06.050
Core and Pancharatra: Bhima, fierce and unstoppable, moved through the Kalinga battlefield - killed Kalinga's son Shakradeva, cut Bhānumant in half; killed Kalinga Śrutāyu with seven iron arrows; Satyadeva, Satya, Ketumanta were dispatched to the realm of Yama; 2700 Kalinga warriors killed;
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्र (dhṛtarāṣṭra) - Dhritarashtra; उवाच (uvāca) - said;]
(Dhritarashtra said:)
Dhritarashtra spoke:
तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः। कथमद्भुतकर्माणं भीमसेनं महाबलम् ॥६-५०-१॥
tathā pratisamādiṣṭaḥ kaliṅgo vāhinīpatiḥ। kathamadbhutakarmāṇaṃ bhīmasenaṃ mahābalam ॥6-50-1॥
[तथा (tathā) - thus; प्रतिसमादिष्टः (pratisamādiṣṭaḥ) - ordered; कलिङ्गः (kaliṅgaḥ) - Kalinga; वाहिनीपतिः (vāhinīpatiḥ) - commander; कथम् (katham) - how; अद्भुतकर्माणम् (adbhutakarmāṇam) - wonderful deeds; भीमसेनम् (bhīmasenam) - Bhimasena; महाबलम् (mahābalam) - great strength;]
(Thus, the commander Kalinga was ordered. How Bhimasena of great strength performed wonderful deeds.)
Thus, the commander of the Kalinga army was instructed on how Bhimasena, with his immense strength, performed extraordinary feats.
चरन्तं गदया वीरं दण्डपाणिमिवान्तकम्। योधयामास समरे कलिङ्गः सह सेनया ॥६-५०-२॥
carantaṃ gadayā vīraṃ daṇḍapāṇimivāntakam। yodhayāmāsa samare kaliṅgaḥ saha senayā ॥6-50-2॥
[चरन्तं (carantam) - moving; गदया (gadayā) - with a mace; वीरं (vīram) - hero; दण्डपाणिम् (daṇḍapāṇim) - with a staff in hand; इव (iva) - like; अन्तकम् (antakam) - death; योधयामास (yodhayāmāsa) - fought; समरे (samare) - in battle; कलिङ्गः (kaliṅgaḥ) - Kalinga; सह (saha) - with; सेनया (senayā) - army;]
(Moving with a mace, the hero, like Death with a staff in hand, Kalinga fought in battle with the army.)
Kalinga, wielding a mace and resembling Death with a staff, engaged heroically in battle with his army.
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः। महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ॥६-५०-३॥
putreṇa tava rājendra sa tathokto mahābalaḥ। mahatyā senayā guptaḥ prāyādbhīmarathaṃ prati ॥6-50-3॥
[पुत्रेण (putreṇa) - by the son; तव (tava) - your; राजेन्द्र (rājendra) - O king; स (sa) - he; तथोक्तः (tathoktaḥ) - thus addressed; महाबलः (mahābalaḥ) - mighty; महत्या (mahatyā) - with a great; सेनया (senayā) - army; गुप्तः (guptaḥ) - protected; प्रायात् (prāyāt) - departed; भीमरथं (bhīmarathaṃ) - towards Bhimaratha; प्रति (prati) - towards;]
(By your son, O king, he, thus addressed, mighty, with a great army, protected, departed towards Bhimaratha.)
Your son, O King, who was mighty and thus addressed, departed with a great army towards Bhimaratha, being well-protected.
तामापतन्तीं सहसा कलिङ्गानां महाचमूम्। रथनागाश्वकलिलां प्रगृहीतमहायुधाम् ॥६-५०-४॥
tām āpatantīṃ sahasā kaliṅgānāṃ mahācamūm। rathanāgāśvakalilāṃ pragṛhītamahāyudhām ॥6-50-4॥
[ताम् (tām) - that; आपतन्तीं (āpatantīṃ) - approaching; सहसा (sahasā) - suddenly; कलिङ्गानाम् (kaliṅgānām) - of the Kalingas; महाचमूम् (mahācamūm) - great army; रथनागाश्वकलिलाम् (rathanāgāśvakalilām) - crowded with chariots, elephants, and horses; प्रगृहीतमहायुधाम् (pragṛhītamahāyudhām) - holding great weapons;]
(That great army of the Kalingas, suddenly approaching, crowded with chariots, elephants, and horses, holding great weapons.)
The great army of the Kalingas, filled with chariots, elephants, and horses, and armed with mighty weapons, approached suddenly.
भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम्। केतुमन्तं च नैषादिमायान्तं सह चेदिभिः ॥६-५०-५॥
bhīmasenaḥ kaliṅgānām ārchad bhārata vāhinīm। ketumantaṃ ca naiṣādim āyāntaṃ saha cedibhiḥ ॥6-50-5॥
[भीमसेनः (bhīmasenaḥ) - Bhimasena; कलिङ्गानाम् (kaliṅgānām) - of the Kalingas; आर्छत् (ārchat) - attacked; भारतः (bhārataḥ) - Bharata; वाहिनीम् (vāhinīm) - army; केतुमन्तम् (ketumantam) - Ketumanta; च (ca) - and; नैषादिम् (naiṣādim) - Nishada; आयान्तम् (āyāntam) - approaching; सह (saha) - with; चेदिभिः (cedibhiḥ) - the Chedis;]
(Bhimasena attacked the army of the Kalingas. Ketumanta and Nishada were approaching with the Chedis.)
Bhimasena attacked the Kalinga army, and Ketumanta along with Nishada approached with the Chedis.
ततः श्रुतायुः सङ्क्रुद्धो राज्ञा केतुमता सह। आससाद रणे भीमं व्यूढानीकेषु चेदिषु ॥६-५०-६॥
tataḥ śrutāyuḥ saṅkruddho rājñā ketumatā saha। āsasāda raṇe bhīmaṃ vyūḍhānīkeṣu cediṣu ॥6-50-6॥
[ततः (tataḥ) - then; श्रुतायुः (śrutāyuḥ) - Śrutāyuḥ; सङ्क्रुद्धः (saṅkruddhaḥ) - angry; राज्ञा (rājñā) - with the king; केतुमता (ketumatā) - Ketumat; सह (saha) - together; आससाद (āsasāda) - approached; रणे (raṇe) - in battle; भीमम् (bhīmam) - Bhima; व्यूढानीकेषु (vyūḍhānīkeṣu) - in the arranged armies; चेदिषु (cediṣu) - among the Cedis;]
(Then Śrutāyuḥ, angry, together with King Ketumat, approached Bhima in battle among the arranged armies of the Cedis.)
Then, in the midst of the battle formations of the Cedis, the enraged Śrutāyuḥ, accompanied by King Ketumat, confronted Bhima.
रथैरनेकसाहस्रैः कलिङ्गानां जनाधिपः। अयुतेन गजानां च निषादैः सह केतुमान् ॥ भीमसेनं रणे राजन्समन्तात्पर्यवारयत् ॥६-५०-७॥
rathair aneka-sāhasraiḥ kaliṅgānāṃ janādhipaḥ। ayutena gajānāṃ ca niṣādaiḥ saha ketumān ॥ bhīmasenaṃ raṇe rājansamantāt paryavārayat ॥6-50-7॥
[रथैः (rathaiḥ) - with chariots; अनेक (aneka) - numerous; साहस्रैः (sāhasraiḥ) - thousands; कलिङ्गानां (kaliṅgānāṃ) - of the Kalingas; जनाधिपः (janādhipaḥ) - the ruler; अयुतेन (ayutena) - with ten thousand; गजानां (gajānāṃ) - of elephants; च (ca) - and; निषादैः (niṣādaiḥ) - with the Nishadas; सह (saha) - together; केतुमान् (ketumān) - Ketuman; भीमसेनं (bhīmasenaṃ) - Bhimasena; रणे (raṇe) - in battle; राजन् (rājan) - O king; समन्तात् (samantāt) - from all sides; पर्यवारयत् (paryavārayat) - surrounded;]
(The ruler of the Kalingas, with numerous thousands of chariots, with ten thousand elephants and together with the Nishadas, Ketuman surrounded Bhimasena in battle from all sides, O king.)
The king of the Kalingas, accompanied by thousands of chariots and ten thousand elephants, along with the Nishadas, led by Ketuman, surrounded Bhimasena from all sides in the battle, O king.
चेदिमत्स्यकरूषाश्च भीमसेनपुरोगमाः। अभ्यवर्तन्त सहसा निषादान्सह राजभिः ॥६-५०-८॥
cedimatsyakarūṣāśca bhīmasenapurogamāḥ। abhyavartanta sahasā niṣādānsaha rājabhiḥ ॥6-50-8॥
[चेदि (cedi) - Chedi; मत्स्य (matsya) - Matsya; करूषाः (karūṣāḥ) - Karuṣa; च (ca) - and; भीमसेन (bhīmasena) - Bhimasena; पुरोगमाः (purogamāḥ) - led by; अभ्यवर्तन्त (abhyavartanta) - advanced; सहसा (sahasā) - suddenly; निषादान् (niṣādān) - Nishadas; सह (saha) - with; राजभिः (rājabhiḥ) - kings;]
(The Chedis, Matsyas, and Karushas, led by Bhimasena, suddenly advanced against the Nishadas with the kings.)
The Chedis, Matsyas, and Karushas, led by Bhimasena, suddenly advanced against the Nishadas along with the kings.
ततः प्रववृते युद्धं घोररूपं भयानकम्। प्रजानन्न च योधान्स्वान्परस्परजिघांसया ॥६-५०-९॥
tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam। prajānanna ca yodhānsvānparasparajighāṃsayā ॥6-50-9॥
[ततः (tataḥ) - then; प्रववृते (pravavṛte) - commenced; युद्धं (yuddhaṃ) - battle; घोररूपं (ghorarūpaṃ) - terrible form; भयानकम् (bhayānakam) - frightening; प्रजानन् (prajānan) - knowing; च (ca) - and; योधान् (yodhān) - warriors; स्वान् (svān) - own; परस्परजिघांसया (parasparajighāṃsayā) - with mutual intent to kill;]
(Then commenced a battle of terrible form, frightening, knowing their own warriors with mutual intent to kill.)
Then a terrifying and dreadful battle began, with warriors knowing their own, driven by mutual intent to destroy each other.
घोरमासीत्ततो युद्धं भीमस्य सहसा परैः। यथेन्द्रस्य महाराज महत्या दैत्यसेनया ॥६-५०-१०॥
ghoram āsīt tato yuddhaṁ bhīmasya sahasā paraiḥ। yathendrasya mahārāja mahatyā daityasenayā ॥6-50-10॥
[घोरम् (ghoram) - terrible; आसीत् (āsīt) - was; ततः (tataḥ) - then; युद्धम् (yuddham) - battle; भीमस्य (bhīmasya) - of Bhima; सहसा (sahasā) - suddenly; परैः (paraiḥ) - with the enemies; यथा (yathā) - as; इन्द्रस्य (indrasya) - of Indra; महाराज (mahārāja) - O great king; महत्या (mahatyā) - with the great; दैत्यसेनया (daityasenayā) - demon army;]
(Then there was a terrible battle of Bhima suddenly with the enemies, O great king, as of Indra with the great demon army.)
O great king, then there was a sudden and terrible battle between Bhima and the enemies, just like the battle of Indra with the great demon army.
तस्य सैन्यस्य सङ्ग्रामे युध्यमानस्य भारत। बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः ॥६-५०-११॥
tasya sainyasya saṅgrāme yudhyamānasya bhārata। babhūva sumahāñśabdaḥ sāgarasyeva garjataḥ ॥6-50-11॥
[तस्य (tasya) - of his; सैन्यस्य (sainyasya) - army; सङ्ग्रामे (saṅgrāme) - in battle; युध्यमानस्य (yudhyamānasya) - fighting; भारत (bhārata) - O Bharata; बभूव (babhūva) - there was; सुमहान् (sumahān) - very great; शब्दः (śabdaḥ) - sound; सागरस्य (sāgarasya) - of the ocean; इव (iva) - like; गर्जतः (garjataḥ) - roaring;]
(Of his army fighting in battle, O Bharata, there was a very great sound, like the roaring of the ocean.)
O Bharata, as his army fought in the battle, there arose a tremendous noise, akin to the roar of the ocean.
अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते। महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम् ॥६-५०-१२॥
anyonyasya tadā yodhā nikṛntanto viśāṃ pate। mahīṃ cakruścitāṃ sarvāṃ śaśaśoṇitasaṃnibhām ॥6-50-12॥
[अन्योन्यस्य (anyonyasya) - of each other; तदा (tadā) - then; योधा (yodhā) - warriors; निकृन्तन्तः (nikṛntantaḥ) - cutting; विशां (viśāṃ) - of people; पते (pate) - O lord; महीं (mahīm) - earth; चक्रुः (cakruḥ) - made; चितां (citāṃ) - covered; सर्वां (sarvāṃ) - all over; शशशोणितसंनिभाम् (śaśaśoṇitasaṃnibhām) - resembling rabbit's blood;]
(Then the warriors, cutting each other, O lord of people, made the earth all over covered, resembling rabbit's blood.)
Then, O lord of people, the warriors, in their mutual combat, made the entire earth appear as if it was covered with rabbit's blood.
योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया। स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः ॥६-५०-१३॥
yodhāṃśca svānparānvāpi nābhyajānañjighāṃsayā। svānapyādadate svāśca śūrāḥ samaradurjayāḥ ॥6-50-13॥
[योधान् (yodhān) - warriors; च (ca) - and; स्वान् (svān) - own; परान् (parān) - others; वा (vā) - or; अपि (api) - also; न (na) - not; अभ्यजानन् (abhyajānann) - recognizing; जिघांसया (jighāṃsayā) - with intent to kill; स्वान् (svān) - own; अपि (api) - even; आददते (ādadate) - take; स्वाः (svāḥ) - own; च (ca) - and; शूराः (śūrāḥ) - heroes; समर (samara) - battle; दुर्जयाः (durjayāḥ) - invincible;]
(Warriors, not recognizing their own or others, with intent to kill, take even their own, and heroes are invincible in battle.)
Warriors, driven by the intent to kill, do not recognize their own or others and take even their own. Heroes are invincible in battle.
विमर्दः सुमहानासीदल्पानां बहुभिः सह। कलिङ्गैः सह चेदीनां निषादैश्च विशां पते ॥६-५०-१४॥
vimardaḥ sumahān āsīd alpānāṃ bahubhiḥ saha। kaliṅgaiḥ saha cedīnāṃ niṣādaiś ca viśāṃ pate ॥6-50-14॥
[विमर्दः (vimardaḥ) - conflict; सुमहान् (sumahān) - very great; आसीत् (āsīt) - was; अल्पानाम् (alpānām) - of the few; बहुभिः (bahubhiḥ) - with the many; सह (saha) - with; कलिङ्गैः (kaliṅgaiḥ) - with the Kalingas; सह (saha) - with; चेदीनाम् (cedīnāṃ) - of the Cedis; निषादैः (niṣādaiḥ) - with the Nishadas; च (ca) - and; विशाम् (viśām) - of the people; पते (pate) - O lord;]
(The conflict was very great with the few and the many, with the Kalingas, with the Cedis, and with the Nishadas, O lord of the people.)
There was a great conflict between the few and the many, involving the Kalingas, Cedis, and Nishadas, O lord of the people.
कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः। भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः ॥६-५०-१५॥
kṛtvā puruṣakāraṃ tu yathāśakti mahābalāḥ। bhīmasenaṃ parityajya saṃnyavartanta cedayaḥ ॥6-50-15॥
[कृत्वा (kṛtvā) - having done; पुरुषकारं (puruṣakāraṃ) - effort; तु (tu) - but; यथाशक्ति (yathāśakti) - to the best of ability; महाबलाः (mahābalāḥ) - mighty ones; भीमसेनं (bhīmasenaṃ) - Bhimasena; परित्यज्य (parityajya) - abandoning; संन्यवर्तन्त (saṃnyavartanta) - retreated; चेदयः (cedayaḥ) - the Chedis;]
(Having made an effort to the best of their ability, the mighty ones, abandoning Bhimasena, retreated, the Chedis.)
The mighty warriors, after making their best effort, left Bhimasena and retreated, the Chedis among them.
सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु। स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः ॥६-५०-१६॥
sarvaiḥ kaliṅgairāsannaḥ saṃnivṛtteṣu cediṣu। svabāhubalamāsthāya na nyavartata pāṇḍavaḥ ॥6-50-16॥
[सर्वैः (sarvaiḥ) - by all; कलिङ्गैः (kaliṅgaiḥ) - Kalingas; आसन्नः (āsannaḥ) - approached; संनिवृत्तेषु (saṃnivṛtteṣu) - retreated; चेदिषु (cediṣu) - in the Chedis; स्वबाहुबलम् (svabāhubalam) - own arm strength; आस्थाय (āsthāya) - relying on; न (na) - not; न्यवर्तत (nyavartata) - retreated; पाण्डवः (pāṇḍavaḥ) - the Pandava;]
(Approached by all the Kalingas and with the Chedis having retreated, relying on his own arm strength, the Pandava did not retreat.)
The Pandava, relying on his own strength, did not retreat even when approached by all the Kalingas and after the Chedis had retreated.
न चचाल रथोपस्थाद्भीमसेनो महाबलः। शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम् ॥६-५०-१७॥
na cacāla rathopasthādbhīmaseno mahābalaḥ। śitairavākiranbāṇaiḥ kaliṅgānāṃ varūthinīm ॥6-50-17॥
[न (na) - not; चचाल (cacāla) - moved; रथोपस्थात् (rathopasthāt) - from the chariot seat; भीमसेनः (bhīmasenaḥ) - Bhimasena; महाबलः (mahābalaḥ) - mighty; शितैः (śitaiḥ) - sharp; अवाकिरन् (avākiran) - showered; बाणैः (bāṇaiḥ) - with arrows; कलिङ्गानाम् (kaliṅgānām) - of the Kalingas; वरूथिनीम् (varūthinīm) - army;]
(Bhimasena, the mighty, did not move from the chariot seat; he showered the army of the Kalingas with sharp arrows.)
Bhimasena, with his immense strength, remained steadfast on his chariot and unleashed a torrent of sharp arrows upon the Kalinga army.
कलिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः। शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः ॥६-५०-१८॥
kaliṅgastu maheṣvāsaḥ putraścāsya mahārathaḥ। śakradeva iti khyāto jaghnatuḥ pāṇḍavaṃ śaraiḥ ॥6-50-18॥
[कलिङ्गः (kaliṅgaḥ) - Kalinga; तु (tu) - but; महेष्वासः (maheṣvāsaḥ) - great archer; पुत्रः (putraḥ) - son; च (ca) - and; अस्य (asya) - his; महारथः (mahārathaḥ) - great chariot-warrior; शक्रदेवः (śakradevaḥ) - Shakradeva; इति (iti) - thus; ख्यातः (khyātaḥ) - known; जघ्नतुः (jaghnatuḥ) - killed; पाण्डवम् (pāṇḍavam) - Pandava; शरैः (śaraiḥ) - with arrows;]
(Kalinga, a great archer, and his son, the great chariot-warrior known as Shakradeva, killed the Pandava with arrows.)
Kalinga, a renowned archer, along with his son Shakradeva, a great warrior, attacked and killed the Pandava with their arrows.
ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः। योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः ॥६-५०-१९॥
tato bhīmo mahābāhurvidhunvanruciraṃ dhanuḥ। yodhayāmāsa kāliṅgānsvabāhubalamāśritaḥ ॥6-50-19॥
[ततः (tataḥ) - then; भीमः (bhīmaḥ) - Bhima; महाबाहुः (mahābāhuḥ) - mighty-armed; विधुन्वन् (vidhunvan) - wielding; रुचिरम् (ruciram) - beautiful; धनुः (dhanuḥ) - bow; योधयामास (yodhayāmāsa) - fought; कालिङ्गान् (kāliṅgān) - the Kalingas; स्व (sva) - his own; बाहुबलम् (bāhubalam) - strength of arm; आश्रितः (āśritaḥ) - relying on;]
(Then Bhima, the mighty-armed, wielding a beautiful bow, fought the Kalingas relying on his own strength of arm.)
Then Bhima, the mighty-armed warrior, wielded his beautiful bow and fought against the Kalingas, relying on his own strength.
शक्रदेवस्तु समरे विसृजन्सायकान्बहून्। अश्वाञ्जघान समरे भीमसेनस्य सायकैः ॥ ववर्ष शरवर्षाणि तपान्ते जलदो यथा ॥६-५०-२०॥
śakradevastu samare visṛjansāyakānbahūn। aśvāñjaghāna samare bhīmasenasya sāyakaiḥ ॥ vavarṣa śaravarṣāṇi tapānte jalado yathā ॥6-50-20॥
[शक्रदेवः (śakradevaḥ) - Indra; तु (tu) - but; समरे (samare) - in battle; विसृजन् (visṛjan) - releasing; सायकान् (sāyakān) - arrows; बहून् (bahūn) - many; अश्वान् (aśvān) - horses; जघान (jaghāna) - killed; समरे (samare) - in battle; भीमसेनस्य (bhīmasenasya) - of Bhimasena; सायकैः (sāyakaiḥ) - with arrows; ववर्ष (vavarṣa) - showered; शरवर्षाणि (śaravarṣāṇi) - arrow showers; तपान्ते (tapānte) - at the end of summer; जलदः (jaladaḥ) - cloud; यथा (yathā) - like;]
(Indra, however, in battle, releasing many arrows, killed the horses of Bhimasena with arrows in battle. He showered arrow showers like a cloud at the end of summer.)
Indra, in the battle, released many arrows and killed the horses of Bhimasena with his arrows. He showered arrows like a cloud pours rain at the end of summer.
हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः। शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् ॥६-५०-२१॥
hatāśve tu rathe tiṣṭhanbhīmaseno mahābalaḥ। śakradevāya cikṣepa sarvaśaikyāyasīṃ gadām ॥6-50-21॥
[हताश्वे (hatāśve) - with slain horses; तु (tu) - but; रथे (rathe) - on the chariot; तिष्ठन् (tiṣṭhan) - standing; भीमसेनः (bhīmasenaḥ) - Bhimasena; महाबलः (mahābalaḥ) - mighty; शक्रदेवाय (śakradevāya) - to Indra's god; चिक्षेप (cikṣepa) - hurled; सर्वशैक्यायसीं (sarvaśaikyāyasīṃ) - entirely iron; गदाम् (gadām) - mace;]
(Standing on the chariot with slain horses, mighty Bhimasena hurled the entirely iron mace to Indra's god.)
Mighty Bhimasena, standing on the chariot with its slain horses, hurled his iron mace at the god Indra.
स तया निहतो राजन्कलिङ्गस्य सुतो रथात्। सध्वजः सह सूतेन जगाम धरणीतलम् ॥६-५०-२२॥
sa tayā nihato rājankaliṅgasya suto rathāt। sadhvajaḥ saha sūtena jagāma dharaṇītalam ॥6-50-22॥
[स (sa) - he; तया (tayā) - by her; निहतः (nihataḥ) - struck down; राजन् (rājan) - O king; कलिङ्गस्य (kaliṅgasya) - of Kaliṅga; सुतः (sutaḥ) - son; रथात् (rathāt) - from the chariot; सध्वजः (sadhvajaḥ) - with the flag; सह (saha) - with; सूतेन (sūtena) - the charioteer; जगाम (jagāma) - went; धरणीतलम् (dharaṇītalam) - to the ground;]
(He, the son of Kaliṅga, was struck down by her, O king, from the chariot with the flag, along with the charioteer, went to the ground.)
The son of Kaliṅga was struck down by her, O king, and fell from the chariot with the flag, along with the charioteer, to the ground.
हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः। रथैरनेकसाहस्रैर्भिमस्यावारयद्दिशः ॥६-५०-२३॥
hatamātmasutaṃ dṛṣṭvā kaliṅgānāṃ janādhipaḥ। rathairanekasāhasrairbhimasyāvārayaddiśaḥ ॥6-50-23॥
[हतम् (hatam) - killed; आत्म (ātma) - own; सुतम् (sutam) - son; दृष्ट्वा (dṛṣṭvā) - having seen; कलिङ्गानाम् (kaliṅgānām) - of the Kalingas; जनाधिपः (janādhipaḥ) - the ruler; रथैः (rathaiḥ) - with chariots; अनेक (aneka) - many; साहस्रैः (sāhasraiḥ) - thousands; भीमस्य (bhīmasya) - of Bhima; आवारयत् (āvārayat) - blocked; दिशः (diśaḥ) - the directions;]
(Having seen his own son killed, the ruler of the Kalingas blocked Bhima's directions with many thousands of chariots.)
Upon witnessing the death of his son, the king of the Kalingas obstructed Bhima's path with countless chariots.
ततो भीमो महाबाहुर्गुर्वीं त्यक्त्वा महागदाम्। उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम् ॥६-५०-२४॥
tato bhīmo mahābāhur gurvīṃ tyaktvā mahāgadām। udbabarhātha nistriṃśaṃ cikīrṣuḥ karma dāruṇam ॥6-50-24॥
[ततः (tataḥ) - then; भीमः (bhīmaḥ) - Bhima; महाबाहुः (mahābāhuḥ) - mighty-armed; गुर्वीम् (gurvīm) - heavy; त्यक्त्वा (tyaktvā) - having abandoned; महागदाम् (mahāgadām) - great mace; उद्बबर्ह (udbabarha) - raised; अथ (atha) - then; निस्त्रिंशम् (nistriṃśam) - sword; चिकीर्षुः (cikīrṣuḥ) - intending to perform; कर्म (karma) - action; दारुणम् (dāruṇam) - terrible;]
(Then Bhima, the mighty-armed, having abandoned the heavy great mace, raised the sword, intending to perform a terrible action.)
Then Bhima, the mighty-armed warrior, set aside his heavy mace and took up his sword, ready to undertake a dreadful deed.
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ। नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् ॥६-५०-२५॥
carma cāpratimaṃ rājannārṣabhaṃ puruṣarṣabha। nakṣatrairardhacandraiśca śātakumbhamayaiścitam ॥6-50-25॥
[चर्म (carma) - skin; च (ca) - and; अप्रतिमं (apratimaṃ) - unmatched; राजन् (rājan) - O king; आर्षभं (ārṣabhaṃ) - bull-like; पुरुषर्षभ (puruṣarṣabha) - best among men; नक्षत्रैः (nakṣatraiḥ) - with stars; अर्धचन्द्रैः (ardhacandraiḥ) - with half-moons; च (ca) - and; शातकुम्भमयैः (śātakumbhamayaiḥ) - made of gold; चितम् (citam) - adorned;]
(The skin, unmatched, O king, bull-like, best among men, adorned with stars, half-moons, and made of gold.)
O king, the unmatched skin, resembling a bull and best among men, is adorned with stars, half-moons, and crafted from gold.
कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह। प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् ॥ प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः ॥६-५०-२६॥
kaliṅgastu tataḥ kruddho dhanurjyāmavamṛjya ha। pragṛhya ca śaraṃ ghoramekaṃ sarpaviṣopamam ॥ prāhiṇodbhīmasenāya vadhākāṅkṣī janeśvaraḥ ॥
[कलिङ्गः (kaliṅgaḥ) - Kalinga; तु (tu) - but; ततः (tataḥ) - then; क्रुद्धः (kruddhaḥ) - angry; धनुर्ज्याम् (dhanurjyām) - bowstring; अवमृज्य (avamṛjya) - having drawn; ह (ha) - indeed; प्रगृह्य (pragṛhya) - having taken; च (ca) - and; शरम् (śaram) - arrow; घोरम् (ghoram) - terrible; एकम् (ekam) - one; सर्पविषोपमम् (sarpaviṣopamam) - like snake poison; प्राहिणोत् (prāhiṇot) - sent; भीमसेनाय (bhīmasenāya) - to Bhimasena; वधाकाङ्क्षी (vadhākāṅkṣī) - desiring to kill; जनेश्वरः (janeśvaraḥ) - the lord of men;]
(Kalinga, then angry, having drawn the bowstring, indeed, having taken a terrible arrow, one like snake poison, sent to Bhimasena, desiring to kill, the lord of men.)
The king of Kalinga, in anger, drew his bowstring and took a terrible arrow, one that was like snake poison, and sent it towards Bhimasena, with the intent to kill.
तमापतन्तं वेगेन प्रेरितं निशितं शरम्। भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना ॥ उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् ॥६-५०-२७॥
tamāpatantaṃ vegena preritaṃ niśitaṃ śaram। bhīmaseno dvidhā rājaṃściccheda vipulāsinā ॥ udakrośacca saṃhṛṣṭastrāsayāno varūthinīm ॥6-50-27॥
[तम् (tam) - that; आपतन्तम् (āpatantam) - approaching; वेगेन (vegena) - with speed; प्रेरितम् (preritam) - propelled; निशितम् (niśitam) - sharp; शरम् (śaram) - arrow; भीमसेनः (bhīmasenaḥ) - Bhimasena; द्विधा (dvidhā) - in two; राजन् (rājan) - O king; चिच्छेद (ciccheda) - cut; विपुलासिना (vipulāsinā) - with a mighty sword; उदक्रोशत् (udakrośat) - shouted; च (ca) - and; संहृष्टः (saṃhṛṣṭaḥ) - elated; त्रासयानः (trāsayānaḥ) - terrifying; वरूथिनीम् (varūthinīm) - the army;]
(Bhimasena cut that sharp arrow, which was approaching with speed, into two with a mighty sword, O king. And he shouted, elated, terrifying the army.)
Bhimasena swiftly cut the sharp arrow in two with his mighty sword as it approached, O king. Elated, he shouted, striking fear into the hearts of the army.
कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय संयुगे। तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् ॥६-५०-२८॥
kaliṅgastu tataḥ kruddho bhīmasenāya saṃyuge। tomarānprāhiṇocchīghraṃ caturdaśa śilāśitān ॥6-50-28॥
[कलिङ्गः (kaliṅgaḥ) - Kalinga; तु (tu) - but; ततः (tataḥ) - then; क्रुद्धः (kruddhaḥ) - angry; भीमसेनाय (bhīmasenāya) - to Bhimasena; संयुगे (saṃyuge) - in battle; तोमरान् (tomarān) - spears; प्राहिणोत् (prāhiṇot) - sent; शीघ्रं (śīghraṃ) - quickly; चतुर्दश (caturdaśa) - fourteen; शिलाशितान् (śilāśitān) - stone-sharpened;]
(But then Kalinga, angry, sent fourteen stone-sharpened spears quickly to Bhimasena in battle.)
Kalinga, in his anger, quickly hurled fourteen stone-sharpened spears at Bhimasena during the battle.
तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः। चिच्छेद सहसा राजन्नसम्भ्रान्तो वरासिना ॥६-५०-२९॥
tānaprāptānmahābāhuḥ khagatāneva pāṇḍavaḥ। ciccheda sahasā rājannasambhrānto varāsinā ॥6-50-29॥
[तान् (tān) - those; प्राप्तान् (prāptān) - arrived; महाबाहुः (mahābāhuḥ) - mighty-armed; खगतान् (khagatān) - moving in the sky; एव (eva) - indeed; पाण्डवः (pāṇḍavaḥ) - Pāṇḍava; चिच्छेद (ciccheda) - cut off; सहसा (sahasā) - suddenly; राजन् (rājan) - O king; असम्भ्रान्तः (asambhrāntaḥ) - unperturbed; वरासिना (varāsinā) - with the best sword;]
(The mighty-armed Pāṇḍava, unperturbed, suddenly cut off those who had arrived, moving in the sky, O king, with the best sword.)
The mighty-armed Pāṇḍava, with great composure, swiftly severed those who had arrived and were moving in the sky, using his excellent sword, O king.
निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश। भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः ॥६-५०-३०॥
nikṛtya tu raṇe bhīmastomarānvai caturdaśa। bhānumantamabhiprekṣya prādravatpuruṣarṣabhaḥ ॥6-50-30॥
[निकृत्य (nikṛtya) - having cut off; तु (tu) - but; रणे (raṇe) - in battle; भीमः (bhīmaḥ) - Bhima; तोमरान् (tomarān) - spears; वै (vai) - indeed; चतुर्दश (caturdaśa) - fourteen; भानुमन्तम् (bhānumantam) - Bhanumant; अभिप्रेक्ष्य (abhiprekṣya) - having seen; प्राद्रवत् (prādravat) - ran away; पुरुषर्षभः (puruṣarṣabhaḥ) - the best among men;]
(Having cut off fourteen spears in battle, Bhima, having seen Bhanumant, ran away, the best among men.)
After cutting off fourteen spears in the battle, Bhima, the best among men, saw Bhanumant and fled.
भानुमांस्तु ततो भीमं शरवर्षेण छादयन्। ननाद बलवन्नादं नादयानो नभस्तलम् ॥६-५०-३१॥
bhānumāṃstu tato bhīmaṃ śaravarṣeṇa chādayan। nanāda balavannādaṃ nādayāno nabhastalam ॥6-50-31॥
[भानुमान् (bhānumān) - the sun-like one; तु (tu) - but; ततः (tataḥ) - then; भीमम् (bhīmam) - Bhima; शरवर्षेण (śaravarṣeṇa) - with a shower of arrows; छादयन् (chādayan) - covering; ननाद (nanāda) - roared; बलवन्नादम् (balavannādam) - a mighty sound; नादयानः (nādayānaḥ) - making resound; नभस्तलम् (nabhastalam) - the sky;]
(The sun-like one, then covering Bhima with a shower of arrows, roared a mighty sound, making the sky resound.)
The sun-like warrior then covered Bhima with a rain of arrows and roared mightily, making the sky echo with his sound.
न तं स ममृषे भीमः सिंहनादं महारणे। ततः स्वरेण महता विननाद महास्वनम् ॥६-५०-३२॥
na taṃ sa mamṛṣe bhīmaḥ siṃhanādaṃ mahāraṇe। tataḥ svareṇa mahatā vinanāda mahāsvanam ॥6-50-32॥
[न (na) - not; तम् (tam) - that; सः (saḥ) - he; ममृषे (mamṛṣe) - tolerated; भीमः (bhīmaḥ) - Bhima; सिंहनादम् (siṃhanādam) - lion's roar; महारणे (mahāraṇe) - in the great battle; ततः (tataḥ) - then; स्वरेण (svareṇa) - with voice; महता (mahatā) - great; विननाद (vinanāda) - resounded; महास्वनम् (mahāsvanam) - great sound;]
(Bhima did not tolerate that lion's roar in the great battle. Then, with a great voice, he resounded a great sound.)
Bhima could not bear the lion's roar in the great battle and responded with a mighty roar of his own.
तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी। न भीमं समरे मेने मानुषं भरतर्षभ ॥६-५०-३३॥
tena śabdena vitrastā kaliṅgānāṃ varūthinī। na bhīmaṃ samare mene mānuṣaṃ bharatarṣabha ॥6-50-33॥
[तेन (tena) - by that; शब्देन (śabdena) - sound; वित्रस्ता (vitrastā) - frightened; कलिङ्गानां (kaliṅgānāṃ) - of the Kalingas; वरूथिनी (varūthinī) - army; न (na) - not; भीमं (bhīmaṃ) - Bhima; समरे (samare) - in battle; मेने (mene) - considered; मानुषं (mānuṣaṃ) - human; भरतर्षभ (bharatarṣabha) - O bull among the Bharatas;]
(By that sound, the army of the Kalingas was frightened; they did not consider Bhima to be human in battle, O bull among the Bharatas.)
The sound terrified the Kalinga army, making them believe that Bhima was not a mere human in the battle, O esteemed Bharata.
ततो भीमो महाराज नदित्वा विपुलं स्वनम्। सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम् ॥६-५०-३४॥
tato bhīmo mahārāja naditvā vipulaṃ svanam। sāsirvegādavaplutya dantābhyāṃ vāraṇottamam ॥6-50-34॥
[ततः (tataḥ) - then; भीमः (bhīmaḥ) - Bhima; महाराज (mahārāja) - O great king; नदित्वा (naditvā) - roaring; विपुलं (vipulaṃ) - loud; स्वनम् (svanam) - sound; स (sa) - he; असिः (asiḥ) - sword; वेगात् (vegāt) - with speed; अवप्लुत्य (avaplutya) - leaping; दन्ताभ्याम् (dantābhyām) - with his teeth; वारणोत्तमम् (vāraṇottamam) - excellent elephant;]
(Then Bhima, O great king, roaring a loud sound, leapt with speed with his sword and with his teeth attacked the excellent elephant.)
Then Bhima, O great king, let out a loud roar and swiftly leapt with his sword, attacking the excellent elephant with his teeth.
आरुरोह ततो मध्यं नागराजस्य मारिष। खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ॥६-५०-३५॥
Āruroha tato madhyaṃ nāgarājasya māriṣaḥ। khaḍgena pṛthunā madhye bhānumantam athācchinat ॥6-50-35॥
[आरुरोह (āruroha) - ascended; ततः (tataḥ) - then; मध्यं (madhyaṃ) - middle; नागराजस्य (nāgarājasya) - of the king of serpents; मारिष (māriṣaḥ) - O dear; खड्गेन (khaḍgena) - with a sword; पृथुना (pṛthunā) - broad; मध्ये (madhye) - in the middle; भानुमन्तम् (bhānumantam) - Bhānumant; अथ (atha) - then; अच्छिनत् (acchinat) - cut off;]
(Then, O dear, ascended the middle of the king of serpents; with a broad sword, cut off Bhānumant in the middle.)
Then, O dear, he ascended the middle of the king of serpents and with a broad sword, he cut Bhānumant in half.
सोऽन्तरायुधिनं हत्वा राजपुत्रमरिंदमः। गुरुभारसहस्कन्धे नागस्यासिमपातयत् ॥६-५०-३६॥
so'ntarāyudhinaṃ hatvā rājaputramariṃdamaḥ। gurubhārasahaskandhe nāgasyāsimapātayat ॥6-50-36॥
[सः (saḥ) - he; अन्तरायुधिनम् (antarāyudhinam) - with concealed weapon; हत्वा (hatvā) - having killed; राजपुत्रम् (rājaputram) - prince; अरिंदमः (ariṃdamaḥ) - destroyer of enemies; गुरु-भार-सह-स्कन्धे (guru-bhāra-saha-skandhe) - on the shoulder bearing heavy burden; नागस्य (nāgasya) - of the serpent; असिम् (asim) - sword; अपातयत् (apātayat) - threw down;]
(He, having killed the prince with a concealed weapon, the destroyer of enemies, threw down the sword on the shoulder bearing the heavy burden of the serpent.)
The destroyer of enemies, having slain the prince with a hidden weapon, cast down his sword upon the serpent's shoulder, which bore a heavy burden.
छिन्नस्कन्धः स विनदन्पपात गजयूथपः। आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः ॥६-५०-३७॥
chinnaskandhaḥ sa vinadanpapāta gajayūthapaḥ। ārugṇaḥ sindhuvegena sānumāniva parvataḥ ॥6-50-37॥
[छिन्नस्कन्धः (chinnaskandhaḥ) - having broken shoulders; स (sa) - he; विनदन् (vinadan) - roaring; पपात (papāta) - fell down; गजयूथपः (gajayūthapaḥ) - the leader of elephants; आरुग्णः (ārugṇaḥ) - wounded; सिन्धुवेगेन (sindhuvegena) - by the force of a river; सानुमानिव (sānumāniva) - like a mountain with peaks; पर्वतः (parvataḥ) - mountain;]
(Having broken shoulders, he, the leader of elephants, roaring, fell down; wounded by the force of a river, like a mountain with peaks.)
The leader of the elephants, with his shoulders broken, roared as he fell down, wounded by the force of a river, like a mountain with its peaks.
ततस्तस्मादवप्लुत्य गजाद्भारत भारतः। खड्गपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः ॥६-५०-३८॥
tatastasmādavaplutya gajādbhārata bhārataḥ। khaḍgapāṇiradīnātmā atiṣṭhadbhuvi daṃśitaḥ ॥6-50-38॥
[ततः (tataḥ) - then; तस्मात् (tasmāt) - from that; अवप्लुत्य (avaplutya) - having jumped down; गजात् (gajāt) - from the elephant; भारत (bhārata) - O descendant of Bharata; भारतः (bhārataḥ) - Bharata; खड्गपाणिः (khaḍgapāṇiḥ) - sword in hand; अदीनात्मा (adīnātmā) - undaunted spirit; अतिष्ठत् (atiṣṭhat) - stood; भुवि (bhuvi) - on the ground; दंशितः (daṃśitaḥ) - ready for battle;]
(Then, having jumped down from the elephant, O descendant of Bharata, Bharata stood on the ground with a sword in hand, undaunted spirit, ready for battle.)
Then Bharata, the descendant of Bharata, leapt down from the elephant and stood on the ground, sword in hand, with an undaunted spirit, ready for battle.
स चचार बहून्मार्गानभीतः पातयन्गजान्। अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ॥६-५०-३९॥
sa cacāra bahūnmārgānabhītaḥ pātayangajān। agnicakramivāviddhaṃ sarvataḥ pratyadṛśyata ॥6-50-39॥
[स (sa) - he; चचार (cacāra) - moved; बहून् (bahūn) - many; मार्गान् (mārgān) - paths; अभीतः (abhītaḥ) - fearlessly; पातयन् (pātayan) - causing to fall; गजान् (gajān) - elephants; अग्निचक्रम् (agnicakram) - fire-wheel; इव (iva) - like; आविद्धम् (āviddham) - hurled; सर्वतः (sarvataḥ) - everywhere; प्रत्यदृश्यत (pratyadṛśyata) - was seen;]
(He moved through many paths fearlessly, causing elephants to fall, like a fire-wheel hurled, he was seen everywhere.)
He moved fearlessly through many paths, causing elephants to fall, and appeared everywhere like a hurled fire-wheel.
अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः। पदातीनां च सङ्घेषु विनिघ्नञ्शोणितोक्षितः ॥ श्येनवद्व्यचरद्भीमो रणे रिपुबलोत्कटः ॥६-५०-४०॥
aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ। padātīnāṃ ca saṅgheṣu vinighnañśoṇitokṣitaḥ ॥ śyenavadvyacaradbhīmo raṇe ripubalotkaṭaḥ ॥6-50-40॥
[अश्ववृन्देषु (aśvavṛndeṣu) - among groups of horses; नागेषु (nāgeṣu) - among elephants; रथानीकेषु (rathānīkeṣu) - among chariots; च (ca) - and; अभिभूः (abhibhūḥ) - overpowering; पदातीनां (padātīnāṃ) - of foot soldiers; च (ca) - and; सङ्घेषु (saṅgheṣu) - among groups; विनिघ्नञ् (vinighnañ) - slaying; शोणितोक्षितः (śoṇitokṣitaḥ) - smeared with blood; श्येनवत् (śyenavat) - like an eagle; व्यचरद् (vyacarad) - moved; भीमः (bhīmaḥ) - Bhima; रणे (raṇe) - in battle; रिपुबलोत्कटः (ripubalotkaṭaḥ) - fierce among enemy forces;]
(Among groups of horses, elephants, and chariots, overpowering and slaying among groups of foot soldiers, smeared with blood, Bhima moved like an eagle, fierce in battle among enemy forces.)
Bhima, fierce and unstoppable, moved through the battlefield like an eagle, overpowering and slaying among the groups of horses, elephants, chariots, and foot soldiers, smeared with blood.
छिन्दंस्तेषां शरीराणि शिरांसि च महाजवः। खड्गेन शितधारेण संयुगे गजयोधिनाम् ॥६-५०-४१॥
chindaṃsteṣāṃ śarīrāṇi śirāṃsi ca mahājavaḥ। khaḍgena śitadhāreṇa saṃyuge gajayodhinām ॥6-50-41॥
[छिन्दंस्तेषां (chindaṃsteṣāṃ) - cutting their; शरीराणि (śarīrāṇi) - bodies; शिरांसि (śirāṃsi) - heads; च (ca) - and; महाजवः (mahājavaḥ) - great speed; खड्गेन (khaḍgena) - with sword; शितधारेण (śitadhāreṇa) - sharp-edged; संयुगे (saṃyuge) - in battle; गजयोधिनाम् (gajayodhinām) - of elephant-warriors;]
(Cutting their bodies and heads with great speed with a sharp-edged sword in battle of elephant-warriors.)
With great speed, he cut the bodies and heads of the elephant-warriors in battle with a sharp-edged sword.
पदातिरेकः सङ्क्रुद्धः शत्रूणां भयवर्धनः। मोहयामास च तदा कालान्तकयमोपमः ॥६-५०-४२॥
padātirekaḥ saṅkruddhaḥ śatrūṇāṃ bhayavardhanaḥ। mohayāmāsa ca tadā kālāntakayamopamaḥ ॥6-50-42॥
[पदातिरेकः (padātirekaḥ) - one foot-soldier; सङ्क्रुद्धः (saṅkruddhaḥ) - enraged; शत्रूणां (śatrūṇāṃ) - of enemies; भयवर्धनः (bhayavardhanaḥ) - fear-increasing; मोहयामास (mohayāmāsa) - bewildered; च (ca) - and; तदा (tadā) - then; कालान्तकयमोपमः (kālāntakayamopamaḥ) - like the destroyer of time;]
(One foot-soldier, enraged, fear-increasing to the enemies, bewildered them then, like the destroyer of time.)
An enraged foot-soldier, who increased the fear of the enemies, bewildered them like the destroyer of time.
मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन्। सासिमुत्तमवेगेन विचरन्तं महारणे ॥६-५०-४३॥
mūḍhāśca te tamevājau vinadantaḥ samādravan। sāsimuttamavegena vicarantaṃ mahāraṇe ॥6-50-43॥
[मूढाः (mūḍhāḥ) - fools; च (ca) - and; ते (te) - they; तम् (tam) - him; एव (eva) - only; अजौ (ajau) - in battle; विनदन्तः (vinadantaḥ) - shouting; समाद्रवन् (samādravan) - rushed together; स (sa) - with; असि (asi) - sword; उत्तमवेगेन (uttamavegena) - with great speed; विचरन्तम् (vicarantam) - moving about; महारणे (mahāraṇe) - in the great battlefield;]
(The fools, shouting, rushed together at him only in battle, moving about with a sword with great speed in the great battlefield.)
The fools, shouting loudly, rushed towards him in the battlefield, wielding their swords with great speed, moving about in the great battlefield.
निकृत्य रथिनामाजौ रथेषाश्च युगानि च। जघान रथिनश्चापि बलवानरिमर्दनः ॥६-५०-४४॥
nikṛtya rathināmājau ratheṣāśca yugāni ca। jaghāna rathinaścāpi balavānarimardanaḥ ॥6-50-44॥
[निकृत्य (nikṛtya) - having cut off; रथिनाम् (rathinām) - of the charioteers; आजौ (ājau) - in the battle; रथेषान् (ratheṣān) - the horses of the chariots; च (ca) - and; युगानि (yugāni) - the yokes; च (ca) - and; जघान (jaghāna) - killed; रथिनः (rathinaḥ) - the charioteers; च (ca) - and; अपि (api) - also; बलवान् (balavān) - the strong one; अरिमर्दनः (arimardanaḥ) - the crusher of enemies;]
(Having cut off the charioteers in the battle, the strong crusher of enemies killed the horses of the chariots and the yokes, and also the charioteers.)
The strong warrior, known as the crusher of enemies, skillfully cut off the charioteers in the battle and killed the horses, the yokes, and the charioteers themselves.
भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत। भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ॥ सम्पातं समुदीर्यं च दर्शयामास पाण्डवः ॥६-५०-४५॥
bhīmasenaś caran mārgān subahūn pratyadṛśyata। bhrāntam udbhrāntam āviddham āplutaṃ prasṛtaṃ sṛtam ॥ sampātaṃ samudīryaṃ ca darśayāmāsa pāṇḍavaḥ ॥6-50-45॥
[भीमसेनः (bhīmasenaḥ) - Bhimasena; चरन् (caran) - moving; मार्गान् (mārgān) - paths; सुबहून् (subahūn) - many; प्रत्यदृश्यत (pratyadṛśyata) - was seen; भ्रान्तम् (bhrāntam) - wandering; उद्भ्रान्तम् (udbhrāntam) - agitated; आविद्धम् (āviddham) - struck; आप्लुतम् (āplutam) - immersed; प्रसृतम् (prasṛtam) - spread; सृतम् (sṛtam) - flowing; सम्पातम् (sampātam) - falling; समुदीर्यम् (samudīryam) - rising; च (ca) - and; दर्शयामास (darśayāmāsa) - showed; पाण्डवः (pāṇḍavaḥ) - the Pandava;]
(Bhimasena, moving through many paths, was seen wandering, agitated, struck, immersed, spread, and flowing. The Pandava showed falling and rising.)
Bhimasena was observed traversing numerous paths, appearing restless, agitated, struck, immersed, spread, and flowing. The Pandava demonstrated both descent and ascent.
केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना। विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ॥६-५०-४६॥
kecidagrāsinā chinnāḥ pāṇḍavena mahātmanā। vinedurbhinnamarmāṇo nipetuśca gatāsavaḥ ॥6-50-46॥
[केचित् (kecit) - some; अग्रासिना (agrāsinā) - by the foremost weapon; छिन्नाः (chinnāḥ) - cut; पाण्डवेन (pāṇḍavena) - by the Pandava; महात्मना (mahātmanā) - by the great soul; विनेदुः (vineduḥ) - cried out; भिन्नमर्माणः (bhinnamarmāṇaḥ) - with broken vital parts; निपेतुः (nipetuḥ) - fell down; च (ca) - and; गतासवः (gatāsavaḥ) - lifeless;]
(Some were cut by the foremost weapon by the Pandava, the great soul. They cried out with broken vital parts and fell down lifeless.)
Some warriors were cut down by the Pandava, the great soul, with his foremost weapon. They cried out in agony with their vital parts shattered and fell lifeless to the ground.
छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथापरे। वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः ॥ निपेतुरुर्व्यां च तथा विनदन्तो महारवान् ॥६-५०-४७॥
chinnadantāgrahastāśca bhinnakumbhāstathāpare। viyodhāḥ svānyanīkāni jaghnurbhārata vāraṇāḥ ॥ nipetururvyāṃ ca tathā vinadanto mahāravān ॥6-50-47॥
[छिन्न (chinna) - broken; दन्त (danta) - tusk; अग्र (agra) - foremost; हस्ताः (hastāḥ) - hands; च (ca) - and; भिन्न (bhinna) - broken; कुम्भाः (kumbhāḥ) - jars; तथा (tathā) - thus; अपरे (apare) - others; वियोधाः (viyodhāḥ) - warriors; स्वानि (svāni) - their own; अनीकानि (anīkāni) - troops; जघ्नु (jaghnu) - killed; भारत (bhārata) - O Bharata; वारणाः (vāraṇāḥ) - elephants; निपेतुः (nipetuḥ) - fell; उर्व्याम् (urvyām) - on the ground; च (ca) - and; तथा (tathā) - thus; विनदन्तः (vinadantaḥ) - roaring; महारवान् (mahāravān) - with great sound;]
(With broken tusks and foremost hands, and others with broken jars, the warriors killed their own troops, O Bharata, the elephants fell on the ground, roaring with great sound.)
The warriors, with broken tusks and foremost hands, and others with shattered jars, killed their own troops, O Bharata. The elephants fell to the ground, roaring loudly.
छिन्नांश्च तोमरांश्चापान्महामात्रशिरांसि च। परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः ॥६-५०-४८॥
chinnāṃśca tomarāṃścāpānmahāmātraśirāṃsi ca। paristomāni citrāṇi kakṣyāśca kanakojjvalāḥ ॥6-50-48॥
[छिन्नान् (chinnān) - cut; च (ca) - and; तोमरान् (tomarān) - spears; च (ca) - and; अपान् (apān) - drunk; महामात्र (mahāmātra) - great ministers; शिरांसि (śirāṃsi) - heads; च (ca) - and; परिस्तोमानि (paristomāni) - heaps; चित्राणि (citrāṇi) - varied; कक्ष्याः (kakṣyāḥ) - girdles; च (ca) - and; कनकोज्ज्वलाः (kanakojjvalāḥ) - golden shining;]
(Cut spears and drunk great ministers' heads, and heaps of varied girdles shining with gold.)
There were cut spears and the heads of great ministers who were drunk, along with heaps of varied girdles that shone with gold.
ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा। तूणीराण्यथ यन्त्राणि विचित्राणि धनूंषि च ॥६-५०-४९॥
graiveyāṇyatha śaktīśca patākāḥ kaṇapāṃstathā। tūṇīrāṇyatha yantrāṇi vicitrāṇi dhanūṃṣi ca ॥6-50-49॥
[ग्रैवेयाणि (graiveyāṇi) - neck-ornaments; अथ (atha) - and; शक्तीः (śaktīḥ) - spears; च (ca) - and; पताकाः (patākāḥ) - flags; कणपान् (kaṇapān) - skulls; तथा (tathā) - also; तूणीराणि (tūṇīrāṇi) - quivers; अथ (atha) - and; यन्त्राणि (yantrāṇi) - machines; विचित्राणि (vicitrāṇi) - various; धनूंषि (dhanūṃṣi) - bows; च (ca) - and;]
(Neck-ornaments and spears and flags, skulls also; quivers and machines, various bows and also.)
There were neck-ornaments, spears, flags, skulls, quivers, machines, and various bows.
अग्निकुण्डानि शुभ्राणि तोत्त्रांश्चैवाङ्कुशैः सह। घण्टाश्च विविधा राजन्हेमगर्भांस्त्सरूनपि ॥ पततः पतितांश्चैव पश्यामः सह सादिभिः ॥६-५०-५०॥
agnikuṇḍāni śubhrāṇi tottrāṃścaivāṅkuśaiḥ saha। ghaṇṭāśca vividhā rājānhemagarbhāṃstsarūnapi ॥ patataḥ patitāṃścaiva paśyāmaḥ saha sādibhiḥ ॥6-50-50॥
[अग्निकुण्डानि (agnikuṇḍāni) - fire-pits; शुभ्राणि (śubhrāṇi) - bright; तोत्त्रान् (tottrān) - whips; च (ca) - and; एव (eva) - indeed; अङ्कुशैः (aṅkuśaiḥ) - with hooks; सह (saha) - together; घण्टाः (ghaṇṭāḥ) - bells; च (ca) - and; विविधाः (vividhāḥ) - various; राजन् (rājan) - O king; हेमगर्भान् (hemagarbhān) - golden-filled; त्सरून् (tsarūn) - chariots; अपि (api) - also; पततः (patataḥ) - falling; पतितान् (patitān) - fallen; च (ca) - and; एव (eva) - indeed; पश्यामः (paśyāmaḥ) - we see; सह (saha) - with; सादिभिः (sādibhiḥ) - riders;]
(Fire-pits, bright, whips, and indeed with hooks together; bells and various, O king, golden-filled chariots also; falling, fallen, and indeed we see with riders.)
O King, we see bright fire-pits, whips, hooks, bells, and various golden-filled chariots falling and fallen, along with their riders.
छिन्नगात्रावरकरैर्निहतैश्चापि वारणैः। आसीत्तस्मिन्समास्तीर्णा पतितैर्भूर्नगैरिव ॥६-५०-५१॥
chinnagātrāvarakarairnihataiścaapi vāraṇaiḥ। āsīttasminsamāstīrṇā patitairbhūrnagairiva ॥6-50-51॥
[छिन्न (chinna) - cut; गात्र (gātra) - limbs; अवरकरैः (avarakaraiḥ) - by excellent; निहतैः (nihataiḥ) - killed; च (ca) - and; अपि (api) - also; वारणैः (vāraṇaiḥ) - elephants; आसीत् (āsīt) - was; तस्मिन् (tasmin) - there; समास्तीर्णा (samāstīrṇā) - spread; पतितैः (patitaiḥ) - fallen; भूमिः (bhūmiḥ) - ground; नगैः (nagaiḥ) - by mountains; इव (iva) - like;]
(The ground there was spread with fallen elephants, cut in their limbs by excellent warriors, like mountains.)
The battlefield was strewn with the bodies of elephants, their limbs severed by skilled warriors, resembling a landscape of fallen mountains.
विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः। अश्वारोहवरांश्चापि पातयामास भारत ॥ तद्घोरमभवद्युद्धं तस्य तेषां च भारत ॥६-५०-५२॥
vimṛdyaivaṃ mahānāgānmamardāśvānnararṣabhaḥ। aśvarohavarāṃścāpi pātayāmāsa bhārata ॥ tadghoramabhavadyuddhaṃ tasya teṣāṃ ca bhārata ॥6-50-52॥
[विमृद्य (vimṛdya) - crushing; एवं (evaṃ) - thus; महानागान् (mahānāgān) - great elephants; ममर्द (mamarda) - smashed; अश्वान् (aśvān) - horses; नरर्षभः (nararṣabhaḥ) - bull among men; अश्वारोहवरान् (aśvarohavarān) - excellent horsemen; च (ca) - and; अपि (api) - also; पातयामास (pātayāmāsa) - caused to fall; भारत (bhārata) - O Bharata; तत् (tat) - that; घोरम् (ghoram) - terrible; अभवत् (abhavat) - became; युद्धम् (yuddham) - battle; तस्य (tasya) - his; तेषाम् (teṣām) - their; च (ca) - and; भारत (bhārata) - O Bharata;]
(Crushing thus the great elephants, the bull among men smashed the horses and also caused the excellent horsemen to fall, O Bharata. That terrible battle became his and their, O Bharata.)
The bull among men crushed the great elephants and smashed the horses, causing the excellent horsemen to fall, O Bharata. That battle was terrible for both him and them, O Bharata.
खलीनान्यथ योक्त्राणि कशाश्च कनकोज्ज्वलाः। परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः ॥६-५०-५३॥
khalīnānyatha yoktrāṇi kaśāśca kanakojjvalāḥ। paristomāśca prāsāśca ṛṣṭayaśca mahādhanāḥ ॥6-50-53॥
[खलीनानि (khalīnāni) - bridles; अथ (atha) - and; योक्त्राणि (yoktrāṇi) - yokes; कशाः (kaśāḥ) - whips; च (ca) - and; कनकोज्ज्वलाः (kanakojjvalāḥ) - golden; परिस्तोमाः (paristomāḥ) - sacrificial offerings; च (ca) - and; प्रासाः (prāsāḥ) - spears; च (ca) - and; ऋष्टयः (ṛṣṭayaḥ) - sacrificial implements; च (ca) - and; महाधनाः (mahādhanāḥ) - very valuable;]
(Bridles and yokes, whips and golden, sacrificial offerings and spears, sacrificial implements and very valuable.)
The bridles, yokes, whips, and golden items, along with sacrificial offerings, spears, and valuable implements, were all present.
कवचान्यथ चर्माणि चित्राण्यास्तरणानि च। तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे ॥६-५०-५४॥
kavacānyatha carmāṇi citrāṇyāstaraṇāni ca। tatra tatrāpaviddhāni vyadṛśyanta mahāhave ॥6-50-54॥
[कवचानि (kavacāni) - armors; अथ (atha) - and; चर्माणि (carmāṇi) - shields; चित्राणि (citrāṇi) - variegated; आस्तरणानि (āstaraṇāni) - coverings; च (ca) - and; तत्र (tatra) - here and there; तत्र (tatra) - there; अपविद्धानि (apaviddhāni) - scattered; व्यदृश्यन्त (vyadṛśyanta) - were seen; महाहवे (mahāhave) - in the great battle;]
(Armors, and shields, variegated coverings, and here and there scattered were seen in the great battle.)
In the great battle, armors, shields, and variegated coverings were seen scattered here and there.
प्रोथयन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा। स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव ॥६-५०-५५॥
prothayantrairvicitraiśca śastraiśca vimalaistathā। sa cakre vasudhāṃ kīrṇāṃ śabalaiḥ kusumairiva ॥6-50-55॥
[प्रोथयन्त्रैः (prothayantraiḥ) - with machines; विचित्रैः (vicitraiḥ) - various; च (ca) - and; शस्त्रैः (śastraiḥ) - weapons; च (ca) - and; विमलैः (vimalaiḥ) - pure; तथा (tathā) - thus; सः (saḥ) - he; चक्रे (cakre) - made; वसुधाम् (vasudhām) - the earth; कीर्णाम् (kīrṇām) - scattered; शबलैः (śabalaiḥ) - with spots; कुसुमैः (kusumaiḥ) - flowers; इव (iva) - like;]
(With various machines and pure weapons, he made the earth scattered with spots like flowers.)
He adorned the earth with various machines and pure weapons, making it appear as if it was scattered with spotted flowers.
आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः। पातयामास खड्गेन सध्वजानपि पाण्डवः ॥६-५०-५६॥
āplutya rathinaḥ kāṁścitpārāmṛśya mahābalaḥ। pātayāmāsa khaḍgena sadhvajānapi pāṇḍavaḥ ॥6-50-56॥
[आप्लुत्य (āplutya) - having jumped upon; रथिनः (rathinaḥ) - charioteers; कांश्चित् (kāṁścit) - some; परामृश्य (parāmṛśya) - having touched; महाबलः (mahābalaḥ) - the mighty one; पातयामास (pātayāmāsa) - caused to fall; खड्गेन (khaḍgena) - with a sword; सध्वजान् (sadhvajān) - with standards; अपि (api) - also; पाण्डवः (pāṇḍavaḥ) - the Pandava;]
(Having jumped upon some charioteers and having touched them, the mighty one, the Pandava, caused them to fall with a sword along with their standards.)
The mighty Pandava leaped onto some charioteers, touched them, and with his sword, brought them down along with their banners.
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः। मार्गांश्च चरतश्चित्रान्व्यस्मयन्त रणे जनाः ॥६-५०-५७॥
muhurutpatato dikṣu dhāvataśca yaśasvinaḥ। mārgāṃśca carataścitrānvyasmayanta raṇe janāḥ ॥6-50-57॥
[मुहुः (muhuḥ) - again and again; उत्पततः (utpatataḥ) - leaping; दिक्षु (dikṣu) - in the directions; धावतः (dhāvataḥ) - running; च (ca) - and; यशस्विनः (yaśasvinaḥ) - the glorious one; मार्गान् (mārgān) - paths; च (ca) - and; चरतः (carataḥ) - moving; चित्रान् (citrān) - wonderful; विस्मयन्ते (vismayante) - were amazed; रणे (raṇe) - in the battle; जनाः (janāḥ) - people;]
(The people in the battle were amazed at the glorious one leaping and running in the directions, and moving on the wonderful paths again and again.)
In the battle, people were astonished by the glorious warrior who repeatedly leaped and ran in all directions, traversing the extraordinary paths.
निजघान पदा कांश्चिदाक्षिप्यान्यानपोथयत्। खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन् ॥६-५०-५८॥
nijaghāna padā kāṃścidākṣipyānyānapothayat। khaḍgenānyāṃśca ciccheda nādenānyāṃśca bhīṣayan ॥6-50-58॥
[निजघान (nijaghāna) - struck down; पदा (padā) - with foot; कांश्चित् (kāṃścit) - some; आक्षिप्य (ākṣipya) - throwing; अन्यान् (anyān) - others; अपोथयत् (apothayat) - crushed; खड्गेन (khaḍgena) - with sword; अन्यान् (anyān) - others; च (ca) - and; चिच्छेद (ciccheda) - cut; नादेन (nādena) - with sound; अन्यान् (anyān) - others; च (ca) - and; भीषयन् (bhīṣayan) - frightening;]
(He struck down some with his foot, threw and crushed others; cut others with his sword, and frightened others with sound.)
He struck down some with his foot, threw and crushed others; cut others with his sword, and frightened others with his sound.
ऊरुवेगेन चाप्यन्यान्पातयामास भूतले। अपरे चैनमालोक्य भयात्पञ्चत्वमागताः ॥६-५०-५९॥
ūruvegena cāpyanyānpātayāmāsa bhūtale। apare cainamālokya bhayātpañcatvamāgatāḥ ॥6-50-59॥
[ऊरुवेगेन (ūruvegena) - with the speed of thighs; च (ca) - and; अपि (api) - also; अन्यान् (anyān) - others; पातयामास (pātayāmāsa) - caused to fall; भूतले (bhūtale) - on the ground; अपरे (apare) - others; च (ca) - and; एनम् (enam) - him; आलोक्य (ālokya) - seeing; भयात् (bhayāt) - out of fear; पञ्चत्वम् (pañcatvam) - death; आगताः (āgatāḥ) - came;]
(With the speed of thighs, he also caused others to fall on the ground. Others, seeing him, came to death out of fear.)
With the speed of his thighs, he knocked others to the ground. Seeing him, others died of fright.
एवं सा बहुला सेना कलिङ्गानां तरस्विनाम्। परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् ॥६-५०-६०॥
evaṃ sā bahulā senā kaliṅgānāṃ tarasvinām। parivārya raṇe bhīṣmaṃ bhīmasenamupādravat ॥6-50-60॥
[एवं (evaṃ) - thus; सा (sā) - she; बहुला (bahulā) - vast; सेना (senā) - army; कलिङ्गानां (kaliṅgānāṃ) - of the Kalingas; तरस्विनाम् (tarasvinām) - of the mighty; परिवार्य (parivārya) - surrounding; रणे (raṇe) - in battle; भीष्मं (bhīṣmaṃ) - Bhishma; भीमसेनम् (bhīmasenam) - Bhimasena; उपाद्रवत् (upādravat) - attacked;]
(Thus, the vast army of the mighty Kalingas, surrounding in battle, attacked Bhishma and Bhimasena.)
Thus, the mighty army of the Kalingas surrounded and attacked Bhishma and Bhimasena in battle.
ततः कलिङ्गसैन्यानां प्रमुखे भरतर्षभ। श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् ॥६-५०-६१॥
tataḥ kaliṅgasainyānāṃ pramukhe bharatarṣabha। śrutāyuṣamabhiprekṣya bhīmasenaḥ samabhyayāt ॥6-50-61॥
[ततः (tataḥ) - then; कलिङ्गसैन्यानां (kaliṅgasainyānāṃ) - of the Kalinga army; प्रमुखे (pramukhe) - in front; भरतर्षभ (bharatarṣabha) - O best of the Bharatas; श्रुतायुषम् (śrutāyuṣam) - Śrutāyus; अभिप्रेक्ष्य (abhiprekṣya) - having seen; भीमसेनः (bhīmasenaḥ) - Bhīmasena; समभ्ययात् (samabhyayāt) - approached;]
(Then, O best of the Bharatas, having seen Śrutāyus in front of the Kalinga army, Bhīmasena approached.)
Then, O best of the Bharatas, Bhīmasena approached Śrutāyus, who was at the forefront of the Kalinga army.
तमायान्तमभिप्रेक्ष्य कलिङ्गो नवभिः शरैः। भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे ॥६-५०-६२॥
tamāyāntamabhiprekṣya kaliṅgo navabhiḥ śaraiḥ। bhīmasenamameyātmā pratyavidhyatstanāntare ॥6-50-62॥
[तम् (tam) - him; आयान्तम् (āyāntam) - approaching; अभिप्रेक्ष्य (abhiprekṣya) - having seen; कलिङ्गः (kaliṅgaḥ) - Kalinga; नवभिः (navabhiḥ) - with nine; शरैः (śaraiḥ) - arrows; भीमसेनम् (bhīmasenam) - Bhimasena; अमेयात्मा (ameyātmā) - immeasurable soul; प्रत्यविध्यत् (pratyavidhyat) - pierced; स्तनान्तरे (stanāntare) - in the chest;]
(Having seen him approaching, Kalinga pierced Bhimasena, the one with an immeasurable soul, in the chest with nine arrows.)
Seeing Bhimasena approaching, Kalinga, with his immeasurable spirit, struck him in the chest with nine arrows.
कलिङ्गबाणाभिहतस्तोत्त्रार्दित इव द्विपः। भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः ॥६-५०-६३॥
kaliṅgabāṇābhihatastotrārdita iva dvipaḥ। bhīmasenaḥ prajajvāla krodhenāgnirivendhanaiḥ ॥6-50-63॥
[कलिङ्ग (kaliṅga) - Kalinga; बाण (bāṇa) - arrows; अभिहत (abhihata) - struck; स्तोत्र (stotra) - praise; आर्दित (ārdita) - afflicted; इव (iva) - like; द्विपः (dvipaḥ) - elephant; भीमसेनः (bhīmasenaḥ) - Bhimasena; प्रजज्वाल (prajajvāla) - blazed; क्रोधेन (krodhena) - with anger; अग्निः (agniḥ) - fire; इव (iva) - like; इन्धनैः (indhanaiḥ) - with fuel;]
(Like an elephant struck by the arrows of Kalinga and afflicted by praise, Bhimasena blazed with anger like fire with fuel.)
Bhimasena, like an elephant struck by Kalinga's arrows and tormented by praise, blazed with anger like a fire fueled by wood.
अथाशोकः समादाय रथं हेमपरिष्कृतम्। भीमं सम्पादयामास रथेन रथसारथिः ॥६-५०-६४॥
athāśokaḥ samādāya rathaṃ hemapariṣkṛtam। bhīmaṃ sampādayāmāsa rathena rathasārathiḥ ॥6-50-64॥
[अथ (atha) - then; अशोकः (aśokaḥ) - Ashoka; समादाय (samādāya) - having taken; रथं (rathaṃ) - chariot; हेमपरिष्कृतम् (hemapariṣkṛtam) - adorned with gold; भीमं (bhīmaṃ) - Bhima; सम्पादयामास (sampādayāmāsa) - arranged; रथेन (rathena) - with the chariot; रथसारथिः (rathasārathiḥ) - charioteer;]
(Then Ashoka, having taken the chariot adorned with gold, arranged Bhima with the chariot by the charioteer.)
Then Ashoka took the gold-adorned chariot and the charioteer arranged Bhima with it.
तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः। कलिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत् ॥६-५०-६५॥
tamāruhya rathaṃ tūrṇaṃ kaunteyaḥ śatrusūdanaḥ। kaliṅgamabhidudrāva tiṣṭha tiṣṭheti cābravīt ॥6-50-65॥
[तम् (tam) - that; आरुह्य (āruhya) - having mounted; रथम् (ratham) - chariot; तूर्णम् (tūrṇam) - quickly; कौन्तेयः (kaunteyaḥ) - son of Kunti; शत्रुसूदनः (śatrusūdanaḥ) - destroyer of enemies; कलिङ्गम् (kaliṅgam) - Kalinga; अभिदुद्राव (abhidudrāva) - rushed towards; तिष्ठ (tiṣṭha) - stop; तिष्ठ (tiṣṭha) - stop; इति (iti) - thus; च (ca) - and; अब्रवीत् (abravīt) - said;]
(Having mounted that chariot quickly, Kaunteya, the destroyer of enemies, rushed towards Kalinga and said, "Stop, stop.")
Kaunteya, the son of Kunti and destroyer of enemies, quickly mounted his chariot and charged towards Kalinga, commanding them to "Stop, stop."
ततः श्रुतायुर्बलवान्भीमाय निशिताञ्शरान्। प्रेषयामास सङ्क्रुद्धो दर्शयन्पाणिलाघवम् ॥६-५०-६६॥
tataḥ śrutāyurbalavānbhīmāya niśitāñśarān। preṣayāmāsa saṅkruddho darśayanpāṇilāghavam ॥6-50-66॥
[ततः (tataḥ) - then; श्रुतायुः (śrutāyuḥ) - Śrutāyu; बलवान् (balavān) - strong; भीमाय (bhīmāya) - to Bhīma; निशितान् (niśitān) - sharp; शरान् (śarān) - arrows; प्रेषयामास (preṣayāmāsa) - sent; सङ्क्रुद्धः (saṅkruddhaḥ) - angrily; दर्शयन् (darśayan) - showing; पाणिलाघवम् (pāṇilāghavam) - dexterity;]
(Then Śrutāyu, strong and angry, sent sharp arrows to Bhīma, showing dexterity.)
Then the strong Śrutāyu, in anger, sent sharp arrows towards Bhīma, demonstrating his skill with the bow.
स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः। समाहतो भृशं राजन्कलिङ्गेन महायशाः ॥ सञ्चुक्रुधे भृशं भीमो दण्डाहत इवोरगः ॥६-५०-६७॥
sa kārmukavarotsṛṣṭairnavabhirniśitaiḥ śaraiḥ। samāhato bhṛśaṃ rājankaliṅgena mahāyaśāḥ ॥ sañcukrudhe bhṛśaṃ bhīmo daṇḍāhata ivoragaḥ ॥6-50-67॥
[स (sa) - he; कार्मुकवरोत्सृष्टैः (kārmukavarotsṛṣṭaiḥ) - by the best bow released; नवभिः (navabhiḥ) - with nine; निशितैः (niśitaiḥ) - sharp; शरैः (śaraiḥ) - arrows; समाहतः (samāhataḥ) - struck; भृशं (bhṛśam) - severely; राजन् (rājan) - O king; कलिङ्गेन (kaliṅgena) - by Kalinga; महायशाः (mahāyaśāḥ) - greatly renowned; सञ्चुक्रुधे (sañcukrudhe) - became very angry; भृशं (bhṛśam) - severely; भीमः (bhīmaḥ) - Bhima; दण्डाहतः (daṇḍāhataḥ) - like a stick struck; इव (iva) - as if; उरगः (uragaḥ) - a serpent;]
(He, struck severely by nine sharp arrows released by the best bow, O king, the greatly renowned Kalinga, Bhima became very angry, like a serpent struck with a stick.)
The greatly renowned Kalinga, using the best bow, struck Bhima severely with nine sharp arrows. O king, this made Bhima very angry, like a serpent struck with a stick.
क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः। कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः ॥६-५०-६८॥
kruddhaśca cāpamāyamya balavadbalināṃ varaḥ। kaliṅgamavadhītpārtho bhīmaḥ saptabhirāyasaiḥ ॥6-50-68॥
[क्रुद्धः (kruddhaḥ) - angry; च (ca) - and; चापम् (cāpam) - bow; आयम्य (āyamya) - stretching; बलवत् (balavat) - strongly; बलिनाम् (balinām) - of the strong; वरः (varaḥ) - best; कलिङ्गम् (kaliṅgam) - Kalinga; अवधीद् (avadhīt) - killed; पार्थः (pārthaḥ) - son of Pritha (Arjuna); भीमः (bhīmaḥ) - Bhima; सप्तभिः (saptabhiḥ) - with seven; आयसैः (āyasaiḥ) - iron arrows;]
(Angry and stretching the bow strongly, the best of the strong, Bhima, the son of Pritha, killed Kalinga with seven iron arrows.)
In his anger, Bhima, the mightiest among the strong, stretched his bow and killed Kalinga with seven iron arrows.
क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ। सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् ॥६-५०-६९॥
kṣurābhyāṃ cakrarakṣau ca kaliṅgasya mahābalau। satyadevaṃ ca satyaṃ ca prāhiṇodyamasādanam ॥6-50-69॥
[क्षुराभ्यां (kṣurābhyāṃ) - with two razors; चक्ररक्षौ (cakrarakṣau) - the protectors of the wheel; च (ca) - and; कलिङ्गस्य (kaliṅgasya) - of Kalinga; महाबलौ (mahābalau) - the mighty ones; सत्यदेवं (satyadevaṃ) - Satyadeva; च (ca) - and; सत्यं (satyaṃ) - Satya; च (ca) - and; प्राहिणोत् (prāhiṇot) - sent; यमसादनम् (yamasādanam) - to the abode of Yama;]
(With two razors, the protectors of the wheel, the mighty ones of Kalinga, Satyadeva and Satya, were sent to the abode of Yama.)
The mighty warriors of Kalinga, known as the protectors of the wheel, armed with two razors, Satyadeva and Satya, were dispatched to the realm of Yama.
ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः। केतुमन्तं रणे भीमोऽगमयद्यमसादनम् ॥६-५०-७०॥
tataḥ punarameyātmā nārācairniśitaistribhiḥ। ketumantaṃ raṇe bhīmo'gamayadyamasādanam ॥6-50-70॥
[ततः (tataḥ) - then; पुनः (punaḥ) - again; अमेयात्मा (ameyātmā) - immeasurable soul; नाराचैः (nārācaiḥ) - with arrows; निशितैः (niśitaiḥ) - sharp; त्रिभिः (tribhiḥ) - three; केतुमन्तम् (ketumantam) - Ketumanta; रणे (raṇe) - in battle; भीमः (bhīmaḥ) - Bhima; अगमयत् (agamayat) - sent; यमसादनम् (yamasādanam) - to the abode of Yama;]
(Then again, the immeasurable soul Bhima sent Ketumanta to the abode of Yama with three sharp arrows in battle.)
Then, once more, the mighty Bhima, with his immeasurable spirit, sent Ketumanta to the realm of Yama using three sharp arrows during the battle.
ततः कलिङ्गाः सङ्क्रुद्धा भीमसेनममर्षणम्। अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् ॥६-५०-७१॥
tataḥ kaliṅgāḥ saṅkruddhā bhīmasenamamarṣaṇam। anīkairbahusāhasraiḥ kṣatriyāḥ samavārayan ॥6-50-71॥
[ततः (tataḥ) - then; कलिङ्गाः (kaliṅgāḥ) - Kalingas; सङ्क्रुद्धाः (saṅkruddhāḥ) - enraged; भीमसेनम् (bhīmasenam) - Bhimasena; अमर्षणम् (amarṣaṇam) - impatient; अनीकैः (anīkaiḥ) - by troops; बहुसाहस्रैः (bahusāhasraiḥ) - with many thousands; क्षत्रियाः (kṣatriyāḥ) - Kshatriyas; समवारयन् (samavārayan) - surrounded;]
(Then the enraged Kalingas surrounded the impatient Bhimasena with many thousands of Kshatriya troops.)
Then the enraged Kalingas, with their numerous troops, surrounded the impatient Bhimasena.
ततः शक्तिगदाखड्गतोमरर्ष्टिपरश्वधैः। कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् ॥६-५०-७२॥
tataḥ śaktigadākhaḍgatomararṣṭiparaśvadhaiḥ। kaliṅgāśca tato rājanbhīmasenamavākiran ॥6-50-72॥
[ततः (tataḥ) - then; शक्ति (śakti) - spear; गदा (gadā) - mace; खड्ग (khaḍga) - sword; तोमर (tomara) - javelin; र्ष्टि (rṣṭi) - spear; परश्वधैः (paraśvadhaiḥ) - axes; कलिङ्गाः (kaliṅgāḥ) - the Kalingas; च (ca) - and; ततः (tataḥ) - then; राजन् (rājan) - O king; भीमसेनम् (bhīmasenam) - Bhimasena; अवाकिरन् (avākiran) - showered;]
(Then, with spears, maces, swords, javelins, spears, and axes, the Kalingas, O king, then showered Bhimasena.)
Then, O king, the Kalingas showered Bhimasena with spears, maces, swords, javelins, and axes.
संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम्। गदामादाय तरसा परिप्लुत्य महाबलः ॥ भीमः सप्तशतान्वीराननयद्यमसादनम् ॥६-५०-७३॥
saṁnivārya sa tāṁ ghorāṁ śaravṛṣṭiṁ samutthitām। gadāmādāya tarasā pariplutya mahābalaḥ ॥ bhīmaḥ saptaśatānvīrānanayadyamasādanam ॥6-50-73॥
[संनिवार्य (saṁnivārya) - warding off; सः (saḥ) - he; ताम् (tām) - that; घोराम् (ghorām) - terrible; शरवृष्टिम् (śaravṛṣṭim) - shower of arrows; समुत्थिताम् (samutthitām) - arisen; गदाम् (gadām) - mace; आदाय (ādāya) - taking; तरसा (tarasā) - swiftly; परिप्लुत्य (pariplutya) - leaping; महाबलः (mahābalaḥ) - the mighty; भीमः (bhīmaḥ) - Bhima; सप्तशतान् (saptaśatān) - seven hundred; वीरान् (vīrān) - warriors; अनयत् (anayat) - sent; यमसादनम् (yamasādanam) - to the abode of Yama;]
(Warding off that terrible shower of arrows that had arisen, taking his mace, the mighty Bhima swiftly leaped and sent seven hundred warriors to the abode of Yama.)
Bhima, with great might, warded off the terrible shower of arrows, took his mace, and swiftly leaped to send seven hundred warriors to the abode of Yama.
पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः। प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत् ॥६-५०-७४॥
punaścaiva dvisāhasrān kaliṅgānarimardanaḥ। prāhiṇonmṛtyulokāya tadadbhutamivābhavat ॥6-50-74॥
[पुनः (punaḥ) - again; च (ca) - and; एव (eva) - indeed; द्विसाहस्रान् (dvisāhasrān) - two thousand; कलिङ्गान् (kaliṅgān) - Kalingas; अरिमर्दनः (arimardanaḥ) - the subduer of enemies; प्राहिणोत् (prāhiṇot) - sent; मृत्युलोकाय (mṛtyulokāya) - to the world of death; तत् (tad) - that; अद्भुतम् (adbhutam) - wonderful; इव (iva) - as if; अभवत् (abhavat) - became;]
(Again, indeed, the subduer of enemies sent two thousand Kalingas to the world of death; that became as if wonderful.)
The subduer of enemies once again sent two thousand Kalingas to the world of death, which seemed almost miraculous.
एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः। बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम् ॥६-५०-७५॥
evaṃ sa tānyanīkāni kaliṅgānāṃ punaḥ punaḥ। bibheda samare vīraḥ prekṣya bhīṣmaṃ mahāvratam ॥6-50-75॥
[एवं (evaṃ) - thus; सः (saḥ) - he; तानि (tāni) - those; अनीकानि (anīkāni) - armies; कलिङ्गानाम् (kaliṅgānām) - of the Kalingas; पुनः (punaḥ) - again; पुनः (punaḥ) - again; बिभेद (bibheda) - pierced; समरे (samare) - in battle; वीरः (vīraḥ) - the hero; प्रेक्ष्य (prekṣya) - looking at; भीष्मम् (bhīṣmam) - Bhishma; महाव्रतम् (mahāvratam) - the one with a great vow;]
(Thus, he repeatedly pierced the armies of the Kalingas in battle, the hero looking at Bhishma, the one with a great vow.)
The hero, observing Bhishma, the one with a great vow, repeatedly pierced the armies of the Kalingas in battle.
हतारोहाश्च मातङ्गाः पाण्डवेन महात्मना। विप्रजग्मुरनीकेषु मेघा वातहता इव ॥ मृद्नन्तः स्वान्यनीकानि विनदन्तः शरातुराः ॥६-५०-७६॥
hatarohāśca mātaṅgāḥ pāṇḍavena mahātmanā। viprajagmurānīkeṣu meghā vātahatā iva ॥ mṛdnantaḥ svānyanīkāni vinadantaḥ śarāturāḥ ॥6-50-76॥
[हतारोहाः (hatarohāḥ) - with broken tusks; च (ca) - and; मातङ्गाः (mātaṅgāḥ) - elephants; पाण्डवेन (pāṇḍavena) - by Pandava; महात्मना (mahātmanā) - the great soul; विप्रजग्मुः (viprajagmuḥ) - fled; अनीकेषु (anīkeṣu) - in the armies; मेघाः (meghāḥ) - clouds; वातहताः (vātahatāḥ) - struck by the wind; इव (iva) - like; मृद्नन्तः (mṛdnantaḥ) - crushing; स्वानि (svāni) - their own; अनीकानि (anīkāni) - troops; विनदन्तः (vinadantaḥ) - roaring; शरातुराः (śarāturāḥ) - afflicted by arrows;]
(The elephants with broken tusks, struck by Pandava, the great soul, fled in the armies like clouds struck by the wind, crushing their own troops, roaring, afflicted by arrows.)
The elephants, with their tusks broken by the great Pandava, fled through the armies like clouds driven by the wind, trampling their own soldiers and roaring in pain from the arrows.
ततो भीमो महाबाहुः शङ्खं प्राध्मापयद्बली। सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् ॥६-५०-७७॥
tato bhīmo mahābāhuḥ śaṅkhaṃ prādhmāpayadbalī। sarvakāliṅgasainyānāṃ manāṃsi samakampayat ॥6-50-77॥
[ततः (tataḥ) - then; भीमः (bhīmaḥ) - Bhima; महाबाहुः (mahābāhuḥ) - mighty-armed; शङ्खम् (śaṅkham) - conch; प्राध्मापयत् (prādhmāpayat) - blew; बली (balī) - strong; सर्व (sarva) - all; कालिङ्ग (kāliṅga) - Kalinga; सैन्यानाम् (sainyānām) - armies; मनांसि (manāṃsi) - minds; समकम्पयत् (samakampayat) - shook;]
(Then mighty-armed Bhima blew his conch, shaking the minds of all the Kalinga armies.)
Then, the mighty-armed Bhima blew his conch, causing a tremor in the hearts of all the Kalinga soldiers.
मोहश्चापि कलिङ्गानामाविवेश परन्तप। प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः ॥६-५०-७८॥
mohaścāpi kaliṅgānāmāviveśa parantapa। prākampanta ca sainyāni vāhanāni ca sarvaśaḥ ॥6-50-78॥
[मोहः (mohaḥ) - confusion; च (ca) - and; अपि (api) - also; कलिङ्गानाम् (kaliṅgānām) - of the Kalingas; आविवेश (āviveśa) - entered; परन्तप (parantapa) - O chastiser of the foes; प्राकम्पन्त (prākampanta) - trembled; च (ca) - and; सैन्यानि (sainyāni) - armies; वाहनानि (vāhanāni) - vehicles; च (ca) - and; सर्वशः (sarvaśaḥ) - everywhere;]
(Confusion also entered the Kalingas, O chastiser of the foes. The armies and vehicles trembled everywhere.)
Confusion took hold of the Kalingas, O chastiser of the foes, causing the armies and vehicles to tremble everywhere.
भीमेन समरे राजन्गजेन्द्रेणेव सर्वतः। मार्गान्बहून्विचरता धावता च ततस्ततः ॥ मुहुरुत्पतता चैव संमोहः समजायत ॥६-५०-७९॥
bhīmena samare rājangajendreṇeva sarvataḥ। mārgānbahūnvicaratā dhāvatā ca tatastataḥ ॥ muhurutpatatā caiva saṃmohaḥ samajāyata ॥6-50-79॥
[भीमेन (bhīmena) - by Bhima; समरे (samare) - in battle; राजन् (rājan) - O king; गजेन्द्रेण (gajendreṇa) - by the elephant king; इव (iva) - like; सर्वतः (sarvataḥ) - everywhere; मार्गान् (mārgān) - paths; बहून् (bahūn) - many; विचरता (vicaratā) - wandering; धावता (dhāvatā) - running; च (ca) - and; ततः (tataḥ) - here and there; ततः (tataḥ) - thereafter; मुहुः (muhuḥ) - repeatedly; उत्पतता (utpatatā) - leaping; च (ca) - and; एव (eva) - indeed; संमोहः (saṃmohaḥ) - confusion; समजायत (samajāyata) - arose;]
(By Bhima in battle, O king, like the elephant king everywhere, wandering many paths, running here and there, repeatedly leaping, indeed confusion arose.)
O King, in the battle, Bhima, like the king of elephants, moved everywhere, wandering many paths, running here and there, and repeatedly leaping, causing confusion to arise.
भीमसेनभयत्रस्तं सैन्यं च समकम्पत। क्षोभ्यमाणमसम्बाधं ग्राहेणेव महत्सरः ॥६-५०-८०॥
bhīmasenabhayatrastaṃ sainyaṃ ca samakampata। kṣobhyamāṇamasambādhaṃ grāheṇeva mahatsaraḥ ॥6-50-80॥
[भीमसेन (bhīmasena) - Bhimasena; भय (bhaya) - fear; त्रस्तं (trastaṃ) - frightened; सैन्यं (sainyaṃ) - army; च (ca) - and; समकम्पत (samakampata) - trembled; क्षोभ्यमाणम् (kṣobhyamāṇam) - agitated; असम्बाधं (asambādhaṃ) - unobstructed; ग्राहेण (grāheṇa) - by a crocodile; इव (iva) - like; महत् (mahat) - great; सरः (saraḥ) - lake;]
(The army, frightened by Bhimasena's fear, trembled. It was agitated and unobstructed like a great lake by a crocodile.)
The army, terrified by Bhimasena, shook with fear. It was disturbed and unrestrained, like a vast lake troubled by a crocodile.
त्रासितेषु च वीरेषु भीमेनाद्भुतकर्मणा। पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः ॥६-५०-८१॥
trāsiteṣu ca vīreṣu bhīmenādbhutakarmaṇā। punarāvartamāneṣu vidravatsu ca saṅghaśaḥ ॥6-50-81॥
[त्रासितेषु (trāsiteṣu) - frightened; च (ca) - and; वीरेषु (vīreṣu) - heroes; भीमेन (bhīmena) - by Bhima; अद्भुतकर्मणा (adbhutakarmaṇā) - of wonderful deeds; पुनरावर्तमानेषु (punarāvartamāneṣu) - returning; विद्रवत्सु (vidravatsu) - fleeing; च (ca) - and; सङ्घशः (saṅghaśaḥ) - in groups;]
(Frightened were the heroes by Bhima of wonderful deeds, and as they were returning, they fled in groups.)
The heroes, frightened by Bhima's incredible feats, began to retreat and fled in groups.
सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः। अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः ॥६-५०-८२॥
sarvakāliṅgayodheṣu pāṇḍūnāṃ dhvajinīpatiḥ। abravītsvānyanīkāni yudhyadhvamiti pārṣataḥ ॥6-50-82॥
[सर्व (sarva) - all; कालिङ्ग (kāliṅga) - Kalinga; योधेषु (yodheṣu) - among warriors; पाण्डूनां (pāṇḍūnāṃ) - of the Pandavas; ध्वजिनीपतिः (dhvajinīpatiḥ) - leader of the army; अब्रवीत् (abravīt) - said; स्वानि (svāni) - own; अनीकानि (anīkāni) - troops; युध्यध्वम् (yudhyadhvam) - fight; इति (iti) - thus; पार्षतः (pārṣataḥ) - son of Prishata;]
(The leader of the Pandavas' army said to his own troops among all the Kalinga warriors, "Fight thus," the son of Prishata.)
The leader of the Pandavas' army, amidst all the Kalinga warriors, instructed his troops, "Fight on," said the son of Prishata.
सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः। भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः ॥६-५०-८३॥
senāpativacaḥ śrutvā śikhaṇḍipramukhā gaṇāḥ। bhīnamevābhyavartanta rathānaīkaiḥ prahāribhiḥ ॥6-50-83॥
[सेनापतिवचः (senāpativacaḥ) - the words of the general; श्रुत्वा (śrutvā) - having heard; शिखण्डिप्रमुखा (śikhaṇḍipramukhā) - headed by Shikhandi; गणाः (gaṇāḥ) - the troops; भीमम् (bhīmam) - Bhima; एव (eva) - indeed; अभ्यवर्तन्त (abhyavartanta) - advanced; रथानीकैः (rathānaīkaiḥ) - with chariot divisions; प्रहारिभिः (prahāribhiḥ) - with attackers;]
(Having heard the words of the general, the troops headed by Shikhandi advanced indeed towards Bhima with chariot divisions and attackers.)
Upon hearing the general's words, the troops led by Shikhandi moved towards Bhima with their chariot divisions and attackers.
धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः। महता मेघवर्णेन नागानीकेन पृष्ठतः ॥६-५०-८४॥
dharmarājaśca tānsarvānupajagrāha pāṇḍavaḥ। mahatā meghavarṇena nāgānīkena pṛṣṭhataḥ ॥6-50-84॥
[धर्मराजः (dharmarājaḥ) - Yudhishthira; च (ca) - and; तान् (tān) - them; सर्वान् (sarvān) - all; उपजग्राह (upajagrāha) - received; पाण्डवः (pāṇḍavaḥ) - the son of Pandu; महता (mahatā) - with great; मेघवर्णेन (meghavarṇena) - cloud-colored; नागानीकेन (nāgānīkena) - with an elephant army; पृष्ठतः (pṛṣṭhataḥ) - behind;]
(Yudhishthira, the son of Pandu, received them all with a great cloud-colored elephant army behind.)
Yudhishthira, the son of Pandu, welcomed them all with a grand elephant army that resembled a cloud, positioned behind him.
एवं सञ्चोद्य सर्वाणि स्वान्यनीकानि पार्षतः। भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ॥६-५०-८५॥
evaṃ sañcodya sarvāṇi svānyanīkāni pārṣataḥ। bhīmasenasya jagrāha pārṣṇiṃ satpuruṣocitām ॥6-50-85॥
[एवं (evaṃ) - thus; सञ्चोद्य (sañcodya) - urging; सर्वाणि (sarvāṇi) - all; स्वानि (svāni) - own; अनीकानि (anīkāni) - troops; पार्षतः (pārṣataḥ) - the son of Prishata; भीमसेनस्य (bhīmasenasya) - of Bhimasena; जग्राह (jagrāha) - seized; पार्ष्णिम् (pārṣṇim) - heel; सत्पुरुषोचिताम् (satpuruṣocitām) - befitting a noble person;]
(Thus, urging all his own troops, the son of Prishata seized the heel of Bhimasena, befitting a noble person.)
In this manner, the son of Prishata, after encouraging all his troops, seized the heel of Bhimasena in a manner befitting a noble person.
न हि पाञ्चालराजस्य लोके कश्चन विद्यते। भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः ॥६-५०-८६॥
na hi pāñcālarājasya loke kaścana vidyate। bhīmasātyakayoranyaḥ prāṇebhyaḥ priyakṛttamaḥ ॥6-50-86॥
[न (na) - not; हि (hi) - indeed; पाञ्चालराजस्य (pāñcālarājasya) - of the king of Panchala; लोके (loke) - in the world; कश्चन (kaścana) - anyone; विद्यते (vidyate) - exists; भीमसात्यकयोः (bhīmasātyakayoḥ) - than Bhima and Satyaki; अन्यः (anyaḥ) - other; प्राणेभ्यः (prāṇebhyaḥ) - than life; प्रियकृत्तमः (priyakṛttamaḥ) - most dear;]
(Indeed, in the world, there is no one more dear to the king of Panchala than Bhima and Satyaki, more than life itself.)
In the world, there is truly no one dearer to the king of Panchala than Bhima and Satyaki, even more than life itself.
सोऽपश्यत्तं कलिङ्गेषु चरन्तमरिसूदनम्। भीमसेनं महाबाहुं पार्षतः परवीरहा ॥६-५०-८७॥
so'paśyattaṃ kaliṅgeṣu carantamarisūdanam। bhīmasenaṃ mahābāhuṃ pārṣataḥ paravīrahā ॥6-50-87॥
[सः (saḥ) - he; अपश्यत् (apaśyat) - saw; तम् (tam) - him; कलिङ्गेषु (kaliṅgeṣu) - among the Kalingas; चरन्तम् (carantam) - moving; अरिसूदनम् (arisūdanam) - destroyer of enemies; भीमसेनम् (bhīmasenam) - Bhimasena; महाबाहुम् (mahābāhum) - mighty-armed; पार्षतः (pārṣataḥ) - son of Prishata; परवीरहा (paravīrahā) - slayer of enemy heroes;]
(He saw him, the destroyer of enemies, Bhimasena, mighty-armed, son of Prishata, moving among the Kalingas.)
He saw Bhimasena, the mighty-armed son of Prishata, who was the destroyer of enemies, moving among the Kalingas.
ननर्द बहुधा राजन्हृष्टश्चासीत्परन्तपः। शङ्खं दध्मौ च समरे सिंहनादं ननाद च ॥६-५०-८८॥
nanarda bahudhā rājanhṛṣṭaścāsītparantapaḥ। śaṅkhaṃ dadhmau ca samare siṃhanādaṃ nanāda ca ॥6-50-88॥
[ननर्द (nanarda) - roared; बहुधा (bahudhā) - many times; राजन् (rājan) - O king; हृष्टः (hṛṣṭaḥ) - joyful; च (ca) - and; असीत् (āsīt) - was; परन्तपः (parantapaḥ) - scorcher of foes; शङ्खं (śaṅkhaṃ) - conch; दध्मौ (dadhmau) - blew; च (ca) - and; समरे (samare) - in battle; सिंहनादं (siṃhanādaṃ) - lion's roar; ननाद (nanāda) - sounded; च (ca) - and;]
(The king roared many times, and the joyful scorcher of foes blew the conch in battle and sounded a lion's roar.)
The king, joyful and fierce, roared many times and blew his conch in battle, sounding like a lion.
स च पारावताश्वस्य रथे हेमपरिष्कृते। कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् ॥६-५०-८९॥
sa ca pārāvatāśvasya rathe hemapariṣkṛte। kovidāradhvajaṃ dṛṣṭvā bhīmasenaḥ samāśvasat ॥6-50-89॥
[स (sa) - he; च (ca) - and; पारावताश्वस्य (pārāvatāśvasya) - of the dove-colored horses; रथे (rathe) - in the chariot; हेमपरिष्कृते (hemapariṣkṛte) - adorned with gold; कोविदारध्वजं (kovidāradhvajam) - with the banner of the Kovidara tree; दृष्ट्वा (dṛṣṭvā) - having seen; भीमसेनः (bhīmasenaḥ) - Bhimasena; समाश्वसत् (samāśvasat) - felt reassured;]
(And he, seeing the chariot with dove-colored horses adorned with gold and the banner of the Kovidara tree, Bhimasena felt reassured.)
Upon seeing the chariot with dove-colored horses, adorned with gold and bearing the banner of the Kovidara tree, Bhimasena felt a sense of reassurance.
धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम्। भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् ॥६-५०-९०॥
dhṛṣṭadyumnastu taṃ dṛṣṭvā kaliṅgaiḥ samabhidrutam। bhīmasenamameyātmā trāṇāyājau samabhyayāt ॥6-50-90॥
[धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhṛṣṭadyumna; तु (tu) - but; तं (taṃ) - him; दृष्ट्वा (dṛṣṭvā) - having seen; कलिङ्गैः (kaliṅgaiḥ) - by the Kaliṅgas; समभिद्रुतम् (samabhidrutam) - attacked; भीमसेनम् (bhīmasenam) - Bhīmasena; अमेयात्मा (ameyātmā) - of immeasurable soul; त्राणाय (trāṇāya) - for protection; अजौ (ajau) - in the battle; समभ्ययात् (samabhyayāt) - approached;]
(But Dhṛṣṭadyumna, having seen Bhīmasena attacked by the Kaliṅgas, approached for protection in the battle.)
Dhṛṣṭadyumna, witnessing Bhīmasena being attacked by the Kaliṅgas, moved to protect him in the battle.
तौ दूरात्सात्यकिर्दृष्ट्वा धृष्टद्युम्नवृकोदरौ। कलिङ्गान्समरे वीरौ योधयन्तौ मनस्विनौ ॥६-५०-९१॥
tau dūrātsātyakirdṛṣṭvā dhṛṣṭadyumnavṛkodarau। kaliṅgānsamare vīrau yodhayantau manasvinau ॥6-50-91॥
[तौ (tau) - they; दूरात् (dūrāt) - from a distance; सात्यकिः (sātyakiḥ) - Satyaki; दृष्ट्वा (dṛṣṭvā) - having seen; धृष्टद्युम्न (dhṛṣṭadyumna) - Dhrishtadyumna; वृकोदरौ (vṛkodarau) - and Bhima; कलिङ्गान् (kaliṅgān) - Kalingas; समरे (samare) - in battle; वीरौ (vīrau) - heroes; योधयन्तौ (yodhayantau) - fighting; मनस्विनौ (manasvinau) - with determination;]
(They, from a distance, Satyaki having seen Dhrishtadyumna and Bhima, the Kalingas in battle, heroes fighting with determination.)
From a distance, Satyaki saw Dhrishtadyumna and Bhima fighting valiantly against the Kalingas in the battle with great determination.
स तत्र गत्वा शैनेयो जवेन जयतां वरः। पार्थपार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः ॥६-५०-९२॥
sa tatra gatvā śaineyo javena jayatāṃ varaḥ। pārthapārṣatayoḥ pārṣṇiṃ jagrāha puruṣarṣabhaḥ ॥6-50-92॥
[स (sa) - he; तत्र (tatra) - there; गत्वा (gatvā) - having gone; शैनेयः (śaineyaḥ) - son of Śini; जवेन (javena) - swiftly; जयतां (jayatāṃ) - of the victorious; वरः (varaḥ) - the best; पार्थपार्षतयोः (pārthapārṣatayoḥ) - of Pārtha and Pārṣata; पार्ष्णिम् (pārṣṇim) - heels; जग्राह (jagrāha) - seized; पुरुषर्षभः (puruṣarṣabhaḥ) - bull among men;]
(He, the son of Śini, swiftly went there and, being the best of the victorious, seized the heels of Pārtha and Pārṣata, the bull among men.)
The son of Śini, known for his swiftness and excellence among the victorious, went there and seized the heels of Pārtha and Pārṣata, demonstrating his prowess as a bull among men.
स कृत्वा कदनं तत्र प्रगृहीतशरासनः। आस्थितो रौद्रमात्मानं जघान समरे परान् ॥६-५०-९३॥
sa kṛtvā kadanaṃ tatra pragṛhītaśarāsanaḥ। āsthito raudramātmānaṃ jaghāna samare parān ॥6-50-93॥
[स (sa) - he; कृत्वा (kṛtvā) - having done; कदनं (kadanaṃ) - slaughter; तत्र (tatra) - there; प्रगृहीत (pragṛhīta) - holding; शरासनः (śarāsanaḥ) - bow; आस्थितः (āsthitaḥ) - situated; रौद्रम् (raudram) - fierce; आत्मानं (ātmānam) - self; जघान (jaghāna) - killed; समरे (samare) - in battle; परान् (parān) - enemies;]
(He, having done slaughter there, holding the bow, situated fiercely, killed the enemies in battle.)
He, having caused slaughter there, stood fiercely with his bow and killed the enemies in battle.
कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम्। रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् ॥६-५०-९४॥
kaliṅgaprabhavāṃ caiva māṃsaśoṇitakardamām। rudhirasyandinīṃ tatra bhīmaḥ prāvartayannadīm ॥6-50-94॥
[कलिङ्गप्रभवां (kaliṅgaprabhavām) - originating from Kalinga; च (ca) - and; एव (eva) - indeed; मांस (māṃsa) - flesh; शोणित (śoṇita) - blood; कर्दमाम् (kardamām) - muddy; रुधिरस्यन्दिनीं (rudhirasyandinīm) - flowing with blood; तत्र (tatra) - there; भीमः (bhīmaḥ) - Bhima; प्रावर्तयत् (prāvartayat) - set in motion; नदीम् (nadīm) - river;]
(Bhima set in motion there a river originating from Kalinga, indeed muddy with flesh and blood, flowing with blood.)
Bhima created a river there, originating from Kalinga, muddy with flesh and blood, flowing with blood.
अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम्। सन्ततार सुदुस्तारां भीमसेनो महाबलः ॥६-५०-९५॥
antareṇa kaliṅgānāṃ pāṇḍavānāṃ ca vāhinīm। santatāra sudustārāṃ bhīmaseno mahābalaḥ ॥6-50-95॥
[अन्तरेण (antareṇa) - between; कलिङ्गानां (kaliṅgānāṃ) - of the Kalingas; पाण्डवानां (pāṇḍavānāṃ) - of the Pandavas; च (ca) - and; वाहिनीम् (vāhinīm) - army; सन्ततार (santatāra) - crossed; सुदुस्तारां (sudustārāṃ) - very difficult to cross; भीमसेनः (bhīmasenaḥ) - Bhimasena; महाबलः (mahābalaḥ) - mighty;]
(Between the armies of the Kalingas and the Pandavas, the mighty Bhimasena crossed the very difficult-to-cross (region).)
The mighty Bhimasena crossed the formidable region between the armies of the Kalingas and the Pandavas.
भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप। कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते ॥६-५०-९६॥
bhīmasenaṃ tathā dṛṣṭvā prākrośaṃstāvakā nṛpa। kālo'yaṃ bhīmarūpeṇa kaliṅgaiḥ saha yudhyate ॥6-50-96॥
[भीमसेनं (bhīmasenaṃ) - Bhimasena; तथा (tathā) - thus; दृष्ट्वा (dṛṣṭvā) - seeing; प्राक्रोशंस्तावका (prākrośaṃstāvakā) - cried out, your men; नृप (nṛpa) - O king; कालः (kālaḥ) - time; अयम् (ayam) - this; भीमरूपेण (bhīmarūpeṇa) - in the form of Bhima; कलिङ्गैः (kaliṅgaiḥ) - with the Kalingas; सह (saha) - with; युध्यते (yudhyate) - fights;]
(Seeing Bhimasena thus, your men cried out, O king. This time, in the form of Bhima, fights with the Kalingas.)
Upon seeing Bhimasena, your soldiers cried out, O king. It is as if Time itself, in the guise of Bhima, is battling alongside the Kalingas.
ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे। अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः ॥६-५०-९७॥
tataḥ śāntanavo bhīṣmaḥ śrutvā taṃ ninadaṃ raṇe। abhyayāttvarito bhīmaṃ vyūḍhānīkaḥ samantataḥ ॥6-50-97॥
[ततः (tataḥ) - then; शान्तनवः (śāntanavaḥ) - son of Śantanu; भीष्मः (bhīṣmaḥ) - Bhīṣma; श्रुत्वा (śrutvā) - having heard; तम् (tam) - that; निनदम् (ninadam) - sound; रणे (raṇe) - in the battle; अभ्ययात् (abhyayāt) - approached; त्वरितः (tvaritaḥ) - quickly; भीमम् (bhīmam) - Bhīma; व्यूढानीकः (vyūḍhānīkaḥ) - arrayed in formation; समन्ततः (samantataḥ) - from all sides;]
(Then Bhīṣma, the son of Śantanu, having heard that sound in the battle, quickly approached Bhīma, arrayed in formation from all sides.)
Upon hearing the sound in the battle, Bhīṣma, the son of Śantanu, swiftly moved towards Bhīma, who was strategically positioned in formation from all directions.
तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः। अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥६-५०-९८॥
taṃ sātyakirbhīmaseno dhṛṣṭadyumnaśca pārṣataḥ। abhyadravanta bhīṣmasya rathaṃ hemapariṣkṛtam ॥6-50-98॥
[तं (taṃ) - him; सात्यकिः (sātyakiḥ) - Satyaki; भीमसेनः (bhīmasenaḥ) - Bhimasena; धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhrishtadyumna; च (ca) - and; पार्षतः (pārṣataḥ) - the son of Prishata; अभ्यद्रवन्त (abhyadravanta) - rushed; भीष्मस्य (bhīṣmasya) - of Bhishma; रथं (rathaṃ) - chariot; हेमपरिष्कृतम् (hemapariṣkṛtam) - golden-ornamented;]
(Him, Satyaki, Bhimasena, Dhrishtadyumna, and the son of Prishata rushed towards Bhishma's golden-ornamented chariot.)
Satyaki, Bhimasena, Dhrishtadyumna, and the son of Prishata all charged towards Bhishma's chariot, which was adorned with gold.
परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे। त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्छुरञ्जसा ॥६-५०-९९॥
parivārya ca te sarve gāṅgeyaṃ rabhasaṃ raṇe। tribhistribhiḥ śarairghorairbhīṣmamānarcurañjasā ॥6-50-99॥
[परिवार्य (parivārya) - surrounding; च (ca) - and; ते (te) - they; सर्वे (sarve) - all; गाङ्गेयं (gāṅgeyaṃ) - son of Ganga; रभसं (rabhasaṃ) - fierce; रणे (raṇe) - in battle; त्रिभिः (tribhiḥ) - by three; त्रिभिः (tribhiḥ) - by three; शरैः (śaraiḥ) - with arrows; घोरैः (ghoraiḥ) - terrible; भीष्मम् (bhīṣmam) - Bhishma; आनर्छुः (ānarcuḥ) - attacked; अञ्जसा (añjasā) - easily;]
(Surrounding and they all the son of Ganga fierce in battle by three by three with arrows terrible Bhishma attacked easily.)
All of them surrounded the fierce son of Ganga, Bhishma, in battle and attacked him easily with terrible arrows in groups of three.
प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव। यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ॥६-५०-१००॥
pratyavidhyata tānsarvānpitā devavratas tava। yatamānānmaheṣvāsāṃstribhistribhirajihmagaiḥ ॥6-50-100॥
[प्रत्यविध्यत (pratyavidhyata) - pierced; तान् (tān) - them; सर्वान् (sarvān) - all; पिता (pitā) - father; देवव्रतः (devavrataḥ) - Devavrata; तव (tava) - your; यतमानान् (yatamānān) - striving; महेष्वासान् (maheṣvāsān) - great archers; त्रिभिः (tribhiḥ) - with three; त्रिभिः (tribhiḥ) - with three; अजिह्मगैः (ajihmagaiḥ) - straight-flying arrows;]
(Your father Devavrata pierced all of them, the striving great archers, with three straight-flying arrows each.)
Your father, Devavrata, struck all the great archers who were striving hard with three straight arrows each.
ततः शरसहस्रेण संनिवार्य महारथान्। हयान्काञ्चनसंनाहान्भीमस्य न्यहनच्छरैः ॥६-५०-१०१॥
tataḥ śarasahasreṇa saṃnivārya mahārathān। hayānkāñcanasaṃnāhānbhīmasya nyahanaccharaiḥ ॥6-50-101॥
[ततः (tataḥ) - then; शरसहस्रेण (śarasahasreṇa) - with thousands of arrows; संनिवार्य (saṃnivārya) - having obstructed; महारथान् (mahārathān) - great charioteers; हयान् (hayān) - horses; काञ्चनसंनाहान् (kāñcanasaṃnāhān) - adorned with golden armor; भीमस्य (bhīmasya) - of Bhima; न्यहनत् (nyahanat) - killed; शरैः (śaraiḥ) - with arrows;]
(Then, having obstructed the great charioteers with thousands of arrows, he killed the horses adorned with golden armor of Bhima with arrows.)
Then, with thousands of arrows, he obstructed the great charioteers and killed the horses adorned with golden armor belonging to Bhima.
हताश्वे तु रथे तिष्ठन्भीमसेनः प्रतापवान्। शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति ॥६-५०-१०२॥
hatāśve tu rathe tiṣṭhanbhīmasenaḥ pratāpavān। śaktiṃ cikṣepa tarasā gāṅgeyasya rathaṃ prati ॥6-50-102॥
[हताश्वे (hatāśve) - with slain horses; तु (tu) - but; रथे (rathe) - on the chariot; तिष्ठन् (tiṣṭhan) - standing; भीमसेनः (bhīmasenaḥ) - Bhimasena; प्रतापवान् (pratāpavān) - the mighty; शक्तिं (śaktiṃ) - spear; चिक्षेप (cikṣepa) - hurled; तरसा (tarasā) - with force; गाङ्गेयस्य (gāṅgeyasya) - of the son of Ganga; रथं (rathaṃ) - chariot; प्रति (prati) - towards;]
(Standing on the chariot with slain horses, the mighty Bhimasena hurled the spear with force towards the chariot of the son of Ganga.)
Bhimasena, standing on his chariot with its horses slain, forcefully hurled his spear towards the chariot of Bhishma, the son of Ganga.
अप्राप्तामेव तां शक्तिं पिता देवव्रतस्तव। त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत ॥६-५०-१०३॥
aprāptāmeva tāṃ śaktiṃ pitā devavratas tava। tridhā ciccheda samare sā pṛthivyāmaśīryata ॥6-50-103॥
[अप्राप्तामेव (aprāptāmeva) - not yet reached; तां (tāṃ) - that; शक्तिं (śaktiṃ) - weapon; पिता (pitā) - father; देवव्रतः (devavrataḥ) - Devavrata; तव (tava) - your; त्रिधा (tridhā) - into three; चिच्छेद (ciccheda) - cut; समरे (samare) - in battle; सा (sā) - it; पृथिव्याम् (pṛthivyām) - on the ground; अशीर्यत (aśīryata) - shattered;]
(Your father Devavrata cut that weapon, which had not yet reached, into three in battle; it shattered on the ground.)
Your father, Devavrata, intercepted the weapon before it could reach its target, cutting it into three pieces in the battle, and it shattered upon hitting the ground.
ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवद्गदाम्। भीमसेनो रथात्तूर्णं पुप्लुवे मनुजर्षभ ॥६-५०-१०४॥
tataḥ śaikyāyasīṃ gurvīṃ pragṛhya balavadgadām। bhīmaseno rathāttūrṇaṃ pupluve manujarṣabha ॥6-50-104॥
[ततः (tataḥ) - then; शैक्यायसीं (śaikyāyasīṃ) - iron; गुर्वीं (gurvīṃ) - heavy; प्रगृह्य (pragṛhya) - having taken; बलवद्गदाम् (balavadgadām) - mighty mace; भीमसेनः (bhīmasenaḥ) - Bhimasena; रथात् (rathāt) - from the chariot; तूर्णम् (tūrṇam) - quickly; पुप्लुवे (pupluve) - jumped; मनुजर्षभः (manujarṣabhaḥ) - bull among men;]
(Then, having taken the heavy iron mighty mace, Bhimasena quickly jumped from the chariot, bull among men.)
Then Bhimasena, the bull among men, quickly jumped from the chariot, wielding his heavy iron mace with great strength.
सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया। सारथिं कुरुवृद्धस्य पातयामास सायकैः ॥६-५०-१०५॥
sātyako'pi tatastūrṇaṃ bhīmasya priyakāmyayā। sārathiṃ kuruvṛddhasya pātayāmāsa sāyakaiḥ ॥6-50-105॥
[सात्यकः (sātyakaḥ) - Satyaki; अपि (api) - also; ततः (tataḥ) - then; तूर्णम् (tūrṇam) - quickly; भीमस्य (bhīmasya) - of Bhima; प्रियकाम्यया (priyakāmyayā) - for the desire to please; सारथिम् (sārathim) - the charioteer; कुरुवृद्धस्य (kuruvṛddhasya) - of the elder Kuru; पातयामास (pātayāmāsa) - caused to fall; सायकैः (sāyakaiḥ) - with arrows;]
(Satyaki, also then quickly, for the desire to please Bhima, caused the charioteer of the elder Kuru to fall with arrows.)
Satyaki, eager to please Bhima, swiftly shot arrows causing the elder Kuru's charioteer to fall.
भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः। वातायमानैस्तैरश्वैरपनीतो रणाजिरात् ॥६-५०-१०६॥
bhīṣmastu nihate tasminsārathau rathināṃ varaḥ। vātāyamānaistairaśvairapanīto raṇājirāt ॥6-50-106॥
[भीष्मः (bhīṣmaḥ) - Bhishma; तु (tu) - but; निहते (nihate) - slain; तस्मिन् (tasmin) - that; सारथौ (sārathau) - charioteer; रथिनाम् (rathinām) - of charioteers; वरः (varaḥ) - the best; वातायमानैः (vātāyamānaiḥ) - by the blowing; तैः (taiḥ) - those; अश्वैः (aśvaiḥ) - horses; अपनीतः (apanītaḥ) - taken away; रणाजिरात् (raṇājirāt) - from the battlefield;]
(But Bhishma, the best of charioteers, was taken away from the battlefield by those horses blowing.)
However, Bhishma, the greatest among charioteers, was carried away from the battlefield by the swift horses after his charioteer was slain.
भीमसेनस्ततो राजन्नपनीते महाव्रते। प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः ॥६-५०-१०७॥
bhīmasenastato rājannapanīte mahāvrate। prajajvāla yathā vahnirdahankṣamivaidhitaḥ ॥6-50-107॥
[भीमसेनः (bhīmasenaḥ) - Bhimasena; ततः (tataḥ) - then; राजन् (rājan) - O king; अपनीते (apanīte) - having been removed; महाव्रते (mahāvrate) - great vow; प्रजज्वाल (prajajvāla) - blazed; यथा (yathā) - like; वह्निः (vahniḥ) - fire; दहन् (dahan) - burning; कक्षम् (kakṣam) - forest; इव (iva) - as if; एधितः (aidhitaḥ) - kindled;]
(Bhimasena then, O king, having been removed from the great vow, blazed like a fire burning the forest, as if kindled.)
Then Bhimasena, O king, having been relieved from his great vow, blazed like a fire that burns a forest, as if it had been kindled.
स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत। नैनमभ्युत्सहन्केचित्तावका भरतर्षभ ॥६-५०-१०८॥
sa hatvā sarvakāliṅgānsenāmadhye vyatiṣṭhata। nainamabhyutsahankeśittāvakā bharatarṣabha ॥6-50-108॥
[स (sa) - he; हत्वा (hatvā) - having killed; सर्वकालिङ्गान् (sarvakāliṅgān) - all the Kalingas; सेनामध्ये (senāmadhye) - in the midst of the army; व्यतिष्ठत (vyatiṣṭhata) - stood; न (na) - not; एनम् (enam) - him; अभ्युत्सहन् (abhyutsahan) - dared; केचित् (kecit) - anyone; तावका (tāvakā) - your; भरतर्षभ (bharatarṣabha) - O bull among the Bharatas;]
(He, having killed all the Kalingas, stood in the midst of the army. No one among your people, O bull among the Bharatas, dared to challenge him.)
After slaying all the Kalingas, he stood firm in the center of the army. None of your warriors, O noble Bharata, had the courage to face him.
धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः। पश्यतां सर्वसैन्यानामपोवाह यशस्विनम् ॥६-५०-१०९॥
dhṛṣṭadyumnastamāropya svarathe rathināṃ varaḥ। paśyatāṃ sarvasainyānāmapovāha yaśasvinam ॥6-50-109॥
[धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhṛṣṭadyumna; तम् (tam) - him; आरोप्य (āropya) - having mounted; स्वरथे (svarathe) - on his own chariot; रथिनाम् (rathinām) - of charioteers; वरः (varaḥ) - the best; पश्यताम् (paśyatām) - while watching; सर्वसैन्यानाम् (sarvasainyānām) - of all armies; अपोवाह (apovāha) - carried away; यशस्विनम् (yaśasvinam) - the glorious one;]
(Dhṛṣṭadyumna, the best of charioteers, having mounted him on his own chariot, carried away the glorious one while all the armies were watching.)
Dhṛṣṭadyumna, the finest among charioteers, lifted him onto his chariot and drove away the illustrious warrior as all the soldiers watched.
सम्पूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ। धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् ॥६-५०-११०॥
sampūjyamānaḥ pāñcālyairmatsyaiśca bharatarṣabha। dhṛṣṭadyumnaṃ pariṣvajya sameyādatha sātyakim ॥6-50-110॥
[सम्पूज्यमानः (sampūjyamānaḥ) - being honored; पाञ्चाल्यैः (pāñcālyaiḥ) - by the Panchalas; मत्स्यैः (matsyaiḥ) - by the Matsyas; च (ca) - and; भरतर्षभ (bharatarṣabha) - O best of the Bharatas; धृष्टद्युम्नं (dhṛṣṭadyumnaṃ) - Dhrishtadyumna; परिष्वज्य (pariṣvajya) - embracing; समेयात् (sameyāt) - met; अथ (atha) - then; सात्यकिम् (sātyakim) - Satyaki;]
(Being honored by the Panchalas and the Matsyas, O best of the Bharatas, Dhrishtadyumna, embracing, then met Satyaki.)
As he was being honored by the Panchalas and the Matsyas, O best of the Bharatas, Dhrishtadyumna embraced and then met with Satyaki.
अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः। प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः ॥६-५०-१११॥
athābravīdbhīmasenaṃ sātyakiḥ satyavikramaḥ। praharṣayanyaduvyāghro dhṛṣṭadyumnasya paśyataḥ ॥6-50-111॥
[अथ (atha) - then; अब्रवीत् (abravīt) - said; भीमसेनम् (bhīmasenam) - Bhimasena; सात्यकिः (sātyakiḥ) - Satyaki; सत्यविक्रमः (satyavikramaḥ) - of true prowess; प्रहर्षयन् (praharṣayan) - gladdening; यदुव्याघ्रः (yaduvyāghraḥ) - tiger of the Yadus; धृष्टद्युम्नस्य (dhṛṣṭadyumnasya) - of Dhrishtadyumna; पश्यतः (paśyataḥ) - in the presence;]
(Then Satyaki, of true prowess, the tiger of the Yadus, said to Bhimasena, gladdening him, in the presence of Dhrishtadyumna.)
Then Satyaki, known for his true prowess and a prominent warrior of the Yadus, spoke to Bhimasena, bringing him joy, while Dhrishtadyumna watched.
दिष्ट्या कलिङ्गराजश्च राजपुत्रश्च केतुमान्। शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः ॥६-५०-११२॥
diṣṭyā kaliṅgarājaśca rājaputraśca ketumān। śakradevaśca kāliṅgaḥ kaliṅgāśca mṛdhe hatāḥ ॥6-50-112॥
[दिष्ट्या (diṣṭyā) - fortunately; कलिङ्गराजः (kaliṅgarājaḥ) - King of Kalinga; च (ca) - and; राजपुत्रः (rājaputraḥ) - prince; च (ca) - and; केतुमान् (ketumān) - Ketuman; शक्रदेवः (śakradevaḥ) - Shakradeva; च (ca) - and; कालिङ्गः (kāliṅgaḥ) - Kalinga; कलिङ्गाः (kaliṅgāḥ) - Kalingas; च (ca) - and; मृधे (mṛdhe) - in battle; हताः (hatāḥ) - slain;]
(Fortunately, the King of Kalinga, the prince Ketuman, Shakradeva, and the Kalingas were slain in battle.)
Fortunately, the King of Kalinga, the prince Ketuman, Shakradeva, and the Kalingas have been defeated in battle.
स्वबाहुबलवीर्येण नागाश्वरथसङ्कुलः। महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया ॥६-५०-११३॥
svabāhubalavīryeṇa nāgāśvarathasaṅkulaḥ। mahāvyūhaḥ kaliṅgānāmekena mṛditastvayā ॥6-50-113॥
[स्व (sva) - own; बाहु (bāhu) - arm; बल (bala) - strength; वीर्येण (vīryeṇa) - by the prowess; नाग (nāga) - elephants; अश्व (aśva) - horses; रथ (ratha) - chariots; सङ्कुलः (saṅkulaḥ) - crowded; महाव्यूहः (mahāvyūhaḥ) - great army; कलिङ्गानाम् (kaliṅgānām) - of the Kalingas; एकेन (ekena) - by one; मृदितः (mṛditaḥ) - crushed; त्वया (tvayā) - by you;]
(By your own arm's strength and prowess, the great army of the Kalingas, crowded with elephants, horses, and chariots, was crushed by you alone.)
With your own strength and valor, you single-handedly crushed the mighty army of the Kalingas, which was filled with elephants, horses, and chariots.
एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिंदमः। रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् ॥६-५०-११४॥
evamuktvā śinernaptā dīrghabāhurariṃdamaḥ। rathādrathamabhidrutya paryaṣvajata pāṇḍavam ॥6-50-114॥
[एवम् (evam) - thus; उक्त्वा (uktvā) - having spoken; शिनेः (śineḥ) - of Śini; नप्ता (naptā) - grandson; दीर्घबाहुः (dīrghabāhuḥ) - long-armed; अरिंदमः (ariṃdamaḥ) - subduer of enemies; रथात् (rathāt) - from the chariot; रथम् (ratham) - to the chariot; अभिद्रुत्य (abhidrutya) - having rushed; पर्यष्वजत (paryaṣvajata) - embraced; पाण्डवम् (pāṇḍavam) - Pāṇḍava;]
(Thus having spoken, the long-armed subduer of enemies, the grandson of Śini, rushed from his chariot to the chariot and embraced the Pāṇḍava.)
After speaking thus, the long-armed hero, grandson of Śini and conqueror of foes, descended from his chariot, approached the Pāṇḍava, and embraced him warmly.
ततः स्वरथमारुह्य पुनरेव महारथः। तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् ॥६-५०-११५॥
tataḥ svaratham āruhya punareva mahārathaḥ। tāvakān avadhīt kruddho bhīmasya balam ādadhat ॥6-50-115॥
[ततः (tataḥ) - then; स्वरथम् (svaratham) - his chariot; आरुह्य (āruhya) - having mounted; पुनः (punaḥ) - again; एव (eva) - indeed; महारथः (mahārathaḥ) - great warrior; तावकान् (tāvakān) - your men; अवधीत् (avadhīt) - killed; क्रुद्धः (kruddhaḥ) - angry; भीमस्य (bhīmasya) - of Bhima; बलम् (balam) - strength; आदधत् (ādadhat) - exerting;]
(Then, having mounted his chariot again, the great warrior, angry, killed your men, exerting the strength of Bhima.)
Then, the great warrior, filled with anger, mounted his chariot once more and killed your men, demonstrating the strength of Bhima.