6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.080
Core and Pancharatra: As the sun reached its zenith, King Yudhishthira defeated Shrutayush; Cekitana encountered Gautama; Abhimanyu encountered Citrasena, Vikarna, and Durmarshana;
sañjaya uvāca॥
Sanjaya said:
tato yudhiṣṭhiro rājā madhyaṃ prāpte divākare। śrutāyuṣamabhiprekṣya codayāmāsa vājinaḥ ॥6-80-1॥
Then, as the sun reached its zenith, King Yudhishthira, upon seeing Shrutayush, urged his horses forward.
abhyadhāvattato rājā śrutāyuṣamariṃdamam। vinighnansāyakaitīkṣṇairnavabhirnataparvabhiḥ ॥6-80-2॥
Then the king, a subduer of enemies, rushed towards Śrutāyus, striking him with nine sharp arrows that had bent joints.
sa saṁvārya raṇe rājā preṣitāndharmasūnunā। śarānsapta maheṣvāsaḥ kaunteyāya samarpayat ॥6-80-3॥
The king, having defended himself in battle from the arrows sent by the son of Dharma, the great archer, offered seven arrows to Arjuna, the son of Kunti.
te tasya kavacaṁ bhittvā papuḥ śoṇitamāhave। asūniva vicinvanto dehe tasya mahātmanaḥ ॥6-80-4॥
They pierced his armor and drank his blood in the battle, as if they were searching for the life force within the body of the great soul.
pāṇḍavastu bhṛśaṃ viddhastena rājñā mahātmanā। raṇe varāhakarṇena rājānaṃ hṛdi vivyadhe ॥6-80-5॥
The Pandava was severely wounded in the heart by the noble king Varahakarna during the battle.
athāpareṇa bhallena ketuṃ tasya mahātmanaḥ। rathaśreṣṭho rathāttūrṇaṃ bhūmau pārtho nyapātayat ॥6-80-6॥
Then Arjuna, with another arrow, swiftly struck down the banner of the great soul from the finest chariot to the ground.
ketuṁ nipatitaṁ dṛṣṭvā śrutāyuḥ sa tu pārthivaḥ। pāṇḍavaṁ viśikhaistīkṣṇai rājannivividhā saptabhiḥ ॥6-80-7॥
Upon seeing the fallen flag, Śrutāyu, the prince, attacked the Pāṇḍava with seven sharp arrows, O king.
tataḥ krodhātprajajvāla dharmaputro yudhiṣṭhiraḥ। yathā yugānte bhūtāni dhakṣyanniva hutāśanaḥ ॥6-80-8॥
Then, Yudhishthira, the son of Dharma, was consumed by anger, blazing like a fire that burns all beings at the end of an era.
kruddhaṁ tu pāṇḍavaṁ dṛṣṭvā devagandharvarākṣasāḥ। pravivyathurmahārāja vyākulaṁ cāpyabhūjjagat ॥6-80-9॥
Upon witnessing the wrath of Pāṇḍava, the celestial beings, including gods, gandharvas, and rākṣasas, were thrown into turmoil, O great king, and the entire world was engulfed in distress.
sarveṣāṃ caiva bhūtānām idam āsīn manogatam। trī̱n lokān adya saṅkruddho nṛpo'yaṃ dhakṣyatīti vai ॥6-80-10॥
All beings thought: "Today, this enraged king will destroy the three worlds."
ṛṣayaścaiva devāśca cakruḥ svastyayanaṃ mahat। lokānāṃ nṛpa śāntyarthaṃ krodhite pāṇḍave tadā ॥6-80-11॥
O king, when the Pāṇḍava was angered, the sages and gods performed great auspicious rites for the peace of the worlds.
sa ca krodhasamāviṣṭaḥ sṛkkiṇī parilelihan। dadhārātmavapurghoraṃ yugāntādityasaṃnibham ॥6-80-12॥
Filled with rage, he licked his bowstring and held his own terrifying form, resembling the sun at the end of the world.
tataḥ sarvāṇi sainyāṇi tāvakāni viśāṃ pate। nirāśānyabhavaṃstatra jīvitaṃ prati bhārata ॥6-80-13॥
Then, O lord of men, all your armies became despondent there, losing hope in life, O Bhārata.
sa tu dhairyeṇa taṃ kopaṃ saṃnivārya mahāyaśāḥ। śrutāyuṣaḥ praciccheda muṣṭideśe mahaddhanuḥ ॥6-80-14॥
With great patience, he restrained his anger and, being greatly renowned, cut off Śrutāyu's great bow at the grip.
athainaṁ chinnadhanvānaṁ nārācena stanāntare। nirbibheda raṇe rājā sarvasainyasya paśyataḥ ॥6-80-15॥
Then the king, in the presence of the entire army, pierced him in the chest with an iron arrow, even as his bow was broken, during the battle.
satvaraṁ caraṇe rājaṁstasya vāhānmahātmanaḥ। nijaghāna śaraiḥ kṣipraṁ sūtaṁ ca sumahābalaḥ ॥6-80-16॥
O King, quickly at the feet, the very mighty one killed the horses and the charioteer of the great soul with arrows swiftly.
hatāśvaṃ tu rathaṃ tyaktvā dṛṣṭvā rājñastu pauruṣam। vipradudrāva vegena śrutāyuḥ samare tadā ॥6-80-17॥
Seeing the king's valor, Śrutāyu abandoned his chariot with its slain horses and fled swiftly from the battlefield.
tasmiñjite maheṣvāse dharmaputreṇa saṃyuge। duryodhanabalaṃ rājansarvamāsītparāṅmukham ॥6-80-18॥
In the battle, the great archer, Yudhishthira, the son of Dharma, achieved victory, causing all of Duryodhana's forces to retreat, O king.
etat kṛtvā mahārāja dharmaputro yudhiṣṭhiraḥ। vyāttānano yathā kālastava sainyaṃ jaghāna ha ॥6-80-19॥
After accomplishing this, O great king, Yudhishthira, the son of Dharma, like the all-consuming time, indeed annihilated your army.
cekitānastu vārṣṇeyo gautamaṃ rathināṃ varam। prekṣatāṃ sarvasainyānāṃ chādayāmāsa sāyakaiḥ ॥6-80-20॥
Cekitana, a warrior from the Vṛṣṇi lineage, showered arrows upon Gautama, the finest among charioteers, as all the soldiers looked on.
saṁnivārya śarāṁstāṁstu kṛpaḥ śāradvato yudhi। cekitānaṁ raṇe yattaṁ rājanvivyādha patribhiḥ ॥6-80-21॥
Kṛpa, the son of Śaradvat, skillfully warded off the arrows and pierced the attentive Cekitāna in battle with his arrows, O king.
athāpareṇa bhallena dhanuś ciccheda māriṣa। sārathiṃ cāsya samare kṣiprahasto nyapātayat ॥ hayāṃś cāsyāvadhīd rājannubhau ca pārṣṇisārathī ॥6-80-22॥
Then, O great one, another warrior swiftly cut the bow with an arrow and felled his charioteer in battle. O king, he also killed his horses and both the rear charioteers.
so'vaplutya rathāttūrṇaṃ gadāṃ jagrāha sātvataḥ। sa tayā vīraghātinyā gadayā gadināṃ varaḥ ॥ gautamasya hayānhatvā sārathiṃ ca nyapātayat ॥6-80-23॥
Sātvata quickly jumped down from the chariot and took up his mace. With his hero-slaying mace, he, the best among mace-wielders, struck down Gautama's horses and charioteer.
bhūmiṣṭho gautamastasya śarāṃścikṣepa ṣoḍaśaḥ। te śarāḥ sātvataṃ bhittvā prāviśanta dharātalam ॥6-80-24॥
Gautama, standing firmly on the ground, hurled his sixteen arrows, which pierced through Sātvata and embedded themselves into the earth.
cekitānas tataḥ kruddhaḥ punaś cikṣepa tāṃ gadām। gautamasya vadhākāṅkṣī vṛtrasyeva puraṃdaraḥ ॥6-80-25॥
Cekitana, in his anger, once again hurled the mace at Gautama, with the intent to kill, just as Indra did to Vritra.
tām āpatantīṃ vimalām aśmagarbhāṃ mahāgadām। śarair anekasāhasrair vārayāmāsa gautamaḥ ॥6-80-26॥
Gautama warded off the approaching pure, stone-cored great mace with many thousands of arrows.
cekitānas tataḥ khaḍgaṃ kośād uddhṛtya bhārata। lāghavaṃ param āsthāya gautamaṃ samupādravat ॥6-80-27॥
Cekitana, after swiftly drawing his sword from its sheath, attacked Gautama with great speed, O Bharata.
gautamo'pi dhanustyaktvā pragṛhyāsiṃ susaṃśitam। vegena mahatā rājaṃścekitānamupādravat ॥6-80-28॥
Gautama, after discarding his bow, swiftly took up a sharp sword and charged at Chekitana with great force, O king.
tāvubhau balasampannau nistriṁśavaradhāriṇau। nistriṁśābhyāṁ sutīkṣṇābhyāmanyonyaṁ santatakṣatuḥ ॥6-80-29॥
Both of them, strong and wielding excellent swords, struck each other repeatedly with their very sharp swords.
nistriṁśavegābhihatau tatastau puruṣarṣabhau। dharaṇīṁ samanuprāptau sarvabhūtaniṣevitām ॥ mūrchayābhiparītāṅgau vyāyāmena ca mohitau ॥6-80-30॥
The two warriors, struck by the speed of swords, fell to the earth, which is inhabited by all beings. Their bodies were overcome by fainting and they were bewildered due to exertion.
tato'bhyadhāvadvegena karakarṣaḥ suhṛttayā। cekitānaṃ tathābhūtaṃ dṛṣṭvā samaradurmadam ॥ rathamāropayaccainaṃ sarvasainyasya paśyataḥ ॥6-80-31॥
Then, with great speed and friendship, Karakarsha rushed towards Cekitana, who was in an arrogant state due to battle. He placed him on the chariot as the entire army watched.
tathaiva śakuniḥ śūraḥ syālastava viśāṃ pate। āropayadrathaṃ tūrṇaṃ gautamaṃ rathināṃ varam ॥6-80-32॥
Similarly, Shakuni, your heroic brother-in-law, swiftly mounted the chariot with Gautama, the best among charioteers, O lord of the people.
saumadattiṃ tathā kruddho dhṛṣṭaketurmahābalaḥ। navatyā sāyakaiḥ kṣipraṃ rājanvivyādha vakṣasi ॥6-80-33॥
In his anger, the mighty Dhrishtaketu swiftly shot ninety arrows at Saumadatti, piercing his chest, O king.
saumadattiruraḥsthaistairbhṛśaṃ bāṇairaśobhata। madhyaṃdine mahārāja raśmibhistapano yathā ॥6-80-34॥
Saumadatti's chest was beautifully adorned by those arrows, O great king, just as the sun is adorned by its rays at midday.
bhūriśravāstu samare dhṛṣṭaketuṃ mahāratham। hatasūtahayaṃ cakre virathaṃ sāyakottamaiḥ ॥6-80-35॥
In the battle, Bhūriśravāḥ skillfully rendered Dhṛṣṭaketu, the great chariot-warrior, chariotless by slaying his charioteer and horses with his superior arrows.
virathaṃ cainamālokya hatāśvaṃ hatasārathim। mahatā śaravarṣeṇa chādayāmāsa saṃyuge ॥6-80-36॥
Upon seeing him without his chariot, and with his horses and charioteer slain, he enveloped him in a great shower of arrows during the battle.
sa ca taṃ ratham utsṛjya dhṛṣṭaketur mahāmanāḥ। āruroha tato yānaṃ śatānīkasya māriṣa ॥6-80-37॥
Dhṛṣṭaketu, known for his great mind, left his chariot and then boarded Śatānīka's vehicle, dear one.
citraseno vikarṇaśca rājandurmarṣaṇastathā। rathino hemasaṃnāhāḥ saubhadramabhidudruvuḥ ॥6-80-38॥
Citrasena, Vikarna, and Durmarshana, O king, along with the warriors adorned in golden armor, charged towards Saubhadra.
abhimanyostatastāistu ghoraṃ yuddhamavartata। śarīrasya yathā rājanvātapittakaphaistribhiḥ ॥6-80-39॥
Then a fierce battle ensued involving Abhimanyu, just as the body is affected by the three elements: wind, bile, and phlegm, O king.
virathāṁstava putrāṁstu kṛtvā rājanmahāhave। na jaghāna naravyāghraḥ smaranbhīmavacastadā ॥6-80-40॥
O king, having rendered your sons without chariots in the great battle, the noble warrior refrained from killing them, recalling Bhima's words at that moment.
tato rājñāṃ bahuśatairgajāśvarathayāyibhiḥ। saṃvṛtaṃ samare bhīṣmaṃ devairapi durāsadam ॥6-80-41॥
Then Bhishma, surrounded by a vast army of kings with elephants, horses, and chariots, was formidable even to the gods in battle.
prayāntaṃ śīghramudvīkṣya paritrātuṃ sutāṃstava। abhimanyuṃ samuddiśya bālalekaṃ mahāratham ॥ vāsudevamuvācedaṃ kaunteyaḥ śvetavāhanaḥ ॥6-80-42॥
Observing the swift movement to protect your sons, targeting the young Abhimanyu, the great chariot-warrior, the son of Kunti with white horses spoke to Vasudeva.
codayāśvānhṛṣīkeśa yatraite bahulā rathāḥ। ete hi bahavaḥ śūrāḥ kṛtāstrā yuddhadurmadāḥ ॥ yathā na hanyurnaḥ senāṃ tathā mādhava codaya ॥6-80-43॥
O Hrishikesha, drive the horses to where these numerous chariots are. These many heroes are skilled in weapons and are arrogant in battle. Ensure they do not destroy our army, O Madhava, drive on.
evamuktaḥ sa vārṣṇeyaḥ kaunteyenāmitaujasā। rathaṃ śvetahayairyuktaṃ preṣayāmāsa saṃyuge ॥6-80-44॥
Upon being addressed in this manner, the descendant of Vṛṣṇi, with immeasurable energy, sent forth the chariot drawn by white horses into the battlefield, as instructed by the son of Kunti.
niṣṭānako mahān āsīt tava sainyasya māriṣa। yad arjuno raṇe kruddhaḥ saṃyātaḥ tāvakān prati ॥6-80-45॥
O sir, there was a great commotion in your army when the furious Arjuna engaged in battle against your forces.
samāsādya tu kaunteyo rājñastānbhīṣmarakṣiṇaḥ। suśarmāṇamatho rājannidaṃ vacanamabravīt ॥6-80-46॥
The son of Kunti, having approached those protected by Bhishma, addressed Susharman with these words, O king.
jānāmi tvāṃ yudhi śreṣṭham atyantaṃ pūrvavairiṇam। paryāyasyādya samprāptaṃ phalaṃ paśya sudāruṇam ॥ adya te darśayiṣyāmi pūrvapretān pitāmahān ॥6-80-47॥
I recognize you as the greatest and most formidable former adversary in battle. Witness today the dreadful outcome of the cycle that has come to pass. Today, I shall reveal to you the ancestors who have passed away.
evaṃ sañjalpatas tasya bībhatsoḥ śatrughātinaḥ। śrutvāpi paruṣaṃ vākyaṃ suśarmā rathayūthapaḥ ॥ na cainam abravīt kiñcit śubhaṃ vā yadi vāśubham ॥6-80-48॥
While he was speaking in such a manner, the dreadful enemy-slayer Susharma, even after hearing the harsh words, did not say anything either good or bad to him.
abhi gatvā arjunaṁ vīraṁ rājabhir bahubhir vṛtaḥ। purastāt pṛṣṭhataś caiva pārśvataś caiva sarvataḥ ॥6-80-49॥
Arjuna, the hero, was approached and surrounded by many kings from all directions, including the front, back, and sides.
parivāryārjunaṃ saṅkhye tava putraiḥ sahānagha। śaraiḥ sañchādayāmāsa meghairiva divākaram ॥6-80-50॥
In the battlefield, your sons surrounded Arjuna and covered him with arrows, just as clouds cover the sun, O sinless one.
tataḥ pravṛttaḥ sumahānsaṅgrāmaḥ śoṇitodakaḥ। tāvakānāṃ ca samare pāṇḍavānāṃ ca bhārata ॥6-80-51॥
Then a very great battle ensued, filled with blood, between your forces and the Pandavas, O Bharata.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.