाश्च वृद्धाश्च पौरजानपदैः सह । सर्वे निवारयामासुर्देवापेरभिषेचनम् ॥५-१४७-२२॥
स तच्छ्रुत्वा तु नृपतिरभिषेकनिवारणम् । अश्रुकण्ठोऽभवद्राजा पर्यशोचत चात्मजम् ॥५-१४७-२३॥
एवं वदान्यो धर्मज्ञः सत्यसन्धश्च सोऽभवत् । प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः ॥५-१४७-२४॥
हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः । इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन्द्विजर्षभाः ॥५-१४७-२५॥
ततः प्रव्यथितात्मासौ पुत्रशोकसमन्वितः । ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम् ॥५-१४७-२६॥
बाह्लीको मातुलकुले त्यक्त्वा राज्यं व्यवस्थितः । पितृभ्रातॄन्परित्यज्य प्राप्तवान्पुरमृद्धिमत् ॥५-१४७-२७॥
बाह्लीकेन त्वनुज्ञातः शन्तनुर्लोकविश्रुतः । पितर्युपरते राजन्राजा राज्यमकारयत् ॥५-१४७-२८॥
तथैवाहं मतिमता परिचिन्त्येह पाण्डुना । ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत ॥५-१४७-२९॥
पाण्डुस्तु राज्यं सम्प्राप्तः कनीयानपि सन्नृपः । विनाशे तस्य पुत्राणामिदं राज्यमरिंदम ॥ मय्यभागिनि राज्याय कथं त्वं राज्यमिच्छसि ॥५-१४७-३०॥
युधिष्ठिरो राजपुत्रो महात्मा; न्यायागतं राज्यमिदं च तस्य । स कौरवस्यास्य जनस्य भर्ता; प्रशासिता चैव महानुभावः ॥५-१४७-३१॥
स सत्यसन्धः सतताप्रमत्तः; शास्त्रे स्थितो बन्धुजनस्य साधुः । प्रियः प्रजानां सुहृदानुकम्पी; जितेन्द्रियः साधुजनस्य भर्ता ॥५-१४७-३२॥
क्षमा तितिक्षा दम आर्जवं च; सत्यव्रतत्वं श्रुतमप्रमादः । भूतानुकम्पा ह्यनुशासनं च; युधिष्ठिरे राजगुणाः समस्ताः ॥५-१४७-३३॥
अराजपुत्रस्त्वमनार्यवृत्तो; लुब्धस्तथा बन्धुषु पापबुद्धिः । क्रमागतं राज्यमिदं परेषां; हर्तुं कथं शक्ष्यसि दुर्विनीतः ॥५-१४७-३४॥
प्रयच्छ राज्यार्धमपेतमोहः; सवाहनं त्वं सपरिच्छदं च । ततोऽवशेषं तव जीवितस्य; सहानुजस्यैव भवेन्नरेन्द्र ॥५-१४७-३५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.