05.146
वासुदेव उवाच॥
भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत । मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः ॥५-१४६-१॥
प्रातीपः शन्तनुस्तात कुलस्यार्थे यथोत्थितः । तथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत् ॥५-१४६-२॥
ततः पाण्डुर्नरपतिः सत्यसन्धो जितेन्द्रियः । राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहितः ॥५-१४६-३॥
ज्येष्ठाय राज्यमददाद्धृतराष्ट्राय धीमते । यवीयसस्तथा क्षत्तुः कुरुवंशविवर्धनः ॥५-१४६-४॥
ततः सिंहासने राजन्स्थापयित्वैनमच्युतम् । वनं जगाम कौरव्यो भार्याभ्यां सहितोऽनघ ॥५-१४६-५॥
नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत् । प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन् ॥५-१४६-६॥
ततः सर्वाः प्रजास्तात धृतराष्ट्रं जनेश्वरम् । अन्वपद्यन्त विधिवद्यथा पाण्डुं नराधिपम् ॥५-१४६-७॥
विसृज्य धृतराष्ट्राय राज्यं स विदुराय च । चचार पृथिवीं पाण्डुः सर्वां परपुरञ्जयः ॥५-१४६-८॥
कोशसञ्जनने दाने भृत्यानां चान्ववेक्षणे । भरणे चैव सर्वस्य विदुरः सत्यसङ्गरः ॥५-१४६-९॥
सन्धिविग्रहसंयुक्तो राज्ञः संवाहनक्रियाः । अवैक्षत महातेजा भीष्मः परपुरञ्जयः ॥५-१४६-१०॥
सिंहासनस्थो नृपतिर्धृतराष्ट्रो महाबलः । अन्वास्यमानः सततं विदुरेण महात्मना ॥५-१४६-११॥
कथं तस्य कुले जातः कुलभेदं व्यवस्यसि । सम्भूय भ्रातृभिः सार्धं भुङ्क्ष्व भोगाञ्जनाधिप ॥५-१४६-१२॥
ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथञ्चन । भीष्मेण दत्तमश्नामि न त्वया राजसत्तम ॥५-१४६-१३॥
नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप । यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु ॥५-१४६-१४॥
दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन । सममाचार्यकं तात तव तेषां च मे सदा ॥५-१४६-१५॥
अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम । बहुना किं प्रलापेन यतो धर्मस्ततो जयः ॥५-१४६-१६॥
एवमुक्ते महाराज द्रोणेनामिततेजसा । व्याजहार ततो वाक्यं विदुरः सत्यसङ्गरः ॥ पितुर्वदनमन्वीक्ष्य परिवृत्य च धर्मवित् ॥५-१४६-१७॥
देवव्रत निबोधेदं वचनं मम भाषतः । प्रनष्टः कौरवो वंशस्त्वयायं पुनरुद्धृतः ॥५-१४६-१८॥
तन्मे विलपमानस्य वचनं समुपेक्षसे । कोऽयं दुर्योधनो नाम कुलेऽस्मिन्कुलपांसनः ॥५-१४६-१९॥
यस्य लोभाभिभूतस्य मतिं समनुवर्तसे । अनार्यस्याकृतज्ञस्य लोभोपहतचेतसः ॥ अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः ॥५-१४६-२०॥
एते नश्यन्ति कुरवो दुर्योधनकृतेन वै । यथा ते न प्रणश्येयुर्महाराज तथा कुरु ॥५-१४६-२१॥
मां चैव धृतराष्ट्रं च पूर्वमेव महाद्युते । चित्रकार इवालेख्यं कृत्वा मा स्म विनाशय ॥ प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा ॥५-१४६-२२॥
नोपेक्षस्व महाबाहो पश्यमानः कुलक्षयम् । अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते ॥ वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह ॥५-१४६-२३॥
बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम् । साध्विदं राज्यमद्यास्तु पाण्डवैरभिरक्षितम् ॥५-१४६-२४॥
प्रसीद राजशार्दूल विनाशो दृश्यते महान् । पाण्डवानां कुरूणां च राज्ञां चामिततेजसाम् ॥५-१४६-२५॥
विररामैवमुक्त्वा तु विदुरो दीनमानसः । प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः ॥५-१४६-२६॥
ततोऽथ राज्ञः सुबलस्य पुत्री; धर्मार्थयुक्तं कुलनाशभीता । दुर्योधनं पापमतिं नृशंसं; राज्ञां समक्षं सुतमाह कोपात् ॥५-१४६-२७॥
ये पार्थिवा राजसभां प्रविष्टा; ब्रह्मर्षयो ये च सभासदोऽन्ये । शृण्वन्तु वक्ष्यामि तवापराधं; पापस्य सामात्यपरिच्छदस्य ॥५-१४६-२८॥
राज्यं कुरूणामनुपूर्वभोग्यं; क्रमागतो नः कुलधर्म एषः । त्वं पापबुद्धेऽतिनृशंसकर्म; न्राज्यं कुरूणामनयाद्विहंसि ॥५-१४६-२९॥
राज्ये स्थितो धृतराष्ट्रो मनीषी; तस्यानुजो विदुरो दीर्घदर्शी । एतावतिक्रम्य कथं नृपत्वं; दुर्योधन प्रार्थयसेऽद्य मोहात् ॥५-१४६-३०॥
राजा च क्षत्ता च महानुभावौ; भीष्मे स्थिते परवन्तौ भवेताम् । अयं तु धर्मज्ञतया महात्मा; न राज्यकामो नृवरो नदीजः ॥५-१४६-३१॥
राज्यं तु पाण्डोरिदमप्रधृष्यं; तस्याद्य पुत्राः प्रभवन्ति नान्ये । राज्यं तदेतन्निखिलं पाण्डवानां; पैतामहं पुत्रपौत्रानुगामि ॥५-१४६-३२॥
यद्वै ब्रूते कुरुमुख्यो महात्मा; देवव्रतः सत्यसन्धो मनीषी । सर्वं तदस्माभिरहत्य धर्मं; ग्राह्यं स्वधर्मं परिपालयद्भिः ॥५-१४६-३३॥
अनुज्ञया चाथ महाव्रतस्य; ब्रूयान्नृपो यद्विदुरस्तथैव । कार्यं भवेत्तत्सुहृद्भिर्नियुज्य; धर्मं पुरस्कृत्य सुदीर्घकालम् ॥५-१४६-३४॥
न्यायागतं राज्यमिदं कुरूणां; युधिष्ठिरः शास्तु वै धर्मपुत्रः । प्रचोदितो धृतराष्ट्रेण राज्ञा; पुरस्कृतः शान्तनवेन चैव ॥५-१४६-३५॥