6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.050
Core and Pancharatra: Bhima, fierce and unstoppable, moved through the Kalinga battlefield - killed Kalinga's son Shakradeva, cut Bhānumant in half; killed Kalinga Śrutāyu with seven iron arrows; Satyadeva, Satya, Ketumanta were dispatched to the realm of Yama; 2700 Kalinga warriors killed;
धृतराष्ट्र उवाच॥
Dhritarashtra spoke:
तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः। कथमद्भुतकर्माणं भीमसेनं महाबलम् ॥६-५०-१॥
Thus, the commander of the Kalinga army was instructed on how Bhimasena, with his immense strength, performed extraordinary feats.
चरन्तं गदया वीरं दण्डपाणिमिवान्तकम्। योधयामास समरे कलिङ्गः सह सेनया ॥६-५०-२॥
Kalinga, wielding a mace and resembling Death with a staff, engaged heroically in battle with his army.
सञ्जय उवाच॥
Sanjaya said:
पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः। महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ॥६-५०-३॥
Your son, O King, who was mighty and thus addressed, departed with a great army towards Bhimaratha, being well-protected.
तामापतन्तीं सहसा कलिङ्गानां महाचमूम्। रथनागाश्वकलिलां प्रगृहीतमहायुधाम् ॥६-५०-४॥
The great army of the Kalingas, filled with chariots, elephants, and horses, and armed with mighty weapons, approached suddenly.
भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम्। केतुमन्तं च नैषादिमायान्तं सह चेदिभिः ॥६-५०-५॥
Bhimasena attacked the Kalinga army, and Ketumanta along with Nishada approached with the Chedis.
ततः श्रुतायुः सङ्क्रुद्धो राज्ञा केतुमता सह। आससाद रणे भीमं व्यूढानीकेषु चेदिषु ॥६-५०-६॥
Then, in the midst of the battle formations of the Cedis, the enraged Śrutāyuḥ, accompanied by King Ketumat, confronted Bhima.
रथैरनेकसाहस्रैः कलिङ्गानां जनाधिपः। अयुतेन गजानां च निषादैः सह केतुमान् ॥ भीमसेनं रणे राजन्समन्तात्पर्यवारयत् ॥६-५०-७॥
The king of the Kalingas, accompanied by thousands of chariots and ten thousand elephants, along with the Nishadas, led by Ketuman, surrounded Bhimasena from all sides in the battle, O king.
चेदिमत्स्यकरूषाश्च भीमसेनपुरोगमाः। अभ्यवर्तन्त सहसा निषादान्सह राजभिः ॥६-५०-८॥
The Chedis, Matsyas, and Karushas, led by Bhimasena, suddenly advanced against the Nishadas along with the kings.
ततः प्रववृते युद्धं घोररूपं भयानकम्। प्रजानन्न च योधान्स्वान्परस्परजिघांसया ॥६-५०-९॥
Then a terrifying and dreadful battle began, with warriors knowing their own, driven by mutual intent to destroy each other.
घोरमासीत्ततो युद्धं भीमस्य सहसा परैः। यथेन्द्रस्य महाराज महत्या दैत्यसेनया ॥६-५०-१०॥
O great king, then there was a sudden and terrible battle between Bhima and the enemies, just like the battle of Indra with the great demon army.
तस्य सैन्यस्य सङ्ग्रामे युध्यमानस्य भारत। बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः ॥६-५०-११॥
O Bharata, as his army fought in the battle, there arose a tremendous noise, akin to the roar of the ocean.
अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते। महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम् ॥६-५०-१२॥
Then, O lord of people, the warriors, in their mutual combat, made the entire earth appear as if it was covered with rabbit's blood.
योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया। स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः ॥६-५०-१३॥
Warriors, driven by the intent to kill, do not recognize their own or others and take even their own. Heroes are invincible in battle.
विमर्दः सुमहानासीदल्पानां बहुभिः सह। कलिङ्गैः सह चेदीनां निषादैश्च विशां पते ॥६-५०-१४॥
There was a great conflict between the few and the many, involving the Kalingas, Cedis, and Nishadas, O lord of the people.
कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः। भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः ॥६-५०-१५॥
The mighty warriors, after making their best effort, left Bhimasena and retreated, the Chedis among them.
सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु। स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः ॥६-५०-१६॥
The Pandava, relying on his own strength, did not retreat even when approached by all the Kalingas and after the Chedis had retreated.
न चचाल रथोपस्थाद्भीमसेनो महाबलः। शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम् ॥६-५०-१७॥
Bhimasena, with his immense strength, remained steadfast on his chariot and unleashed a torrent of sharp arrows upon the Kalinga army.
कलिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः। शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः ॥६-५०-१८॥
Kalinga, a renowned archer, along with his son Shakradeva, a great warrior, attacked and killed the Pandava with their arrows.
ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः। योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः ॥६-५०-१९॥
Then Bhima, the mighty-armed warrior, wielded his beautiful bow and fought against the Kalingas, relying on his own strength.
शक्रदेवस्तु समरे विसृजन्सायकान्बहून्। अश्वाञ्जघान समरे भीमसेनस्य सायकैः ॥ ववर्ष शरवर्षाणि तपान्ते जलदो यथा ॥६-५०-२०॥
Indra, in the battle, released many arrows and killed the horses of Bhimasena with his arrows. He showered arrows like a cloud pours rain at the end of summer.
हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः। शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् ॥६-५०-२१॥
Mighty Bhimasena, standing on the chariot with its slain horses, hurled his iron mace at the god Indra.
स तया निहतो राजन्कलिङ्गस्य सुतो रथात्। सध्वजः सह सूतेन जगाम धरणीतलम् ॥६-५०-२२॥
The son of Kaliṅga was struck down by her, O king, and fell from the chariot with the flag, along with the charioteer, to the ground.
हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः। रथैरनेकसाहस्रैर्भिमस्यावारयद्दिशः ॥६-५०-२३॥
Upon witnessing the death of his son, the king of the Kalingas obstructed Bhima's path with countless chariots.
ततो भीमो महाबाहुर्गुर्वीं त्यक्त्वा महागदाम्। उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम् ॥६-५०-२४॥
Then Bhima, the mighty-armed warrior, set aside his heavy mace and took up his sword, ready to undertake a dreadful deed.
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ। नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् ॥६-५०-२५॥
O king, the unmatched skin, resembling a bull and best among men, is adorned with stars, half-moons, and crafted from gold.
कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह। प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् ॥ प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः ॥६-५०-२६॥
The king of Kalinga, in anger, drew his bowstring and took a terrible arrow, one that was like snake poison, and sent it towards Bhimasena, with the intent to kill.
तमापतन्तं वेगेन प्रेरितं निशितं शरम्। भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना ॥ उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् ॥६-५०-२७॥
Bhimasena swiftly cut the sharp arrow in two with his mighty sword as it approached, O king. Elated, he shouted, striking fear into the hearts of the army.
कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय संयुगे। तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् ॥६-५०-२८॥
Kalinga, in his anger, quickly hurled fourteen stone-sharpened spears at Bhimasena during the battle.
तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः। चिच्छेद सहसा राजन्नसम्भ्रान्तो वरासिना ॥६-५०-२९॥
The mighty-armed Pāṇḍava, with great composure, swiftly severed those who had arrived and were moving in the sky, using his excellent sword, O king.
निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश। भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः ॥६-५०-३०॥
After cutting off fourteen spears in the battle, Bhima, the best among men, saw Bhanumant and fled.
भानुमांस्तु ततो भीमं शरवर्षेण छादयन्। ननाद बलवन्नादं नादयानो नभस्तलम् ॥६-५०-३१॥
The sun-like warrior then covered Bhima with a rain of arrows and roared mightily, making the sky echo with his sound.
न तं स ममृषे भीमः सिंहनादं महारणे। ततः स्वरेण महता विननाद महास्वनम् ॥६-५०-३२॥
Bhima could not bear the lion's roar in the great battle and responded with a mighty roar of his own.
तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी। न भीमं समरे मेने मानुषं भरतर्षभ ॥६-५०-३३॥
The sound terrified the Kalinga army, making them believe that Bhima was not a mere human in the battle, O esteemed Bharata.
ततो भीमो महाराज नदित्वा विपुलं स्वनम्। सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम् ॥६-५०-३४॥
Then Bhima, O great king, let out a loud roar and swiftly leapt with his sword, attacking the excellent elephant with his teeth.
आरुरोह ततो मध्यं नागराजस्य मारिष। खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ॥६-५०-३५॥
Then, O dear, he ascended the middle of the king of serpents and with a broad sword, he cut Bhānumant in half.
सोऽन्तरायुधिनं हत्वा राजपुत्रमरिंदमः। गुरुभारसहस्कन्धे नागस्यासिमपातयत् ॥६-५०-३६॥
The destroyer of enemies, having slain the prince with a hidden weapon, cast down his sword upon the serpent's shoulder, which bore a heavy burden.
छिन्नस्कन्धः स विनदन्पपात गजयूथपः। आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः ॥६-५०-३७॥
The leader of the elephants, with his shoulders broken, roared as he fell down, wounded by the force of a river, like a mountain with its peaks.
ततस्तस्मादवप्लुत्य गजाद्भारत भारतः। खड्गपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः ॥६-५०-३८॥
Then Bharata, the descendant of Bharata, leapt down from the elephant and stood on the ground, sword in hand, with an undaunted spirit, ready for battle.
स चचार बहून्मार्गानभीतः पातयन्गजान्। अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ॥६-५०-३९॥
He moved fearlessly through many paths, causing elephants to fall, and appeared everywhere like a hurled fire-wheel.
अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः। पदातीनां च सङ्घेषु विनिघ्नञ्शोणितोक्षितः ॥ श्येनवद्व्यचरद्भीमो रणे रिपुबलोत्कटः ॥६-५०-४०॥
Bhima, fierce and unstoppable, moved through the battlefield like an eagle, overpowering and slaying among the groups of horses, elephants, chariots, and foot soldiers, smeared with blood.
छिन्दंस्तेषां शरीराणि शिरांसि च महाजवः। खड्गेन शितधारेण संयुगे गजयोधिनाम् ॥६-५०-४१॥
With great speed, he cut the bodies and heads of the elephant-warriors in battle with a sharp-edged sword.
पदातिरेकः सङ्क्रुद्धः शत्रूणां भयवर्धनः। मोहयामास च तदा कालान्तकयमोपमः ॥६-५०-४२॥
An enraged foot-soldier, who increased the fear of the enemies, bewildered them like the destroyer of time.
मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन्। सासिमुत्तमवेगेन विचरन्तं महारणे ॥६-५०-४३॥
The fools, shouting loudly, rushed towards him in the battlefield, wielding their swords with great speed, moving about in the great battlefield.
निकृत्य रथिनामाजौ रथेषाश्च युगानि च। जघान रथिनश्चापि बलवानरिमर्दनः ॥६-५०-४४॥
The strong warrior, known as the crusher of enemies, skillfully cut off the charioteers in the battle and killed the horses, the yokes, and the charioteers themselves.
भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत। भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ॥ सम्पातं समुदीर्यं च दर्शयामास पाण्डवः ॥६-५०-४५॥
Bhimasena was observed traversing numerous paths, appearing restless, agitated, struck, immersed, spread, and flowing. The Pandava demonstrated both descent and ascent.
केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना। विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ॥६-५०-४६॥
Some warriors were cut down by the Pandava, the great soul, with his foremost weapon. They cried out in agony with their vital parts shattered and fell lifeless to the ground.
छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथापरे। वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः ॥ निपेतुरुर्व्यां च तथा विनदन्तो महारवान् ॥६-५०-४७॥
The warriors, with broken tusks and foremost hands, and others with shattered jars, killed their own troops, O Bharata. The elephants fell to the ground, roaring loudly.
छिन्नांश्च तोमरांश्चापान्महामात्रशिरांसि च। परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः ॥६-५०-४८॥
There were cut spears and the heads of great ministers who were drunk, along with heaps of varied girdles that shone with gold.
ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा। तूणीराण्यथ यन्त्राणि विचित्राणि धनूंषि च ॥६-५०-४९॥
There were neck-ornaments, spears, flags, skulls, quivers, machines, and various bows.
अग्निकुण्डानि शुभ्राणि तोत्त्रांश्चैवाङ्कुशैः सह। घण्टाश्च विविधा राजन्हेमगर्भांस्त्सरूनपि ॥ पततः पतितांश्चैव पश्यामः सह सादिभिः ॥६-५०-५०॥
O King, we see bright fire-pits, whips, hooks, bells, and various golden-filled chariots falling and fallen, along with their riders.
छिन्नगात्रावरकरैर्निहतैश्चापि वारणैः। आसीत्तस्मिन्समास्तीर्णा पतितैर्भूर्नगैरिव ॥६-५०-५१॥
The battlefield was strewn with the bodies of elephants, their limbs severed by skilled warriors, resembling a landscape of fallen mountains.
विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः। अश्वारोहवरांश्चापि पातयामास भारत ॥ तद्घोरमभवद्युद्धं तस्य तेषां च भारत ॥६-५०-५२॥
The bull among men crushed the great elephants and smashed the horses, causing the excellent horsemen to fall, O Bharata. That battle was terrible for both him and them, O Bharata.
खलीनान्यथ योक्त्राणि कशाश्च कनकोज्ज्वलाः। परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः ॥६-५०-५३॥
The bridles, yokes, whips, and golden items, along with sacrificial offerings, spears, and valuable implements, were all present.
कवचान्यथ चर्माणि चित्राण्यास्तरणानि च। तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे ॥६-५०-५४॥
In the great battle, armors, shields, and variegated coverings were seen scattered here and there.
प्रोथयन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा। स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव ॥६-५०-५५॥
He adorned the earth with various machines and pure weapons, making it appear as if it was scattered with spotted flowers.
आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः। पातयामास खड्गेन सध्वजानपि पाण्डवः ॥६-५०-५६॥
The mighty Pandava leaped onto some charioteers, touched them, and with his sword, brought them down along with their banners.
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः। मार्गांश्च चरतश्चित्रान्व्यस्मयन्त रणे जनाः ॥६-५०-५७॥
In the battle, people were astonished by the glorious warrior who repeatedly leaped and ran in all directions, traversing the extraordinary paths.
निजघान पदा कांश्चिदाक्षिप्यान्यानपोथयत्। खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन् ॥६-५०-५८॥
He struck down some with his foot, threw and crushed others; cut others with his sword, and frightened others with his sound.
ऊरुवेगेन चाप्यन्यान्पातयामास भूतले। अपरे चैनमालोक्य भयात्पञ्चत्वमागताः ॥६-५०-५९॥
With the speed of his thighs, he knocked others to the ground. Seeing him, others died of fright.
एवं सा बहुला सेना कलिङ्गानां तरस्विनाम्। परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् ॥६-५०-६०॥
Thus, the mighty army of the Kalingas surrounded and attacked Bhishma and Bhimasena in battle.
ततः कलिङ्गसैन्यानां प्रमुखे भरतर्षभ। श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् ॥६-५०-६१॥
Then, O best of the Bharatas, Bhīmasena approached Śrutāyus, who was at the forefront of the Kalinga army.
तमायान्तमभिप्रेक्ष्य कलिङ्गो नवभिः शरैः। भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे ॥६-५०-६२॥
Seeing Bhimasena approaching, Kalinga, with his immeasurable spirit, struck him in the chest with nine arrows.
कलिङ्गबाणाभिहतस्तोत्त्रार्दित इव द्विपः। भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः ॥६-५०-६३॥
Bhimasena, like an elephant struck by Kalinga's arrows and tormented by praise, blazed with anger like a fire fueled by wood.
अथाशोकः समादाय रथं हेमपरिष्कृतम्। भीमं सम्पादयामास रथेन रथसारथिः ॥६-५०-६४॥
Then Ashoka took the gold-adorned chariot and the charioteer arranged Bhima with it.
तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः। कलिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत् ॥६-५०-६५॥
Kaunteya, the son of Kunti and destroyer of enemies, quickly mounted his chariot and charged towards Kalinga, commanding them to "Stop, stop."
ततः श्रुतायुर्बलवान्भीमाय निशिताञ्शरान्। प्रेषयामास सङ्क्रुद्धो दर्शयन्पाणिलाघवम् ॥६-५०-६६॥
Then the strong Śrutāyu, in anger, sent sharp arrows towards Bhīma, demonstrating his skill with the bow.
स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः। समाहतो भृशं राजन्कलिङ्गेन महायशाः ॥ सञ्चुक्रुधे भृशं भीमो दण्डाहत इवोरगः ॥६-५०-६७॥
The greatly renowned Kalinga, using the best bow, struck Bhima severely with nine sharp arrows. O king, this made Bhima very angry, like a serpent struck with a stick.
क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः। कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः ॥६-५०-६८॥
In his anger, Bhima, the mightiest among the strong, stretched his bow and killed Kalinga with seven iron arrows.
क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ। सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् ॥६-५०-६९॥
The mighty warriors of Kalinga, known as the protectors of the wheel, armed with two razors, Satyadeva and Satya, were dispatched to the realm of Yama.
ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः। केतुमन्तं रणे भीमोऽगमयद्यमसादनम् ॥६-५०-७०॥
Then, once more, the mighty Bhima, with his immeasurable spirit, sent Ketumanta to the realm of Yama using three sharp arrows during the battle.
ततः कलिङ्गाः सङ्क्रुद्धा भीमसेनममर्षणम्। अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् ॥६-५०-७१॥
Then the enraged Kalingas, with their numerous troops, surrounded the impatient Bhimasena.
ततः शक्तिगदाखड्गतोमरर्ष्टिपरश्वधैः। कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् ॥६-५०-७२॥
Then, O king, the Kalingas showered Bhimasena with spears, maces, swords, javelins, and axes.
संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम्। गदामादाय तरसा परिप्लुत्य महाबलः ॥ भीमः सप्तशतान्वीराननयद्यमसादनम् ॥६-५०-७३॥
Bhima, with great might, warded off the terrible shower of arrows, took his mace, and swiftly leaped to send seven hundred warriors to the abode of Yama.
पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः। प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत् ॥६-५०-७४॥
The subduer of enemies once again sent two thousand Kalingas to the world of death, which seemed almost miraculous.
एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः। बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम् ॥६-५०-७५॥
The hero, observing Bhishma, the one with a great vow, repeatedly pierced the armies of the Kalingas in battle.
हतारोहाश्च मातङ्गाः पाण्डवेन महात्मना। विप्रजग्मुरनीकेषु मेघा वातहता इव ॥ मृद्नन्तः स्वान्यनीकानि विनदन्तः शरातुराः ॥६-५०-७६॥
The elephants, with their tusks broken by the great Pandava, fled through the armies like clouds driven by the wind, trampling their own soldiers and roaring in pain from the arrows.
ततो भीमो महाबाहुः शङ्खं प्राध्मापयद्बली। सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् ॥६-५०-७७॥
Then, the mighty-armed Bhima blew his conch, causing a tremor in the hearts of all the Kalinga soldiers.
मोहश्चापि कलिङ्गानामाविवेश परन्तप। प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः ॥६-५०-७८॥
Confusion took hold of the Kalingas, O chastiser of the foes, causing the armies and vehicles to tremble everywhere.
भीमेन समरे राजन्गजेन्द्रेणेव सर्वतः। मार्गान्बहून्विचरता धावता च ततस्ततः ॥ मुहुरुत्पतता चैव संमोहः समजायत ॥६-५०-७९॥
O King, in the battle, Bhima, like the king of elephants, moved everywhere, wandering many paths, running here and there, and repeatedly leaping, causing confusion to arise.
भीमसेनभयत्रस्तं सैन्यं च समकम्पत। क्षोभ्यमाणमसम्बाधं ग्राहेणेव महत्सरः ॥६-५०-८०॥
The army, terrified by Bhimasena, shook with fear. It was disturbed and unrestrained, like a vast lake troubled by a crocodile.
त्रासितेषु च वीरेषु भीमेनाद्भुतकर्मणा। पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः ॥६-५०-८१॥
The heroes, frightened by Bhima's incredible feats, began to retreat and fled in groups.
सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः। अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः ॥६-५०-८२॥
The leader of the Pandavas' army, amidst all the Kalinga warriors, instructed his troops, "Fight on," said the son of Prishata.
सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः। भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः ॥६-५०-८३॥
Upon hearing the general's words, the troops led by Shikhandi moved towards Bhima with their chariot divisions and attackers.
धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः। महता मेघवर्णेन नागानीकेन पृष्ठतः ॥६-५०-८४॥
Yudhishthira, the son of Pandu, welcomed them all with a grand elephant army that resembled a cloud, positioned behind him.
एवं सञ्चोद्य सर्वाणि स्वान्यनीकानि पार्षतः। भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ॥६-५०-८५॥
In this manner, the son of Prishata, after encouraging all his troops, seized the heel of Bhimasena in a manner befitting a noble person.
न हि पाञ्चालराजस्य लोके कश्चन विद्यते। भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः ॥६-५०-८६॥
In the world, there is truly no one dearer to the king of Panchala than Bhima and Satyaki, even more than life itself.
सोऽपश्यत्तं कलिङ्गेषु चरन्तमरिसूदनम्। भीमसेनं महाबाहुं पार्षतः परवीरहा ॥६-५०-८७॥
He saw Bhimasena, the mighty-armed son of Prishata, who was the destroyer of enemies, moving among the Kalingas.
ननर्द बहुधा राजन्हृष्टश्चासीत्परन्तपः। शङ्खं दध्मौ च समरे सिंहनादं ननाद च ॥६-५०-८८॥
The king, joyful and fierce, roared many times and blew his conch in battle, sounding like a lion.
स च पारावताश्वस्य रथे हेमपरिष्कृते। कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् ॥६-५०-८९॥
Upon seeing the chariot with dove-colored horses, adorned with gold and bearing the banner of the Kovidara tree, Bhimasena felt a sense of reassurance.
धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम्। भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् ॥६-५०-९०॥
Dhṛṣṭadyumna, witnessing Bhīmasena being attacked by the Kaliṅgas, moved to protect him in the battle.
तौ दूरात्सात्यकिर्दृष्ट्वा धृष्टद्युम्नवृकोदरौ। कलिङ्गान्समरे वीरौ योधयन्तौ मनस्विनौ ॥६-५०-९१॥
From a distance, Satyaki saw Dhrishtadyumna and Bhima fighting valiantly against the Kalingas in the battle with great determination.
स तत्र गत्वा शैनेयो जवेन जयतां वरः। पार्थपार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः ॥६-५०-९२॥
The son of Śini, known for his swiftness and excellence among the victorious, went there and seized the heels of Pārtha and Pārṣata, demonstrating his prowess as a bull among men.
स कृत्वा कदनं तत्र प्रगृहीतशरासनः। आस्थितो रौद्रमात्मानं जघान समरे परान् ॥६-५०-९३॥
He, having caused slaughter there, stood fiercely with his bow and killed the enemies in battle.
कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम्। रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् ॥६-५०-९४॥
Bhima created a river there, originating from Kalinga, muddy with flesh and blood, flowing with blood.
अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम्। सन्ततार सुदुस्तारां भीमसेनो महाबलः ॥६-५०-९५॥
The mighty Bhimasena crossed the formidable region between the armies of the Kalingas and the Pandavas.
भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप। कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते ॥६-५०-९६॥
Upon seeing Bhimasena, your soldiers cried out, O king. It is as if Time itself, in the guise of Bhima, is battling alongside the Kalingas.
ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे। अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः ॥६-५०-९७॥
Upon hearing the sound in the battle, Bhīṣma, the son of Śantanu, swiftly moved towards Bhīma, who was strategically positioned in formation from all directions.
तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः। अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥६-५०-९८॥
Satyaki, Bhimasena, Dhrishtadyumna, and the son of Prishata all charged towards Bhishma's chariot, which was adorned with gold.
परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे। त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्छुरञ्जसा ॥६-५०-९९॥
All of them surrounded the fierce son of Ganga, Bhishma, in battle and attacked him easily with terrible arrows in groups of three.
प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव। यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ॥६-५०-१००॥
Your father, Devavrata, struck all the great archers who were striving hard with three straight arrows each.
ततः शरसहस्रेण संनिवार्य महारथान्। हयान्काञ्चनसंनाहान्भीमस्य न्यहनच्छरैः ॥६-५०-१०१॥
Then, with thousands of arrows, he obstructed the great charioteers and killed the horses adorned with golden armor belonging to Bhima.
हताश्वे तु रथे तिष्ठन्भीमसेनः प्रतापवान्। शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति ॥६-५०-१०२॥
Bhimasena, standing on his chariot with its horses slain, forcefully hurled his spear towards the chariot of Bhishma, the son of Ganga.
अप्राप्तामेव तां शक्तिं पिता देवव्रतस्तव। त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत ॥६-५०-१०३॥
Your father, Devavrata, intercepted the weapon before it could reach its target, cutting it into three pieces in the battle, and it shattered upon hitting the ground.
ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवद्गदाम्। भीमसेनो रथात्तूर्णं पुप्लुवे मनुजर्षभ ॥६-५०-१०४॥
Then Bhimasena, the bull among men, quickly jumped from the chariot, wielding his heavy iron mace with great strength.
सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया। सारथिं कुरुवृद्धस्य पातयामास सायकैः ॥६-५०-१०५॥
Satyaki, eager to please Bhima, swiftly shot arrows causing the elder Kuru's charioteer to fall.
भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः। वातायमानैस्तैरश्वैरपनीतो रणाजिरात् ॥६-५०-१०६॥
However, Bhishma, the greatest among charioteers, was carried away from the battlefield by the swift horses after his charioteer was slain.
भीमसेनस्ततो राजन्नपनीते महाव्रते। प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः ॥६-५०-१०७॥
Then Bhimasena, O king, having been relieved from his great vow, blazed like a fire that burns a forest, as if it had been kindled.
स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत। नैनमभ्युत्सहन्केचित्तावका भरतर्षभ ॥६-५०-१०८॥
After slaying all the Kalingas, he stood firm in the center of the army. None of your warriors, O noble Bharata, had the courage to face him.
धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः। पश्यतां सर्वसैन्यानामपोवाह यशस्विनम् ॥६-५०-१०९॥
Dhṛṣṭadyumna, the finest among charioteers, lifted him onto his chariot and drove away the illustrious warrior as all the soldiers watched.
सम्पूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ। धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् ॥६-५०-११०॥
As he was being honored by the Panchalas and the Matsyas, O best of the Bharatas, Dhrishtadyumna embraced and then met with Satyaki.
अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः। प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः ॥६-५०-१११॥
Then Satyaki, known for his true prowess and a prominent warrior of the Yadus, spoke to Bhimasena, bringing him joy, while Dhrishtadyumna watched.
दिष्ट्या कलिङ्गराजश्च राजपुत्रश्च केतुमान्। शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः ॥६-५०-११२॥
Fortunately, the King of Kalinga, the prince Ketuman, Shakradeva, and the Kalingas have been defeated in battle.
स्वबाहुबलवीर्येण नागाश्वरथसङ्कुलः। महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया ॥६-५०-११३॥
With your own strength and valor, you single-handedly crushed the mighty army of the Kalingas, which was filled with elephants, horses, and chariots.
एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिंदमः। रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् ॥६-५०-११४॥
After speaking thus, the long-armed hero, grandson of Śini and conqueror of foes, descended from his chariot, approached the Pāṇḍava, and embraced him warmly.
ततः स्वरथमारुह्य पुनरेव महारथः। तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् ॥६-५०-११५॥
Then, the great warrior, filled with anger, mounted his chariot once more and killed your men, demonstrating the strength of Bhima.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.