Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.187
राम उवाच॥
प्रत्यक्षमेतल्लोकानां सर्वेषामेव भामिनि। यथा मया परं शक्त्या कृतं वै पौरुषं महत् ॥५-१८७-१॥
न चैव युधि शक्नोमि भीष्मं शस्त्रभृतां वरम्। विशेषयितुमत्यर्थमुत्तमास्त्राणि दर्शयन् ॥५-१८७-२॥
एषा मे परमा शक्तिरेतन्मे परमं बलम्। यथेष्टं गम्यतां भद्रे किमन्यद्वा करोमि ते ॥५-१८७-३॥
भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः। निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता ॥५-१८७-४॥
भीष्म उवाच॥
एवमुक्त्वा ततो रामो विनिःश्वस्य महामनाः। तूष्णीमासीत्तदा कन्या प्रोवाच भृगुनन्दनम् ॥५-१८७-५॥
भगवन्नेवमेवैतद्यथाह भगवांस्तथा। अजेयो युधि भीष्मोऽयमपि देवैरुदारधीः ॥५-१८७-६॥
यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया। अनिधाय रणे वीर्यमस्त्राणि विविधानि च ॥५-१८७-७॥
न चैष शक्यते युद्धे विशेषयितुमन्ततः। न चाहमेनं यास्यामि पुनर्भीष्मं कथञ्चन ॥५-१८७-८॥
गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन। समरे पातयिष्यामि स्वयमेव भृगूद्वह ॥५-१८७-९॥
एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना। तपसे धृतसङ्कल्पा मम चिन्तयती वधम् ॥५-१८७-१०॥
ततो महेन्द्रं सह तैर्मुनिभिर्भृगुसत्तमः। यथागतं ययौ रामो मामुपामन्त्र्य भारत ॥५-१८७-११॥
ततोऽहं रथमारुह्य स्तूयमानो द्विजातिभिः। प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम् ॥ यथावृत्तं महाराज सा च मां प्रत्यनन्दत ॥५-१८७-१२॥
पुरुषांश्चादिशं प्राज्ञान्कन्यावृत्तान्तकर्मणि। दिवसे दिवसे ह्यस्या गतजल्पितचेष्टितम् ॥ प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते मम ॥५-१८७-१३॥
यदैव हि वनं प्रायात्कन्या सा तपसे धृता। तदैव व्यथितो दीनो गतचेता इवाभवम् ॥५-१८७-१४॥
न हि मां क्षत्रियः कश्चिद्वीर्येण विजयेद्युधि। ऋते ब्रह्मविदस्तात तपसा संशितव्रतात् ॥५-१८७-१५॥
अपि चैतन्मया राजन्नारदेऽपि निवेदितम्। व्यासे चैव भयात्कार्यं तौ चोभौ मामवोचताम् ॥५-१८७-१६॥
न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति। दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् ॥५-१८७-१७॥
सा तु कन्या महाराज प्रविश्याश्रममण्डलम्। यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम् ॥५-१८७-१८॥
निराहारा कृशा रूक्षा जटिला मलपङ्किनी। षण्मासान्वायुभक्षा च स्थाणुभूता तपोधना ॥५-१८७-१९॥
यमुनातीरमासाद्य संवत्सरमथापरम्। उदवासं निराहारा पारयामास भामिनी ॥५-१८७-२०॥
शीर्णपर्णेन चैकेन पारयामास चापरम्। संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता ॥५-१८७-२१॥
एवं द्वादश वर्षाणि तापयामास रोदसी। निवर्त्यमानापि तु सा ज्ञातिभिर्नैव शक्यते ॥५-१८७-२२॥
ततोऽगमद्वत्सभूमिं सिद्धचारणसेविताम्। आश्रमं पुण्यशीलानां तापसानां महात्मनाम् ॥५-१८७-२३॥
तत्र पुण्येषु देशेषु साप्लुताङ्गी दिवानिशम्। व्यचरत्काशिकन्या सा यथाकामविचारिणी ॥५-१८७-२४॥
नन्दाश्रमे महाराज ततोलूकाश्रमे शुभे। च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च ॥५-१८७-२५॥
प्रयागे देवयजने देवारण्येषु चैव ह। भोगवत्यां तथा राजन्कौशिकस्याश्रमे तथा ॥५-१८७-२६॥
माण्डव्यस्याश्रमे राजन्दिलीपस्याश्रमे तथा। रामह्रदे च कौरव्य पैलगार्ग्यस्य चाश्रमे ॥५-१८७-२७॥
एतेषु तीर्थेषु तदा काशिकन्या विशां पते। आप्लावयत गात्राणि तीव्रमास्थाय वै तपः ॥५-१८७-२८॥
तामब्रवीत्कौरवेय मम माता जलोत्थिता। किमर्थं क्लिश्यसे भद्रे तथ्यमेतद्ब्रवीहि मे ॥५-१८७-२९॥
सैनामथाब्रवीद्राजन्कृताञ्जलिरनिन्दिता। भीष्मो रामेण समरे न जितश्चारुलोचने ॥५-१८७-३०॥
कोऽन्यस्तमुत्सहेज्जेतुमुद्यतेषुं महीपतिम्। साहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम् ॥५-१८७-३१॥
चरामि पृथिवीं देवि यथा हन्यामहं नृपम्। एतद्व्रतफलं देहे परस्मिन्स्याद्यथा हि मे ॥५-१८७-३२॥
ततोऽब्रवीत्सागरगा जिह्मं चरसि भामिनि। नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाबले ॥५-१८७-३३॥
यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम्। व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि ॥ नदी भविष्यसि शुभे कुटिला वार्षिकोदका ॥५-१८७-३४॥
दुस्तीर्था चानभिज्ञेया वार्षिकी नाष्टमासिकी। भीमग्राहवती घोरा सर्वभूतभयङ्करी ॥५-१८७-३५॥
एवमुक्त्वा ततो राजन्काशिकन्यां न्यवर्तत। माता मम महाभागा स्मयमानेव भामिनी ॥५-१८७-३६॥
कदाचिदष्टमे मासि कदाचिद्दशमे तथा। न प्राश्नीतोदकमपि पुनः सा वरवर्णिनी ॥५-१८७-३७॥
सा वत्सभूमिं कौरव्य तीर्थलोभात्ततस्ततः। पतिता परिधावन्ती पुनः काशिपतेः सुता ॥५-१८७-३८॥
सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत। वार्षिकी ग्राहबहुला दुस्तीर्था कुटिला तथा ॥५-१८७-३९॥
सा कन्या तपसा तेन भागार्धेन व्यजायत। नदी च राजन्वत्सेषु कन्या चैवाभवत्तदा ॥५-१८७-४०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.