6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.050
Core and Pancharatra: Bhima, fierce and unstoppable, moved through the Kalinga battlefield - killed Kalinga's son Shakradeva, cut Bhānumant in half; killed Kalinga Śrutāyu with seven iron arrows; Satyadeva, Satya, Ketumanta were dispatched to the realm of Yama; 2700 Kalinga warriors killed;
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
tathā pratisamādiṣṭaḥ kaliṅgo vāhinīpatiḥ। kathamadbhutakarmāṇaṃ bhīmasenaṃ mahābalam ॥6-50-1॥
Thus, the commander of the Kalinga army was instructed on how Bhimasena, with his immense strength, performed extraordinary feats.
carantaṃ gadayā vīraṃ daṇḍapāṇimivāntakam। yodhayāmāsa samare kaliṅgaḥ saha senayā ॥6-50-2॥
Kalinga, wielding a mace and resembling Death with a staff, engaged heroically in battle with his army.
sañjaya uvāca॥
Sanjaya said:
putreṇa tava rājendra sa tathokto mahābalaḥ। mahatyā senayā guptaḥ prāyādbhīmarathaṃ prati ॥6-50-3॥
Your son, O King, who was mighty and thus addressed, departed with a great army towards Bhimaratha, being well-protected.
tām āpatantīṃ sahasā kaliṅgānāṃ mahācamūm। rathanāgāśvakalilāṃ pragṛhītamahāyudhām ॥6-50-4॥
The great army of the Kalingas, filled with chariots, elephants, and horses, and armed with mighty weapons, approached suddenly.
bhīmasenaḥ kaliṅgānām ārchad bhārata vāhinīm। ketumantaṃ ca naiṣādim āyāntaṃ saha cedibhiḥ ॥6-50-5॥
Bhimasena attacked the Kalinga army, and Ketumanta along with Nishada approached with the Chedis.
tataḥ śrutāyuḥ saṅkruddho rājñā ketumatā saha। āsasāda raṇe bhīmaṃ vyūḍhānīkeṣu cediṣu ॥6-50-6॥
Then, in the midst of the battle formations of the Cedis, the enraged Śrutāyuḥ, accompanied by King Ketumat, confronted Bhima.
rathair aneka-sāhasraiḥ kaliṅgānāṃ janādhipaḥ। ayutena gajānāṃ ca niṣādaiḥ saha ketumān ॥ bhīmasenaṃ raṇe rājansamantāt paryavārayat ॥6-50-7॥
The king of the Kalingas, accompanied by thousands of chariots and ten thousand elephants, along with the Nishadas, led by Ketuman, surrounded Bhimasena from all sides in the battle, O king.
cedimatsyakarūṣāśca bhīmasenapurogamāḥ। abhyavartanta sahasā niṣādānsaha rājabhiḥ ॥6-50-8॥
The Chedis, Matsyas, and Karushas, led by Bhimasena, suddenly advanced against the Nishadas along with the kings.
tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam। prajānanna ca yodhānsvānparasparajighāṃsayā ॥6-50-9॥
Then a terrifying and dreadful battle began, with warriors knowing their own, driven by mutual intent to destroy each other.
ghoram āsīt tato yuddhaṁ bhīmasya sahasā paraiḥ। yathendrasya mahārāja mahatyā daityasenayā ॥6-50-10॥
O great king, then there was a sudden and terrible battle between Bhima and the enemies, just like the battle of Indra with the great demon army.
tasya sainyasya saṅgrāme yudhyamānasya bhārata। babhūva sumahāñśabdaḥ sāgarasyeva garjataḥ ॥6-50-11॥
O Bharata, as his army fought in the battle, there arose a tremendous noise, akin to the roar of the ocean.
anyonyasya tadā yodhā nikṛntanto viśāṃ pate। mahīṃ cakruścitāṃ sarvāṃ śaśaśoṇitasaṃnibhām ॥6-50-12॥
Then, O lord of people, the warriors, in their mutual combat, made the entire earth appear as if it was covered with rabbit's blood.
yodhāṃśca svānparānvāpi nābhyajānañjighāṃsayā। svānapyādadate svāśca śūrāḥ samaradurjayāḥ ॥6-50-13॥
Warriors, driven by the intent to kill, do not recognize their own or others and take even their own. Heroes are invincible in battle.
vimardaḥ sumahān āsīd alpānāṃ bahubhiḥ saha। kaliṅgaiḥ saha cedīnāṃ niṣādaiś ca viśāṃ pate ॥6-50-14॥
There was a great conflict between the few and the many, involving the Kalingas, Cedis, and Nishadas, O lord of the people.
kṛtvā puruṣakāraṃ tu yathāśakti mahābalāḥ। bhīmasenaṃ parityajya saṃnyavartanta cedayaḥ ॥6-50-15॥
The mighty warriors, after making their best effort, left Bhimasena and retreated, the Chedis among them.
sarvaiḥ kaliṅgairāsannaḥ saṃnivṛtteṣu cediṣu। svabāhubalamāsthāya na nyavartata pāṇḍavaḥ ॥6-50-16॥
The Pandava, relying on his own strength, did not retreat even when approached by all the Kalingas and after the Chedis had retreated.
na cacāla rathopasthādbhīmaseno mahābalaḥ। śitairavākiranbāṇaiḥ kaliṅgānāṃ varūthinīm ॥6-50-17॥
Bhimasena, with his immense strength, remained steadfast on his chariot and unleashed a torrent of sharp arrows upon the Kalinga army.
kaliṅgastu maheṣvāsaḥ putraścāsya mahārathaḥ। śakradeva iti khyāto jaghnatuḥ pāṇḍavaṃ śaraiḥ ॥6-50-18॥
Kalinga, a renowned archer, along with his son Shakradeva, a great warrior, attacked and killed the Pandava with their arrows.
tato bhīmo mahābāhurvidhunvanruciraṃ dhanuḥ। yodhayāmāsa kāliṅgānsvabāhubalamāśritaḥ ॥6-50-19॥
Then Bhima, the mighty-armed warrior, wielded his beautiful bow and fought against the Kalingas, relying on his own strength.
śakradevastu samare visṛjansāyakānbahūn। aśvāñjaghāna samare bhīmasenasya sāyakaiḥ ॥ vavarṣa śaravarṣāṇi tapānte jalado yathā ॥6-50-20॥
Indra, in the battle, released many arrows and killed the horses of Bhimasena with his arrows. He showered arrows like a cloud pours rain at the end of summer.
hatāśve tu rathe tiṣṭhanbhīmaseno mahābalaḥ। śakradevāya cikṣepa sarvaśaikyāyasīṃ gadām ॥6-50-21॥
Mighty Bhimasena, standing on the chariot with its slain horses, hurled his iron mace at the god Indra.
sa tayā nihato rājankaliṅgasya suto rathāt। sadhvajaḥ saha sūtena jagāma dharaṇītalam ॥6-50-22॥
The son of Kaliṅga was struck down by her, O king, and fell from the chariot with the flag, along with the charioteer, to the ground.
hatamātmasutaṃ dṛṣṭvā kaliṅgānāṃ janādhipaḥ। rathairanekasāhasrairbhimasyāvārayaddiśaḥ ॥6-50-23॥
Upon witnessing the death of his son, the king of the Kalingas obstructed Bhima's path with countless chariots.
tato bhīmo mahābāhur gurvīṃ tyaktvā mahāgadām। udbabarhātha nistriṃśaṃ cikīrṣuḥ karma dāruṇam ॥6-50-24॥
Then Bhima, the mighty-armed warrior, set aside his heavy mace and took up his sword, ready to undertake a dreadful deed.
carma cāpratimaṃ rājannārṣabhaṃ puruṣarṣabha। nakṣatrairardhacandraiśca śātakumbhamayaiścitam ॥6-50-25॥
O king, the unmatched skin, resembling a bull and best among men, is adorned with stars, half-moons, and crafted from gold.
kaliṅgastu tataḥ kruddho dhanurjyāmavamṛjya ha। pragṛhya ca śaraṃ ghoramekaṃ sarpaviṣopamam ॥ prāhiṇodbhīmasenāya vadhākāṅkṣī janeśvaraḥ ॥
The king of Kalinga, in anger, drew his bowstring and took a terrible arrow, one that was like snake poison, and sent it towards Bhimasena, with the intent to kill.
tamāpatantaṃ vegena preritaṃ niśitaṃ śaram। bhīmaseno dvidhā rājaṃściccheda vipulāsinā ॥ udakrośacca saṃhṛṣṭastrāsayāno varūthinīm ॥6-50-27॥
Bhimasena swiftly cut the sharp arrow in two with his mighty sword as it approached, O king. Elated, he shouted, striking fear into the hearts of the army.
kaliṅgastu tataḥ kruddho bhīmasenāya saṃyuge। tomarānprāhiṇocchīghraṃ caturdaśa śilāśitān ॥6-50-28॥
Kalinga, in his anger, quickly hurled fourteen stone-sharpened spears at Bhimasena during the battle.
tānaprāptānmahābāhuḥ khagatāneva pāṇḍavaḥ। ciccheda sahasā rājannasambhrānto varāsinā ॥6-50-29॥
The mighty-armed Pāṇḍava, with great composure, swiftly severed those who had arrived and were moving in the sky, using his excellent sword, O king.
nikṛtya tu raṇe bhīmastomarānvai caturdaśa। bhānumantamabhiprekṣya prādravatpuruṣarṣabhaḥ ॥6-50-30॥
After cutting off fourteen spears in the battle, Bhima, the best among men, saw Bhanumant and fled.
bhānumāṃstu tato bhīmaṃ śaravarṣeṇa chādayan। nanāda balavannādaṃ nādayāno nabhastalam ॥6-50-31॥
The sun-like warrior then covered Bhima with a rain of arrows and roared mightily, making the sky echo with his sound.
na taṃ sa mamṛṣe bhīmaḥ siṃhanādaṃ mahāraṇe। tataḥ svareṇa mahatā vinanāda mahāsvanam ॥6-50-32॥
Bhima could not bear the lion's roar in the great battle and responded with a mighty roar of his own.
tena śabdena vitrastā kaliṅgānāṃ varūthinī। na bhīmaṃ samare mene mānuṣaṃ bharatarṣabha ॥6-50-33॥
The sound terrified the Kalinga army, making them believe that Bhima was not a mere human in the battle, O esteemed Bharata.
tato bhīmo mahārāja naditvā vipulaṃ svanam। sāsirvegādavaplutya dantābhyāṃ vāraṇottamam ॥6-50-34॥
Then Bhima, O great king, let out a loud roar and swiftly leapt with his sword, attacking the excellent elephant with his teeth.
Āruroha tato madhyaṃ nāgarājasya māriṣaḥ। khaḍgena pṛthunā madhye bhānumantam athācchinat ॥6-50-35॥
Then, O dear, he ascended the middle of the king of serpents and with a broad sword, he cut Bhānumant in half.
so'ntarāyudhinaṃ hatvā rājaputramariṃdamaḥ। gurubhārasahaskandhe nāgasyāsimapātayat ॥6-50-36॥
The destroyer of enemies, having slain the prince with a hidden weapon, cast down his sword upon the serpent's shoulder, which bore a heavy burden.
chinnaskandhaḥ sa vinadanpapāta gajayūthapaḥ। ārugṇaḥ sindhuvegena sānumāniva parvataḥ ॥6-50-37॥
The leader of the elephants, with his shoulders broken, roared as he fell down, wounded by the force of a river, like a mountain with its peaks.
tatastasmādavaplutya gajādbhārata bhārataḥ। khaḍgapāṇiradīnātmā atiṣṭhadbhuvi daṃśitaḥ ॥6-50-38॥
Then Bharata, the descendant of Bharata, leapt down from the elephant and stood on the ground, sword in hand, with an undaunted spirit, ready for battle.
sa cacāra bahūnmārgānabhītaḥ pātayangajān। agnicakramivāviddhaṃ sarvataḥ pratyadṛśyata ॥6-50-39॥
He moved fearlessly through many paths, causing elephants to fall, and appeared everywhere like a hurled fire-wheel.
aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ। padātīnāṃ ca saṅgheṣu vinighnañśoṇitokṣitaḥ ॥ śyenavadvyacaradbhīmo raṇe ripubalotkaṭaḥ ॥6-50-40॥
Bhima, fierce and unstoppable, moved through the battlefield like an eagle, overpowering and slaying among the groups of horses, elephants, chariots, and foot soldiers, smeared with blood.
chindaṃsteṣāṃ śarīrāṇi śirāṃsi ca mahājavaḥ। khaḍgena śitadhāreṇa saṃyuge gajayodhinām ॥6-50-41॥
With great speed, he cut the bodies and heads of the elephant-warriors in battle with a sharp-edged sword.
padātirekaḥ saṅkruddhaḥ śatrūṇāṃ bhayavardhanaḥ। mohayāmāsa ca tadā kālāntakayamopamaḥ ॥6-50-42॥
An enraged foot-soldier, who increased the fear of the enemies, bewildered them like the destroyer of time.
mūḍhāśca te tamevājau vinadantaḥ samādravan। sāsimuttamavegena vicarantaṃ mahāraṇe ॥6-50-43॥
The fools, shouting loudly, rushed towards him in the battlefield, wielding their swords with great speed, moving about in the great battlefield.
nikṛtya rathināmājau ratheṣāśca yugāni ca। jaghāna rathinaścāpi balavānarimardanaḥ ॥6-50-44॥
The strong warrior, known as the crusher of enemies, skillfully cut off the charioteers in the battle and killed the horses, the yokes, and the charioteers themselves.
bhīmasenaś caran mārgān subahūn pratyadṛśyata। bhrāntam udbhrāntam āviddham āplutaṃ prasṛtaṃ sṛtam ॥ sampātaṃ samudīryaṃ ca darśayāmāsa pāṇḍavaḥ ॥6-50-45॥
Bhimasena was observed traversing numerous paths, appearing restless, agitated, struck, immersed, spread, and flowing. The Pandava demonstrated both descent and ascent.
kecidagrāsinā chinnāḥ pāṇḍavena mahātmanā। vinedurbhinnamarmāṇo nipetuśca gatāsavaḥ ॥6-50-46॥
Some warriors were cut down by the Pandava, the great soul, with his foremost weapon. They cried out in agony with their vital parts shattered and fell lifeless to the ground.
chinnadantāgrahastāśca bhinnakumbhāstathāpare। viyodhāḥ svānyanīkāni jaghnurbhārata vāraṇāḥ ॥ nipetururvyāṃ ca tathā vinadanto mahāravān ॥6-50-47॥
The warriors, with broken tusks and foremost hands, and others with shattered jars, killed their own troops, O Bharata. The elephants fell to the ground, roaring loudly.
chinnāṃśca tomarāṃścāpānmahāmātraśirāṃsi ca। paristomāni citrāṇi kakṣyāśca kanakojjvalāḥ ॥6-50-48॥
There were cut spears and the heads of great ministers who were drunk, along with heaps of varied girdles that shone with gold.
graiveyāṇyatha śaktīśca patākāḥ kaṇapāṃstathā। tūṇīrāṇyatha yantrāṇi vicitrāṇi dhanūṃṣi ca ॥6-50-49॥
There were neck-ornaments, spears, flags, skulls, quivers, machines, and various bows.
agnikuṇḍāni śubhrāṇi tottrāṃścaivāṅkuśaiḥ saha। ghaṇṭāśca vividhā rājānhemagarbhāṃstsarūnapi ॥ patataḥ patitāṃścaiva paśyāmaḥ saha sādibhiḥ ॥6-50-50॥
O King, we see bright fire-pits, whips, hooks, bells, and various golden-filled chariots falling and fallen, along with their riders.
chinnagātrāvarakarairnihataiścaapi vāraṇaiḥ। āsīttasminsamāstīrṇā patitairbhūrnagairiva ॥6-50-51॥
The battlefield was strewn with the bodies of elephants, their limbs severed by skilled warriors, resembling a landscape of fallen mountains.
vimṛdyaivaṃ mahānāgānmamardāśvānnararṣabhaḥ। aśvarohavarāṃścāpi pātayāmāsa bhārata ॥ tadghoramabhavadyuddhaṃ tasya teṣāṃ ca bhārata ॥6-50-52॥
The bull among men crushed the great elephants and smashed the horses, causing the excellent horsemen to fall, O Bharata. That battle was terrible for both him and them, O Bharata.
khalīnānyatha yoktrāṇi kaśāśca kanakojjvalāḥ। paristomāśca prāsāśca ṛṣṭayaśca mahādhanāḥ ॥6-50-53॥
The bridles, yokes, whips, and golden items, along with sacrificial offerings, spears, and valuable implements, were all present.
kavacānyatha carmāṇi citrāṇyāstaraṇāni ca। tatra tatrāpaviddhāni vyadṛśyanta mahāhave ॥6-50-54॥
In the great battle, armors, shields, and variegated coverings were seen scattered here and there.
prothayantrairvicitraiśca śastraiśca vimalaistathā। sa cakre vasudhāṃ kīrṇāṃ śabalaiḥ kusumairiva ॥6-50-55॥
He adorned the earth with various machines and pure weapons, making it appear as if it was scattered with spotted flowers.
āplutya rathinaḥ kāṁścitpārāmṛśya mahābalaḥ। pātayāmāsa khaḍgena sadhvajānapi pāṇḍavaḥ ॥6-50-56॥
The mighty Pandava leaped onto some charioteers, touched them, and with his sword, brought them down along with their banners.
muhurutpatato dikṣu dhāvataśca yaśasvinaḥ। mārgāṃśca carataścitrānvyasmayanta raṇe janāḥ ॥6-50-57॥
In the battle, people were astonished by the glorious warrior who repeatedly leaped and ran in all directions, traversing the extraordinary paths.
nijaghāna padā kāṃścidākṣipyānyānapothayat। khaḍgenānyāṃśca ciccheda nādenānyāṃśca bhīṣayan ॥6-50-58॥
He struck down some with his foot, threw and crushed others; cut others with his sword, and frightened others with his sound.
ūruvegena cāpyanyānpātayāmāsa bhūtale। apare cainamālokya bhayātpañcatvamāgatāḥ ॥6-50-59॥
With the speed of his thighs, he knocked others to the ground. Seeing him, others died of fright.
evaṃ sā bahulā senā kaliṅgānāṃ tarasvinām। parivārya raṇe bhīṣmaṃ bhīmasenamupādravat ॥6-50-60॥
Thus, the mighty army of the Kalingas surrounded and attacked Bhishma and Bhimasena in battle.
tataḥ kaliṅgasainyānāṃ pramukhe bharatarṣabha। śrutāyuṣamabhiprekṣya bhīmasenaḥ samabhyayāt ॥6-50-61॥
Then, O best of the Bharatas, Bhīmasena approached Śrutāyus, who was at the forefront of the Kalinga army.
tamāyāntamabhiprekṣya kaliṅgo navabhiḥ śaraiḥ। bhīmasenamameyātmā pratyavidhyatstanāntare ॥6-50-62॥
Seeing Bhimasena approaching, Kalinga, with his immeasurable spirit, struck him in the chest with nine arrows.
kaliṅgabāṇābhihatastotrārdita iva dvipaḥ। bhīmasenaḥ prajajvāla krodhenāgnirivendhanaiḥ ॥6-50-63॥
Bhimasena, like an elephant struck by Kalinga's arrows and tormented by praise, blazed with anger like a fire fueled by wood.
athāśokaḥ samādāya rathaṃ hemapariṣkṛtam। bhīmaṃ sampādayāmāsa rathena rathasārathiḥ ॥6-50-64॥
Then Ashoka took the gold-adorned chariot and the charioteer arranged Bhima with it.
tamāruhya rathaṃ tūrṇaṃ kaunteyaḥ śatrusūdanaḥ। kaliṅgamabhidudrāva tiṣṭha tiṣṭheti cābravīt ॥6-50-65॥
Kaunteya, the son of Kunti and destroyer of enemies, quickly mounted his chariot and charged towards Kalinga, commanding them to "Stop, stop."
tataḥ śrutāyurbalavānbhīmāya niśitāñśarān। preṣayāmāsa saṅkruddho darśayanpāṇilāghavam ॥6-50-66॥
Then the strong Śrutāyu, in anger, sent sharp arrows towards Bhīma, demonstrating his skill with the bow.
sa kārmukavarotsṛṣṭairnavabhirniśitaiḥ śaraiḥ। samāhato bhṛśaṃ rājankaliṅgena mahāyaśāḥ ॥ sañcukrudhe bhṛśaṃ bhīmo daṇḍāhata ivoragaḥ ॥6-50-67॥
The greatly renowned Kalinga, using the best bow, struck Bhima severely with nine sharp arrows. O king, this made Bhima very angry, like a serpent struck with a stick.
kruddhaśca cāpamāyamya balavadbalināṃ varaḥ। kaliṅgamavadhītpārtho bhīmaḥ saptabhirāyasaiḥ ॥6-50-68॥
In his anger, Bhima, the mightiest among the strong, stretched his bow and killed Kalinga with seven iron arrows.
kṣurābhyāṃ cakrarakṣau ca kaliṅgasya mahābalau। satyadevaṃ ca satyaṃ ca prāhiṇodyamasādanam ॥6-50-69॥
The mighty warriors of Kalinga, known as the protectors of the wheel, armed with two razors, Satyadeva and Satya, were dispatched to the realm of Yama.
tataḥ punarameyātmā nārācairniśitaistribhiḥ। ketumantaṃ raṇe bhīmo'gamayadyamasādanam ॥6-50-70॥
Then, once more, the mighty Bhima, with his immeasurable spirit, sent Ketumanta to the realm of Yama using three sharp arrows during the battle.
tataḥ kaliṅgāḥ saṅkruddhā bhīmasenamamarṣaṇam। anīkairbahusāhasraiḥ kṣatriyāḥ samavārayan ॥6-50-71॥
Then the enraged Kalingas, with their numerous troops, surrounded the impatient Bhimasena.
tataḥ śaktigadākhaḍgatomararṣṭiparaśvadhaiḥ। kaliṅgāśca tato rājanbhīmasenamavākiran ॥6-50-72॥
Then, O king, the Kalingas showered Bhimasena with spears, maces, swords, javelins, and axes.
saṁnivārya sa tāṁ ghorāṁ śaravṛṣṭiṁ samutthitām। gadāmādāya tarasā pariplutya mahābalaḥ ॥ bhīmaḥ saptaśatānvīrānanayadyamasādanam ॥6-50-73॥
Bhima, with great might, warded off the terrible shower of arrows, took his mace, and swiftly leaped to send seven hundred warriors to the abode of Yama.
punaścaiva dvisāhasrān kaliṅgānarimardanaḥ। prāhiṇonmṛtyulokāya tadadbhutamivābhavat ॥6-50-74॥
The subduer of enemies once again sent two thousand Kalingas to the world of death, which seemed almost miraculous.
evaṃ sa tānyanīkāni kaliṅgānāṃ punaḥ punaḥ। bibheda samare vīraḥ prekṣya bhīṣmaṃ mahāvratam ॥6-50-75॥
The hero, observing Bhishma, the one with a great vow, repeatedly pierced the armies of the Kalingas in battle.
hatarohāśca mātaṅgāḥ pāṇḍavena mahātmanā। viprajagmurānīkeṣu meghā vātahatā iva ॥ mṛdnantaḥ svānyanīkāni vinadantaḥ śarāturāḥ ॥6-50-76॥
The elephants, with their tusks broken by the great Pandava, fled through the armies like clouds driven by the wind, trampling their own soldiers and roaring in pain from the arrows.
tato bhīmo mahābāhuḥ śaṅkhaṃ prādhmāpayadbalī। sarvakāliṅgasainyānāṃ manāṃsi samakampayat ॥6-50-77॥
Then, the mighty-armed Bhima blew his conch, causing a tremor in the hearts of all the Kalinga soldiers.
mohaścāpi kaliṅgānāmāviveśa parantapa। prākampanta ca sainyāni vāhanāni ca sarvaśaḥ ॥6-50-78॥
Confusion took hold of the Kalingas, O chastiser of the foes, causing the armies and vehicles to tremble everywhere.
bhīmena samare rājangajendreṇeva sarvataḥ। mārgānbahūnvicaratā dhāvatā ca tatastataḥ ॥ muhurutpatatā caiva saṃmohaḥ samajāyata ॥6-50-79॥
O King, in the battle, Bhima, like the king of elephants, moved everywhere, wandering many paths, running here and there, and repeatedly leaping, causing confusion to arise.
bhīmasenabhayatrastaṃ sainyaṃ ca samakampata। kṣobhyamāṇamasambādhaṃ grāheṇeva mahatsaraḥ ॥6-50-80॥
The army, terrified by Bhimasena, shook with fear. It was disturbed and unrestrained, like a vast lake troubled by a crocodile.
trāsiteṣu ca vīreṣu bhīmenādbhutakarmaṇā। punarāvartamāneṣu vidravatsu ca saṅghaśaḥ ॥6-50-81॥
The heroes, frightened by Bhima's incredible feats, began to retreat and fled in groups.
sarvakāliṅgayodheṣu pāṇḍūnāṃ dhvajinīpatiḥ। abravītsvānyanīkāni yudhyadhvamiti pārṣataḥ ॥6-50-82॥
The leader of the Pandavas' army, amidst all the Kalinga warriors, instructed his troops, "Fight on," said the son of Prishata.
senāpativacaḥ śrutvā śikhaṇḍipramukhā gaṇāḥ। bhīnamevābhyavartanta rathānaīkaiḥ prahāribhiḥ ॥6-50-83॥
Upon hearing the general's words, the troops led by Shikhandi moved towards Bhima with their chariot divisions and attackers.
dharmarājaśca tānsarvā­nupajagrāha pāṇḍavaḥ। mahatā meghavarṇena nāgānīkena pṛṣṭhataḥ ॥6-50-84॥
Yudhishthira, the son of Pandu, welcomed them all with a grand elephant army that resembled a cloud, positioned behind him.
evaṃ sañcodya sarvāṇi svānyanīkāni pārṣataḥ। bhīmasenasya jagrāha pārṣṇiṃ satpuruṣocitām ॥6-50-85॥
In this manner, the son of Prishata, after encouraging all his troops, seized the heel of Bhimasena in a manner befitting a noble person.
na hi pāñcālarājasya loke kaścana vidyate। bhīmasātyakayoranyaḥ prāṇebhyaḥ priyakṛttamaḥ ॥6-50-86॥
In the world, there is truly no one dearer to the king of Panchala than Bhima and Satyaki, even more than life itself.
so'paśyattaṃ kaliṅgeṣu carantamarisūdanam। bhīmasenaṃ mahābāhuṃ pārṣataḥ paravīrahā ॥6-50-87॥
He saw Bhimasena, the mighty-armed son of Prishata, who was the destroyer of enemies, moving among the Kalingas.
nanarda bahudhā rājanhṛṣṭaścāsītparantapaḥ। śaṅkhaṃ dadhmau ca samare siṃhanādaṃ nanāda ca ॥6-50-88॥
The king, joyful and fierce, roared many times and blew his conch in battle, sounding like a lion.
sa ca pārāvatāśvasya rathe hemapariṣkṛte। kovidāradhvajaṃ dṛṣṭvā bhīmasenaḥ samāśvasat ॥6-50-89॥
Upon seeing the chariot with dove-colored horses, adorned with gold and bearing the banner of the Kovidara tree, Bhimasena felt a sense of reassurance.
dhṛṣṭadyumnastu taṃ dṛṣṭvā kaliṅgaiḥ samabhidrutam। bhīmasenamameyātmā trāṇāyājau samabhyayāt ॥6-50-90॥
Dhṛṣṭadyumna, witnessing Bhīmasena being attacked by the Kaliṅgas, moved to protect him in the battle.
tau dūrātsātyakirdṛṣṭvā dhṛṣṭadyumnavṛkodarau। kaliṅgānsamare vīrau yodhayantau manasvinau ॥6-50-91॥
From a distance, Satyaki saw Dhrishtadyumna and Bhima fighting valiantly against the Kalingas in the battle with great determination.
sa tatra gatvā śaineyo javena jayatāṃ varaḥ। pārthapārṣatayoḥ pārṣṇiṃ jagrāha puruṣarṣabhaḥ ॥6-50-92॥
The son of Śini, known for his swiftness and excellence among the victorious, went there and seized the heels of Pārtha and Pārṣata, demonstrating his prowess as a bull among men.
sa kṛtvā kadanaṃ tatra pragṛhītaśarāsanaḥ। āsthito raudramātmānaṃ jaghāna samare parān ॥6-50-93॥
He, having caused slaughter there, stood fiercely with his bow and killed the enemies in battle.
kaliṅgaprabhavāṃ caiva māṃsaśoṇitakardamām। rudhirasyandinīṃ tatra bhīmaḥ prāvartayannadīm ॥6-50-94॥
Bhima created a river there, originating from Kalinga, muddy with flesh and blood, flowing with blood.
antareṇa kaliṅgānāṃ pāṇḍavānāṃ ca vāhinīm। santatāra sudustārāṃ bhīmaseno mahābalaḥ ॥6-50-95॥
The mighty Bhimasena crossed the formidable region between the armies of the Kalingas and the Pandavas.
bhīmasenaṃ tathā dṛṣṭvā prākrośaṃstāvakā nṛpa। kālo'yaṃ bhīmarūpeṇa kaliṅgaiḥ saha yudhyate ॥6-50-96॥
Upon seeing Bhimasena, your soldiers cried out, O king. It is as if Time itself, in the guise of Bhima, is battling alongside the Kalingas.
tataḥ śāntanavo bhīṣmaḥ śrutvā taṃ ninadaṃ raṇe। abhyayāttvarito bhīmaṃ vyūḍhānīkaḥ samantataḥ ॥6-50-97॥
Upon hearing the sound in the battle, Bhīṣma, the son of Śantanu, swiftly moved towards Bhīma, who was strategically positioned in formation from all directions.
taṃ sātyakirbhīmaseno dhṛṣṭadyumnaśca pārṣataḥ। abhyadravanta bhīṣmasya rathaṃ hemapariṣkṛtam ॥6-50-98॥
Satyaki, Bhimasena, Dhrishtadyumna, and the son of Prishata all charged towards Bhishma's chariot, which was adorned with gold.
parivārya ca te sarve gāṅgeyaṃ rabhasaṃ raṇe। tribhistribhiḥ śarairghorairbhīṣmamānarcurañjasā ॥6-50-99॥
All of them surrounded the fierce son of Ganga, Bhishma, in battle and attacked him easily with terrible arrows in groups of three.
pratyavidhyata tānsarvānpitā devavratas tava। yatamānānmaheṣvāsāṃstribhistribhirajihmagaiḥ ॥6-50-100॥
Your father, Devavrata, struck all the great archers who were striving hard with three straight arrows each.
tataḥ śarasahasreṇa saṃnivārya mahārathān। hayānkāñcanasaṃnāhānbhīmasya nyahanaccharaiḥ ॥6-50-101॥
Then, with thousands of arrows, he obstructed the great charioteers and killed the horses adorned with golden armor belonging to Bhima.
hatāśve tu rathe tiṣṭhanbhīmasenaḥ pratāpavān। śaktiṃ cikṣepa tarasā gāṅgeyasya rathaṃ prati ॥6-50-102॥
Bhimasena, standing on his chariot with its horses slain, forcefully hurled his spear towards the chariot of Bhishma, the son of Ganga.
aprāptāmeva tāṃ śaktiṃ pitā devavratas tava। tridhā ciccheda samare sā pṛthivyāmaśīryata ॥6-50-103॥
Your father, Devavrata, intercepted the weapon before it could reach its target, cutting it into three pieces in the battle, and it shattered upon hitting the ground.
tataḥ śaikyāyasīṃ gurvīṃ pragṛhya balavadgadām। bhīmaseno rathāttūrṇaṃ pupluve manujarṣabha ॥6-50-104॥
Then Bhimasena, the bull among men, quickly jumped from the chariot, wielding his heavy iron mace with great strength.
sātyako'pi tatastūrṇaṃ bhīmasya priyakāmyayā। sārathiṃ kuruvṛddhasya pātayāmāsa sāyakaiḥ ॥6-50-105॥
Satyaki, eager to please Bhima, swiftly shot arrows causing the elder Kuru's charioteer to fall.
bhīṣmastu nihate tasminsārathau rathināṃ varaḥ। vātāyamānaistairaśvairapanīto raṇājirāt ॥6-50-106॥
However, Bhishma, the greatest among charioteers, was carried away from the battlefield by the swift horses after his charioteer was slain.
bhīmasenastato rājannapanīte mahāvrate। prajajvāla yathā vahnirdahankṣamivaidhitaḥ ॥6-50-107॥
Then Bhimasena, O king, having been relieved from his great vow, blazed like a fire that burns a forest, as if it had been kindled.
sa hatvā sarvakāliṅgānsenāmadhye vyatiṣṭhata। nainamabhyutsahankeśittāvakā bharatarṣabha ॥6-50-108॥
After slaying all the Kalingas, he stood firm in the center of the army. None of your warriors, O noble Bharata, had the courage to face him.
dhṛṣṭadyumnastamāropya svarathe rathināṃ varaḥ। paśyatāṃ sarvasainyānāmapovāha yaśasvinam ॥6-50-109॥
Dhṛṣṭadyumna, the finest among charioteers, lifted him onto his chariot and drove away the illustrious warrior as all the soldiers watched.
sampūjyamānaḥ pāñcālyairmatsyaiśca bharatarṣabha। dhṛṣṭadyumnaṃ pariṣvajya sameyādatha sātyakim ॥6-50-110॥
As he was being honored by the Panchalas and the Matsyas, O best of the Bharatas, Dhrishtadyumna embraced and then met with Satyaki.
athābravīdbhīmasenaṃ sātyakiḥ satyavikramaḥ। praharṣayanyaduvyāghro dhṛṣṭadyumnasya paśyataḥ ॥6-50-111॥
Then Satyaki, known for his true prowess and a prominent warrior of the Yadus, spoke to Bhimasena, bringing him joy, while Dhrishtadyumna watched.
diṣṭyā kaliṅgarājaśca rājaputraśca ketumān। śakradevaśca kāliṅgaḥ kaliṅgāśca mṛdhe hatāḥ ॥6-50-112॥
Fortunately, the King of Kalinga, the prince Ketuman, Shakradeva, and the Kalingas have been defeated in battle.
svabāhubalavīryeṇa nāgāśvarathasaṅkulaḥ। mahāvyūhaḥ kaliṅgānāmekena mṛditastvayā ॥6-50-113॥
With your own strength and valor, you single-handedly crushed the mighty army of the Kalingas, which was filled with elephants, horses, and chariots.
evamuktvā śinernaptā dīrghabāhurariṃdamaḥ। rathādrathamabhidrutya paryaṣvajata pāṇḍavam ॥6-50-114॥
After speaking thus, the long-armed hero, grandson of Śini and conqueror of foes, descended from his chariot, approached the Pāṇḍava, and embraced him warmly.
tataḥ svaratham āruhya punareva mahārathaḥ। tāvakān avadhīt kruddho bhīmasya balam ādadhat ॥6-50-115॥
Then, the great warrior, filled with anger, mounted his chariot once more and killed your men, demonstrating the strength of Bhima.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.