Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.186
Pancharatra-Ext: Narada and other sages intervene and pester both Bhargava and Bhishma to withdraw the weapons and bring the war to end, for the welfare of the world.
भीष्म उवाच॥
ततो हलहलाशब्दो दिवि राजन्महानभूत्। प्रस्वापं भीष्म मा स्राक्षीरिति कौरवनन्दन ॥५-१८६-१॥
अयुञ्जमेव चैवाहं तदस्त्रं भृगुनन्दने। प्रस्वापं मां प्रयुञ्जानं नारदो वाक्यमब्रवीत् ॥५-१८६-२॥
एते वियति कौरव्य दिवि देवगणाः स्थिताः। ते त्वां निवारयन्त्यद्य प्रस्वापं मा प्रयोजय ॥५-१८६-३॥
रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुरुश्च ते। तस्यावमानं कौरव्य मा स्म कार्षीः कथञ्चन ॥५-१८६-४॥
ततोऽपश्यं दिविष्ठान्वै तानष्टौ ब्रह्मवादिनः। ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन् ॥५-१८६-५॥
यथाह भरतश्रेष्ठ नारदस्तत्तथा कुरु। एतद्धि परमं श्रेयो लोकानां भरतर्षभ ॥५-१८६-६॥
ततश्च प्रतिसंहृत्य तदस्त्रं स्वापनं मृधे। ब्रह्मास्त्रं दीपयां चक्रे तस्मिन्युधि यथाविधि ॥५-१८६-७॥
ततो रामो रुषितो राजपुत्र; दृष्ट्वा तदस्त्रं विनिवर्तितं वै। जितोऽस्मि भीष्मेण सुमन्दबुद्धि; रित्येव वाक्यं सहसा व्यमुञ्चत् ॥५-१८६-८॥
ततोऽपश्यत्पितरं जामदग्न्यः; पितुस्तथा पितरं तस्य चान्यम्। त एवैनं सम्परिवार्य तस्थु; रूचुश्चैनं सान्त्वपूर्वं तदानीम् ॥५-१८६-९॥
मा स्मैवं साहसं वत्स पुनः कार्षीः कथञ्चन। भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः ॥५-१८६-१०॥
क्षत्रियस्य तु धर्मोऽयं यद्युद्धं भृगुनन्दन। स्वाध्यायो व्रतचर्या च ब्राह्मणानां परं धनम् ॥५-१८६-११॥
इदं निमित्ते कस्मिंश्चिदस्माभिरुपमन्त्रितम्। शस्त्रधारणमत्युग्रं तच्च कार्यं कृतं त्वया ॥५-१८६-१२॥
वत्स पर्याप्तमेतावद्भीष्मेण सह संयुगे। विमर्दस्ते महाबाहो व्यपयाहि रणादितः ॥५-१८६-१३॥
पर्याप्तमेतद्भद्रं ते तव कार्मुकधारणम्। विसर्जयैतद्दुर्धर्ष तपस्तप्यस्व भार्गव ॥५-१८६-१४॥
एष भीष्मः शान्तनवो देवैः सर्वैर्निवारितः। निवर्तस्व रणादस्मादिति चैव प्रचोदितः ॥५-१८६-१५॥
रामेण सह मा योत्सीर्गुरुणेति पुनः पुनः। न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह ॥ मानं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे ॥५-१८६-१६॥
वयं तु गुरवस्तुभ्यं ततस्त्वां वारयामहे। भीष्मो वसूनामन्यतमो दिष्ट्या जीवसि पुत्रक ॥५-१८६-१७॥
गाङ्गेयः शन्तनोः पुत्रो वसुरेष महायशाः। कथं त्वया रणे जेतुं राम शक्यो निवर्त वै ॥५-१८६-१८॥
अर्जुनः पाण्डवश्रेष्ठः पुरंदरसुतो बली। नरः प्रजापतिर्वीरः पूर्वदेवः सनातनः ॥५-१८६-१९॥
सव्यसाचीति विख्यातस्त्रिषु लोकेषु वीर्यवान्। भीष्ममृत्युर्यथाकालं विहितो वै स्वयम्भुवा ॥५-१८६-२०॥
एवमुक्तः स पितृभिः पितॄन्रामोऽब्रवीदिदम्। नाहं युधि निवर्तेयमिति मे व्रतमाहितम् ॥५-१८६-२१॥
न निवर्तितपूर्वं च कदाचिद्रणमूर्धनि। निवर्त्यतामापगेयः कामं युद्धात्पितामहाः ॥ न त्वहं विनिवर्तिष्ये युद्धादस्मात्कथञ्चन ॥५-१८६-२२॥
ततस्ते मुनयो राजन्नृचीकप्रमुखास्तदा। नारदेनैव सहिताः समागम्येदमब्रुवन् ॥५-१८६-२३॥
निवर्तस्व रणात्तात मानयस्व द्विजोत्तमान्। नेत्यवोचमहं तांश्च क्षत्रधर्मव्यपेक्षया ॥५-१८६-२४॥
मम व्रतमिदं लोके नाहं युद्धात्कथञ्चन। विमुखो विनिवर्तेयं पृष्ठतोऽभ्याहतः शरैः ॥५-१८६-२५॥
नाहं लोभान्न कार्पण्यान्न भयान्नार्थकारणात्। त्यजेयं शाश्वतं धर्ममिति मे निश्चिता मतिः ॥५-१८६-२६॥
ततस्ते मुनयः सर्वे नारदप्रमुखा नृप। भागीरथी च मे माता रणमध्यं प्रपेदिरे ॥५-१८६-२७॥
तथैवात्तशरो धन्वी तथैव दृढनिश्चयः। स्थितोऽहमाहवे योद्धुं ततस्ते राममब्रुवन् ॥ समेत्य सहिता भूयः समरे भृगुनन्दनम् ॥५-१८६-२८॥
नावनीतं हि हृदयं विप्राणां शाम्य भार्गव। राम राम निवर्तस्व युद्धादस्माद्द्विजोत्तम ॥ अवध्यो हि त्वया भीष्मस्त्वं च भीष्मस्य भार्गव ॥५-१८६-२९॥
एवं ब्रुवन्तस्ते सर्वे प्रतिरुध्य रणाजिरम्। न्यासयां चक्रिरे शस्त्रं पितरो भृगुनन्दनम् ॥५-१८६-३०॥
ततोऽहं पुनरेवाथ तानष्टौ ब्रह्मवादिनः। अद्राक्षं दीप्यमानान्वै ग्रहानष्टाविवोदितान् ॥५-१८६-३१॥
ते मां सप्रणयं वाक्यमब्रुवन्समरे स्थितम्। प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु ॥५-१८६-३२॥
दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै। लोकानां च हितं कुर्वन्नहमप्याददे वचः ॥५-१८६-३३॥
ततोऽहं राममासाद्य ववन्दे भृशविक्षतः। रामश्चाभ्युत्स्मयन्प्रेम्णा मामुवाच महातपाः ॥५-१८६-३४॥
त्वत्समो नास्ति लोकेऽस्मिन्क्षत्रियः पृथिवीचरः। गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया ॥५-१८६-३५॥
मम चैव समक्षं तां कन्यामाहूय भार्गवः। उवाच दीनया वाचा मध्ये तेषां तपस्विनाम् ॥५-१८६-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.