6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.042
Core and Pancharatra: The war begins, and it is the shout of Bhimasena that overpowers all.
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्र (dhṛtarāṣṭra) - Dhritarashtra; उवाच (uvāca) - said;]
(Dhritarashtra said:)
Dhritarashtra spoke:
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च। के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवास्तथा ॥६-४२-१॥
evaṃ vyūḍheṣvanīkeṣu māmakeṣvitareṣu ca। ke pūrvaṃ prāharaṃstatra kuravaḥ pāṇḍavāstathā ॥6-42-1॥
[एवं (evaṃ) - thus; व्यूढेषु (vyūḍheṣu) - in the arranged; अनीकेषु (anīkeṣu) - in the armies; मामकेषु (māmakeṣu) - of mine; इतरेषु (itareṣu) - of others; च (ca) - and; के (ke) - who; पूर्वं (pūrvaṃ) - first; प्राहरंस् (prāharaṃs) - attacked; तत्र (tatra) - there; कुरवः (kuravaḥ) - Kurus; पाण्डवाः (pāṇḍavāḥ) - Pāṇḍavas; तथा (tathā) - also;]
(Thus, in the arranged armies, of mine and of others, who first attacked there, the Kurus and the Pāṇḍavas also.)
In the arranged formations of both my army and the others, who were the ones to attack first there, the Kurus or the Pāṇḍavas?
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
भ्रातृभिः सहितो राजन्पुत्रो दुर्योधनस्तव। भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ॥६-४२-२॥
bhrātṛbhiḥ sahito rājanputro duryodhanastava। bhīṣmaṃ pramukhataḥ kṛtvā prayayau saha senayā ॥6-42-2॥
[भ्रातृभिः (bhrātṛbhiḥ) - with brothers; सहितः (sahitaḥ) - accompanied; राजन् (rājan) - O king; पुत्रः (putraḥ) - son; दुर्योधनः (duryodhanaḥ) - Duryodhana; तव (tava) - your; भीष्मं (bhīṣmaṃ) - Bhishma; प्रमुखतः (pramukhataḥ) - in front; कृत्वा (kṛtvā) - placing; प्रययौ (prayayau) - departed; सह (saha) - with; सेनया (senayā) - army;]
(Accompanied by your brothers, O king, your son Duryodhana, placing Bhishma in front, departed with the army.)
O king, your son Duryodhana, accompanied by his brothers, set forth with the army, having placed Bhishma at the forefront.
तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः। भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः ॥६-४२-३॥
tathaiva pāṇḍavāḥ sarve bhīmasenapurogamāḥ। bhīṣmeṇa yuddhamicchantaḥ prayayurhṛṣṭamānasāḥ ॥6-42-3॥
[तथैव (tathaiva) - in the same way; पाण्डवाः (pāṇḍavāḥ) - the sons of Pandu; सर्वे (sarve) - all; भीमसेनपुरोगमाः (bhīmasenapurogamāḥ) - led by Bhimasena; भीष्मेण (bhīṣmeṇa) - with Bhishma; युद्धम् (yuddham) - battle; इच्छन्तः (icchantaḥ) - desiring; प्रययुः (prayayuḥ) - set out; हृष्टमानसाः (hṛṣṭamānasāḥ) - with cheerful minds;]
(In the same way, all the sons of Pandu, led by Bhimasena, desiring battle with Bhishma, set out with cheerful minds.)
In the same manner, all the Pandavas, led by Bhimasena, eagerly set out to battle with Bhishma, their minds filled with joy.
क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः। भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः ॥६-४२-४॥
kṣveḍāḥ kilikilāśabdāḥ krakacā goviṣāṇikāḥ। bherīmṛdaṅgamurajā hayakuñjaranisvanāḥ ॥6-42-4॥
[क्ष्वेडाः (kṣveḍāḥ) - roars; किलकिलाशब्दाः (kilikilāśabdāḥ) - clattering sounds; क्रकचा (krakacā) - sawing noises; गोविषाणिकाः (goviṣāṇikāḥ) - cow-horn sounds; भेरीमृदङ्गमुरजा (bherīmṛdaṅgamurajā) - drums, mridangas, and murajas; हयकुञ्जरनिस्वनाः (hayakuñjaranisvanāḥ) - sounds of horses and elephants;]
(Roars, clattering sounds, sawing noises, cow-horn sounds, drums, mridangas, and murajas, sounds of horses and elephants.)
The air was filled with a cacophony of sounds: roars, clattering, sawing noises, cow-horn sounds, and the beating of drums, mridangas, and murajas, along with the sounds of horses and elephants.
उभयोः सेनयो राजंस्ततस्तेऽस्मान्समाद्रवन्। वयं प्रतिनदन्तश्च तदासीत्तुमुलं महत् ॥६-४२-५॥
ubhayoḥ senayo rājaṃstataste'smānsamādravan। vayaṃ pratinadantaśca tadāsīttumulaṃ mahat ॥6-42-5॥
[उभयोः (ubhayoḥ) - of both; सेनयोः (senayoḥ) - armies; राजन् (rājan) - O king; ततः (tataḥ) - then; ते (te) - they; अस्मान् (asmān) - us; समाद्रवन् (samādravan) - attacked; वयम् (vayam) - we; प्रतिनदन्तः (pratinadantaḥ) - shouting back; च (ca) - and; तत् (tat) - that; आसीत् (āsīt) - was; तुमुलम् (tumulam) - uproarious; महत् (mahat) - great;]
(Of both armies, O king, then they attacked us. We shouted back and that was a great uproar.)
O king, both armies then attacked us, and we shouted back, creating a great uproar.
महान्त्यनीकानि महासमुच्छ्रये; समागमे पाण्डवधार्तराष्ट्रयोः। चकम्पिरे शङ्खमृदङ्गनिस्वनैः; प्रकम्पितानीव वनानि वायुना ॥६-४२-६॥
mahānty anīkāni mahāsamucchraye; samāgame pāṇḍavadhārtarāṣṭrayoḥ। cakampire śaṅkhamṛdaṅganisvanaiḥ; prakampitānīva vanāni vāyunā ॥6-42-6॥
[महान्ति (mahānti) - great; अनीकानि (anīkāni) - armies; महासमुच्छ्रये (mahāsamucchraye) - in the great assembly; समागमे (samāgame) - in the meeting; पाण्डवधार्तराष्ट्रयोः (pāṇḍavadhārtarāṣṭrayoḥ) - of the Pāṇḍavas and Dhārtarāṣṭras; चकम्पिरे (cakampire) - trembled; शङ्खमृदङ्गनिस्वनैः (śaṅkhamṛdaṅganisvanaiḥ) - by the sounds of conches and drums; प्रकम्पितानि (prakampitāni) - shaken; इव (iva) - as if; वनानि (vanāni) - forests; वायुना (vāyunā) - by the wind;]
(The great armies trembled in the great assembly, in the meeting of the Pāṇḍavas and Dhārtarāṣṭras, as if the forests were shaken by the sounds of conches and drums, like by the wind.)
In the grand assembly where the Pāṇḍavas and Dhārtarāṣṭras met, the mighty armies trembled as the sounds of conches and drums echoed, reminiscent of forests swaying in the wind.
नरेन्द्रनागाश्वरथाकुलाना; मभ्यायतीनामशिवे मुहूर्ते। बभूव घोषस्तुमुलश्चमूनां; वातोद्धुतानामिव सागराणाम् ॥६-४२-७॥
narendranāgāśvarathākulānā; mabhyāyatīnāmaśive muhūrte। babhūva ghoṣastumulaścāmūnāṃ; vātoddhutānāmiva sāgarāṇām ॥6-42-7॥
[नरेन्द्र (narendra) - king; नाग (nāga) - elephants; अश्व (aśva) - horses; रथ (ratha) - chariots; आकुलानाम् (ākulānām) - crowded; अभ्यायतीनाम् (abhyāyatīnām) - approaching; अशिवे (aśive) - inauspicious; मुहूर्ते (muhūrte) - moment; बभूव (babhūva) - arose; घोषः (ghoṣaḥ) - sound; तुमुलः (tumulaḥ) - tumultuous; चमूनाम् (camūnām) - of armies; वात (vāta) - wind; उद्धुतानाम् (uddhutānām) - agitated; इव (iva) - like; सागराणाम् (sāgarāṇām) - oceans;]
(At the inauspicious moment when the kings, elephants, horses, and chariots were approaching, a tumultuous sound arose from the armies, like the agitated oceans by the wind.)
At an inauspicious moment, as the kings, elephants, horses, and chariots approached, a tumultuous sound arose from the armies, resembling the oceans agitated by the wind.
तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे। भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा ॥६-४२-८॥
tasmin samutthite śabde tumule lomaharṣaṇe। bhīmaseno mahābāhuḥ prāṇadadgovṛṣo yathā ॥6-42-8॥
[तस्मिन् (tasmin) - in that; समुत्थिते (samutthite) - arisen; शब्दे (śabde) - sound; तुमुले (tumule) - tumultuous; लोमहर्षणे (lomaharṣaṇe) - hair-raising; भीमसेनः (bhīmasenaḥ) - Bhimasena; महाबाहुः (mahābāhuḥ) - mighty-armed; प्राणदत् (prāṇadat) - roared; गोवृषः (govṛṣaḥ) - like a bull; यथा (yathā) - as;]
(In that arisen tumultuous, hair-raising sound, Bhimasena, the mighty-armed, roared like a bull.)
As the tumultuous and hair-raising sound arose, Bhimasena, with his mighty arms, roared like a bull.
शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम्। सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत् ॥६-४२-९॥
śaṅkhadundubhinirghoṣaṃ vāraṇānāṃ ca bṛṃhitam। siṃhanādaṃ ca sainyānāṃ bhīmasenaravo'bhyabhūt ॥6-42-9॥
[शङ्ख (śaṅkha) - conch; दुन्दुभि (dundubhi) - drum; निर्घोषं (nirghoṣaṃ) - sound; वारणानां (vāraṇānāṃ) - of elephants; च (ca) - and; बृंहितम् (bṛṃhitam) - trumpeting; सिंहनादं (siṃhanādaṃ) - lion's roar; सैन्यानां (sainyānāṃ) - of the armies; भीमसेनरवः (bhīmasenaravaḥ) - Bhimasena's shout; अभ्यभूत् (abhyabhūt) - overpowered;]
(The sound of conches and drums, the trumpeting of elephants, and the lion's roar of the armies were overpowered by Bhimasena's shout.)
The battlefield echoed with the sounds of conches and drums, the trumpeting of elephants, and the roaring of lions, but all were overpowered by the mighty shout of Bhimasena.
हयानां हेषमाणानामनीकेषु सहस्रशः। सर्वानभ्यभवच्छब्दान्भीमसेनस्य निस्वनः ॥६-४२-१०॥
hayānāṃ heṣamāṇānāmanīkeṣu sahasraśaḥ। sarvānabhyabhavacchabdānbhīmasenasya nisvanaḥ ॥6-42-10॥
[हयानाम् (hayānām) - of horses; हेषमाणानाम् (heṣamāṇānām) - neighing; अनीकेषु (anīkeṣu) - in the armies; सहस्रशः (sahasraśaḥ) - thousands; सर्वान् (sarvān) - all; अभ्यभवत् (abhyabhavat) - overcame; शब्दान् (śabdān) - sounds; भीमसेनस्य (bhīmasenasya) - of Bhimasena; निस्वनः (nisvanaḥ) - roar;]
(The roar of Bhimasena overcame all the sounds of the neighing horses in the armies, thousands of them.)
The roar of Bhimasena was so powerful that it drowned out the sounds of thousands of neighing horses in the armies.
तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः। जीमूतस्येव नदतः शक्राशनिसमस्वनम् ॥६-४२-११॥
taṁ śrutvā ninadaṁ tasya sainyāstava vitatrasuḥ। jīmūtasyeva nadataḥ śakrāśanisamasvanam ॥6-42-11॥
[तं (taṁ) - him; श्रुत्वा (śrutvā) - having heard; निनदं (ninadam) - sound; तस्य (tasya) - his; सैन्याः (sainyāḥ) - armies; तव (tava) - your; वितत्रसुः (vitatrasuḥ) - were terrified; जीमूतस्य (jīmūtasya) - of a cloud; इव (iva) - like; नदतः (nadataḥ) - roaring; शक्राशनि (śakrāśani) - Indra's thunderbolt; समस्वनम् (samasvanam) - equal sound;]
(Having heard his sound, your armies were terrified, like the roaring of a cloud, equal to Indra's thunderbolt.)
Upon hearing his roar, your soldiers were struck with fear, as if it were the thunderous sound of a cloud, akin to Indra's thunderbolt.
वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः। शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः ॥६-४२-१२॥
vāhanāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ। śabdena tasya vīrasya siṃhasyevetare mṛgāḥ ॥6-42-12॥
[वाहनानि (vāhanāni) - vehicles; च (ca) - and; सर्वाणि (sarvāṇi) - all; शकृत् (śakṛt) - excrement; मूत्रं (mūtraṃ) - urine; प्रसुस्रुवुः (prasusruvuḥ) - discharged; शब्देन (śabdena) - by the sound; तस्य (tasya) - of that; वीरस्य (vīrasya) - hero; सिंहस्य (siṃhasya) - of the lion; इव (iva) - like; इतरे (itare) - other; मृगाः (mṛgāḥ) - animals;]
(All the vehicles discharged excrement and urine. By the sound of that hero, like other animals of the lion.)
All the vehicles discharged excrement and urine at the sound of that hero, just like other animals do at the roar of a lion.
दर्शयन्घोरमात्मानं महाभ्रमिव नादयन्। विभीषयंस्तव सुतांस्तव सेनां समभ्ययात् ॥६-४२-१३॥
darśayanghoramātmānaṃ mahābhramiva nādayan। vibhīṣayaṃstava sutāṃstava senāṃ samabhyayāt ॥6-42-13॥
[दर्शयन् (darśayan) - showing; घोरम् (ghoram) - terrible; आत्मानम् (ātmānam) - self; महाभ्रम् (mahābhram) - great delusion; इव (iva) - like; नादयन् (nādayan) - sounding; विभीषयन् (vibhīṣayan) - frightening; तव (tava) - your; सुतान् (sutān) - sons; तव (tava) - your; सेनाम् (senām) - army; समभ्ययात् (samabhyayāt) - approached;]
(Showing a terrible self, sounding like a great delusion, frightening your sons and your army, he approached.)
He approached, displaying a terrifying form, making a sound like a great delusion, and instilling fear in your sons and army.
तमायान्तं महेष्वासं सोदर्याः पर्यवारयन्। छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् ॥६-४२-१४॥
tamāyāntaṃ maheṣvāsaṃ sodaryāḥ paryavārayan। chādayantaḥ śaravrātairmeghā iva divākaram ॥6-42-14॥
[तम् (tam) - that; आयान्तम् (āyāntam) - approaching; महेष्वासम् (maheṣvāsaṃ) - great archer; सodar्याः (sodaryāḥ) - brothers; पर्यवारयन् (paryavārayan) - surrounded; छादयन्तः (chādayantaḥ) - covering; शरव्रातैः (śaravrātaiḥ) - with volleys of arrows; मेघाः (meghāḥ) - clouds; इव (iva) - like; दिवाकरम् (divākaram) - the sun;]
(The brothers surrounded that approaching great archer, covering him with volleys of arrows like clouds cover the sun.)
The brothers, like clouds covering the sun, surrounded the approaching great archer with volleys of arrows.
दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः। दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृप ॥६-४२-१५॥
duryodhanaśca putraste durmukho duḥsahaḥ śalaḥ। duḥśāsanaścātirathastathā durmarṣaṇo nṛpa ॥6-42-15॥
[दुर्योधनः (duryodhanaḥ) - Duryodhana; च (ca) - and; पुत्रः (putraḥ) - son; ते (te) - your; दुर्मुखः (durmukhaḥ) - Durmukha; दुःसहः (duḥsahaḥ) - Duhsaha; शलः (śalaḥ) - Shala; दुःशासनः (duḥśāsanaḥ) - Duhshasana; च (ca) - and; अतिरथः (atirathaḥ) - great chariot-warrior; तथा (tathā) - also; दुर्मर्षणः (durmarṣaṇaḥ) - Durmarshana; नृप (nṛpa) - king;]
(Duryodhana and your son Durmukha, Duhsaha, Shala, Duhshasana, and the great chariot-warrior Durmarshana, O king.)
Duryodhana, your son, along with Durmukha, Duhsaha, Shala, Duhshasana, and the great chariot-warrior Durmarshana, are all present, O king.
विविंशतिश्चित्रसेनो विकर्णश्च महारथः। पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् ॥६-४२-१६॥
viviṃśatiścitraseno vikarṇaśca mahārathaḥ। purumitro jayo bhojaḥ saumadattiśca vīryavān ॥6-42-16॥
[विविंशतिः (viviṃśatiḥ) - twenty; चित्रसेनः (citrasenaḥ) - Citrasena; विकर्णः (vikarṇaḥ) - Vikarna; च (ca) - and; महारथः (mahārathaḥ) - great chariot-warrior; पुरुमित्रः (purumitraḥ) - Purumitra; जयः (jayaḥ) - Jaya; भोजः (bhojaḥ) - Bhoja; सौमदत्तिः (saumadattiḥ) - Saumadatti; च (ca) - and; वीर्यवान् (vīryavān) - valiant;]
(Twenty, Citrasena, Vikarna, and the great chariot-warrior; Purumitra, Jaya, Bhoja, and the valiant Saumadatti.)
Twenty warriors including Citrasena, Vikarna, the great chariot-warrior, Purumitra, Jaya, Bhoja, and the valiant Saumadatti were present.
महाचापानि धुन्वन्तो जलदा इव विद्युतः। आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् ॥६-४२-१७॥
mahācāpāni dhunvanto jaladā iva vidyutaḥ। ādadānāśca nārācānnirmuktāśīviṣopamān ॥6-42-17॥
[महाचापानि (mahācāpāni) - great bows; धुन्वन्तः (dhunvantaḥ) - wielding; जलदाः (jaladāḥ) - clouds; इव (iva) - like; विद्युतः (vidyutaḥ) - lightning; आददानाः (ādadānāḥ) - taking; च (ca) - and; नाराचान् (nārācān) - arrows; निर्मुक्त (nirmukta) - released; अशीविष (aśīviṣa) - serpents; उपमान् (upamān) - comparable;]
(Wielding great bows like clouds with lightning, taking arrows comparable to released serpents.)
The warriors, wielding great bows, were like clouds with lightning, taking arrows that were comparable to released serpents.
अथ तान्द्रौपदीपुत्राः सौभद्रश्च महारथः। नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥६-४२-१८॥
atha tāndraupadīputrāḥ saubhadraśca mahārathaḥ। nakulaḥ sahadevaśca dhṛṣṭadyumnaśca pārṣataḥ ॥6-42-18॥
[अथ (atha) - then; तान् (tān) - those; द्रौपदीपुत्राः (draupadīputrāḥ) - sons of Draupadī; सौभद्रः (saubhadraḥ) - Abhimanyu; च (ca) - and; महारथः (mahārathaḥ) - great warrior; नकुलः (nakulaḥ) - Nakula; सहदेवः (sahadevaḥ) - Sahadeva; च (ca) - and; धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhṛṣṭadyumna; च (ca) - and; पार्षतः (pārṣataḥ) - son of Pṛṣata;]
(Then those sons of Draupadī, Abhimanyu the great warrior, Nakula, Sahadeva, and Dhṛṣṭadyumna the son of Pṛṣata.)
Then the sons of Draupadī, along with Abhimanyu, Nakula, Sahadeva, and Dhṛṣṭadyumna, prepared for battle.
धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः। वज्रैरिव महावेगैः शिखराणि धराभृताम् ॥६-४२-१९॥
dhārtarāṣṭrān pratiyayur ardayantaḥ śitaiḥ śaraiḥ। vajrair iva mahāvegaiḥ śikharāṇi dharābhṛtām ॥6-42-19॥
[धार्तराष्ट्रान् (dhārtarāṣṭrān) - sons of Dhritarashtra; प्रतिययुः (pratiyayuḥ) - attacked; अर्दयन्तः (ardayantaḥ) - piercing; शितैः (śitaiḥ) - sharp; शरैः (śaraiḥ) - arrows; वज्रैः (vajraiḥ) - like thunderbolts; इव (iva) - as if; महावेगैः (mahāvegaiḥ) - with great speed; शिखराणि (śikharāṇi) - peaks; धराभृताम् (dharābhṛtām) - of mountains;]
(The sons of Dhritarashtra attacked, piercing with sharp arrows, like thunderbolts with great speed, the peaks of mountains.)
The sons of Dhritarashtra attacked fiercely, their sharp arrows striking like thunderbolts with great speed, as if they were targeting the peaks of mountains.
तस्मिन्प्रथमसंमर्दे भीमज्यातलनिस्वने। तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥६-४२-२०॥
tasmin prathama-saṁmarde bhīma-jyātala-nisvane। tāvakānāṁ pareṣāṁ ca nāsīt kaścit parāṅmukhaḥ ॥6-42-20॥
[तस्मिन् (tasmin) - in that; प्रथम (prathama) - first; संमर्दे (saṁmarde) - conflict; भीम (bhīma) - terrible; ज्यातल (jyātala) - bowstring; निस्वने (nisvane) - sound; तावकानाम् (tāvakānām) - of your side; परेषाम् (pareṣām) - of the enemies; च (ca) - and; न (na) - not; आसीत् (āsīt) - was; कश्चित् (kaścit) - anyone; पराङ्मुखः (parāṅmukhaḥ) - turned away;]
(In that first conflict, with the terrible sound of bowstrings, no one from your side or the enemies turned away.)
In the initial clash, amidst the dreadful twang of bowstrings, neither your forces nor the enemies retreated.
लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ। निमित्तवेधिनां राजञ्शरानुत्सृजतां भृशम् ॥६-४२-२१॥
lāghavaṁ droṇaśiṣyāṇāmapaśyaṁ bharatarṣabha। nimittavedhināṁ rājañśarānutsṛjatāṁ bhṛśam ॥6-42-21॥
[लाघवं (lāghavam) - lightness; द्रोण (droṇa) - Drona; शिष्याणाम् (śiṣyāṇām) - of the disciples; अपश्यम् (apaśyam) - I saw; भरतर्षभ (bharatarṣabha) - O best of the Bharatas; निमित्तवेधिनाम् (nimittavedhinām) - of the omen-readers; राजन् (rājan) - O king; शरान् (śarān) - arrows; उत्सृजताम् (utsṛjatām) - releasing; भृशम् (bhṛśam) - intensely;]
(I saw the lightness of Drona's disciples, O best of the Bharatas, O king, intensely releasing arrows of the omen-readers.)
O best of the Bharatas, I observed the agility of Drona's disciples as they intensely released arrows, guided by the omen-readers, O king.
नोपशाम्यति निर्घोषो धनुषां कूजतां तथा। विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात् ॥६-४२-२२॥
nopaśāmyati nirghoṣo dhanuṣāṃ kūjatāṃ tathā। viniśceruḥ śarā dīptā jyotīṃṣīva nabhastalāt ॥6-42-22॥
[न (na) - not; उपशाम्यति (upaśāmyati) - ceases; निर्घोषः (nirghoṣaḥ) - sound; धनुषाम् (dhanuṣām) - of bows; कूजताम् (kūjatām) - twanging; तथा (tathā) - thus; विनिश्चेरुः (viniśceruḥ) - emerged; शराः (śarāḥ) - arrows; दीप्ताः (dīptāḥ) - bright; ज्योतींषि (jyotīṃṣi) - lights; इव (iva) - like; नभस्तलात् (nabhastalāt) - from the sky;]
(The sound of the twanging bows does not cease. Bright arrows emerged like lights from the sky.)
The sound of the twanging bows continued unabated. Bright arrows shot forth like stars from the sky.
सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत। ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् ॥६-४२-२३॥
sarve tvanye mahīpālāḥ prekṣakā iva bhārata। dadṛśurdarśanīyaṃ taṃ bhīmaṃ jñātisamāgamam ॥6-42-23॥
[सर्वे (sarve) - all; तु (tu) - but; अन्ये (anye) - other; महीपालाः (mahīpālāḥ) - kings; प्रेक्षकाः (prekṣakāḥ) - spectators; इव (iva) - like; भारत (bhārata) - O Bhārata; ददृशुः (dadṛśuḥ) - saw; दर्शनीयम् (darśanīyam) - wonderful; तम् (tam) - that; भीमम् (bhīmam) - Bhīma; ज्ञातिसमागमम् (jñātisamāgamam) - gathering of relatives;]
(All the other kings, however, like spectators, O Bhārata, saw that wonderful Bhīma and the gathering of relatives.)
All the other kings, like mere spectators, O Bhārata, witnessed the impressive Bhīma and the assembly of relatives.
ततस्ते जातसंरम्भाः परस्परकृतागसः। अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः ॥६-४२-२४॥
tataste jātasaṁrambhāḥ parasparakṛtāgasaḥ। anyonyaspardhayā rājanvyāyacchanta mahārathāḥ ॥6-42-24॥
[ततः (tataḥ) - then; ते (te) - they; जातसंरम्भाः (jātasaṁrambhāḥ) - having become enraged; परस्पर (paraspara) - mutual; कृत (kṛta) - done; अगसः (agasaḥ) - offense; अन्योन्य (anyonya) - one another; स्पर्धया (spardhayā) - with rivalry; राजन् (rājan) - O king; व्यायच्छन्त (vyāyacchanta) - engaged in combat; महारथाः (mahārathāḥ) - great warriors;]
(Then they, having become enraged and having committed offenses against each other, O king, engaged in combat with rivalry, the great warriors.)
Then, O king, the great warriors, having become enraged and committed offenses against each other, engaged in combat with rivalry.
कुरुपाण्डवसेने ते हस्त्यश्वरथसङ्कुले। शुशुभाते रणेऽतीव पटे चित्रगते इव ॥६-४२-२५॥
kurupāṇḍavasene te hastyaśvarathasaṅkule। śuśubhāte raṇe'tīva paṭe citragate iva ॥6-42-25॥
[कुरु (kuru) - Kuru; पाण्डव (pāṇḍava) - Pāṇḍava; सेने (sene) - armies; ते (te) - those; हस्ति (hasti) - elephants; अश्व (aśva) - horses; रथ (ratha) - chariots; सङ्कुले (saṅkule) - crowded; शुशुभाते (śuśubhāte) - shone; रणे (raṇe) - in battle; अतीव (atīva) - extremely; पटे (paṭe) - on a canvas; चित्रगते (citragate) - painted; इव (iva) - like;]
(The Kuru and Pāṇḍava armies, crowded with elephants, horses, and chariots, shone extremely in battle like a painted canvas.)
The Kuru and Pāṇḍava armies, filled with elephants, horses, and chariots, appeared magnificent in the battlefield, resembling a beautifully painted canvas.
ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः। सहसैन्याः समापेतुः पुत्रस्य तव शासनात् ॥६-४२-२६॥
tataste pārthivāḥ sarve pragṛhītaśarāsanāḥ। sahasainyāḥ samāpetuḥ putrasya tava śāsanāt ॥6-42-26॥
[ततः (tataḥ) - then; ते (te) - they; पार्थिवाः (pārthivāḥ) - kings; सर्वे (sarve) - all; प्रगृहीत (pragṛhīta) - taken; शरासनाः (śarāsanāḥ) - bows; सह (saha) - with; सैन्याः (sainyāḥ) - armies; समापेतुः (samāpetuḥ) - approached; पुत्रस्य (putrasya) - of son; तव (tava) - your; शासनात् (śāsanāt) - by the order;]
(Then all those kings, having taken up their bows, along with their armies, approached by the order of your son.)
Then, at the command of your son, all the kings, with their armies, took up their bows and advanced.
युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः। विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् ॥६-४२-२७॥
yudhiṣṭhireṇa cādiṣṭāḥ pārthivāste sahasraśaḥ। vinadantaḥ samāpetuḥ putrasya tava vāhinīm ॥6-42-27॥
[युधिष्ठिरेण (yudhiṣṭhireṇa) - by Yudhishthira; च (ca) - and; आदिष्टाः (ādiṣṭāḥ) - ordered; पार्थिवाः (pārthivāḥ) - kings; ते (te) - they; सहस्रशः (sahasraśaḥ) - in thousands; विनदन्तः (vinadantaḥ) - shouting; समापेतुः (samāpetuḥ) - approached; पुत्रस्य (putrasya) - of the son; तव (tava) - your; वाहिनीम् (vāhinīm) - army;]
(By Yudhishthira ordered, the kings in thousands, shouting, approached your son's army.)
Ordered by Yudhishthira, thousands of kings, shouting, approached your son's army.
उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः। अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ॥६-४२-२८॥
ubhayoḥ senayostīvraḥ sainyānām sa samāgamaḥ। antardhīyata cādityaḥ sainyena rajasāvṛtaḥ ॥6-42-28॥
[उभयोः (ubhayoḥ) - of both; सेनयोः (senayoḥ) - of the armies; तीव्रः (tīvraḥ) - intense; सैन्यानां (sainyānām) - of the soldiers; स (sa) - that; समागमः (samāgamaḥ) - meeting; अन्तर्धीयत (antardhīyata) - was hidden; च (ca) - and; आदित्यः (ādityaḥ) - the sun; सैन्येन (sainyena) - by the army; रजसा (rajasā) - by the dust; आवृतः (āvṛtaḥ) - covered;]
(The intense meeting of the soldiers of both armies. The sun was hidden and covered by the dust of the army.)
The intense clash of the soldiers from both armies occurred. The sun was obscured by the dust raised by the army.
प्रयुद्धानां प्रभग्नानां पुनरावर्ततामपि। नात्र स्वेषां परेषां वा विशेषः समजायत ॥६-४२-२९॥
prayuddhānāṃ prabhagnānāṃ punarāvartatāmapi। nātra sveṣāṃ pareṣāṃ vā viśeṣaḥ samajāyata ॥6-42-29॥
[प्रयुद्धानां (prayuddhānāṃ) - of those who fought; प्रभग्नानां (prabhagnānāṃ) - of those who were broken; पुनरावर्तताम् (punarāvartatām) - of those who returned; अपि (api) - also; न (na) - not; अत्र (atra) - here; स्वेषां (sveṣāṃ) - of one's own; परेषां (pareṣāṃ) - of others; वा (vā) - or; विशेषः (viśeṣaḥ) - distinction; समजायत (samajāyata) - was perceived;]
(Of those who fought, those who were broken, and those who returned, also, no distinction was perceived here between one's own and others.)
There was no distinction perceived here between one's own and others, whether they fought, were broken, or returned.
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये। अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत ॥६-४२-३०॥
tasmiṁstu tumule yuddhe vartamāne mahābhaye। ati sarvāṇyanīkāni pitā te'bhivyarocata ॥6-42-30॥
[तस्मिन् (tasmin) - in that; तु (tu) - but; तुमुले (tumule) - fierce; युद्धे (yuddhe) - battle; वर्तमाने (vartamāne) - ongoing; महाभये (mahābhaye) - great danger; अति (ati) - very; सर्वाणि (sarvāṇi) - all; अनीकानि (anīkāni) - armies; पिता (pitā) - father; ते (te) - your; अभिव्यरोचत (abhivyarocata) - shone;]
(In that fierce battle, ongoing in great danger, your father shone very much among all the armies.)
In the midst of that fierce and dangerous battle, your father stood out brilliantly among all the armies.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.