6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.080
Core and Pancharatra: As the sun reached its zenith, King Yudhishthira defeated Shrutayush; Cekitana encountered Gautama; Abhimanyu encountered Citrasena, Vikarna, and Durmarshana;
सञ्जय उवाच॥
ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे। श्रुतायुषमभिप्रेक्ष्य चोदयामास वाजिनः ॥६-८०-१॥
अभ्यधावत्ततो राजा श्रुतायुषमरिंदमम्। विनिघ्नन्सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ॥६-८०-२॥
स संवार्य रणे राजा प्रेषितान्धर्मसूनुना। शरान्सप्त महेष्वासः कौन्तेयाय समर्पयत् ॥६-८०-३॥
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे। असूनिव विचिन्वन्तो देहे तस्य महात्मनः ॥६-८०-४॥
पाण्डवस्तु भृशं विद्धस्तेन राज्ञा महात्मना। रणे वराहकर्णेन राजानं हृदि विव्यधे ॥६-८०-५॥
अथापरेण भल्लेन केतुं तस्य महात्मनः। रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत् ॥६-८०-६॥
केतुं निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः। पाण्डवं विशिखैस्तीक्ष्णै राजन्विव्याध सप्तभिः ॥६-८०-७॥
ततः क्रोधात्प्रजज्वाल धर्मपुत्रो युधिष्ठिरः। यथा युगान्ते भूतानि धक्ष्यन्निव हुताशनः ॥६-८०-८॥
क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः। प्रविव्यथुर्महाराज व्याकुलं चाप्यभूज्जगत् ॥६-८०-९॥
सर्वेषां चैव भूतानामिदमासीन्मनोगतम्। त्रीँल्लोकानद्य सङ्क्रुद्धो नृपोऽयं धक्ष्यतीति वै ॥६-८०-१०॥
ऋषयश्चैव देवाश्च चक्रुः स्वस्त्ययनं महत्। लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तदा ॥६-८०-११॥
स च क्रोधसमाविष्टः सृक्किणी परिलेलिहन्। दधारात्मवपुर्घोरं युगान्तादित्यसंनिभम् ॥६-८०-१२॥
ततः सर्वाणि सैन्यानि तावकानि विशां पते। निराशान्यभवंस्तत्र जीवितं प्रति भारत ॥६-८०-१३॥
स तु धैर्येण तं कोपं संनिवार्य महायशाः। श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महद्धनुः ॥६-८०-१४॥
अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे। निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः ॥६-८०-१५॥
सत्वरं चरणे राजंस्तस्य वाहान्महात्मनः। निजघान शरैः क्षिप्रं सूतं च सुमहाबलः ॥६-८०-१६॥
हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञस्तु पौरुषम्। विप्रदुद्राव वेगेन श्रुतायुः समरे तदा ॥६-८०-१७॥
तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे। दुर्योधनबलं राजन्सर्वमासीत्पराङ्मुखम् ॥६-८०-१८॥
एतत्कृत्वा महाराज धर्मपुत्रो युधिष्ठिरः। व्यात्ताननो यथा कालस्तव सैन्यं जघान ह ॥६-८०-१९॥
चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम्। प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः ॥६-८०-२०॥
संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि। चेकितानं रणे यत्तं राजन्विव्याध पत्रिभिः ॥६-८०-२१॥
अथापरेण भल्लेन धनुश्चिच्छेद मारिष। सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् ॥ हयांश्चास्यावधीद्राजन्नुभौ च पार्ष्णिसारथी ॥६-८०-२२॥
सोऽवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः। स तया वीरघातिन्या गदया गदिनां वरः ॥ गौतमस्य हयान्हत्वा सारथिं च न्यपातयत् ॥६-८०-२३॥
भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडश। ते शराः सात्वतं भित्त्वा प्राविशन्त धरातलम् ॥६-८०-२४॥
चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम्। गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरंदरः ॥६-८०-२५॥
तामापतन्तीं विमलामश्मगर्भां महागदाम्। शरैरनेकसाहस्रैर्वारयामास गौतमः ॥६-८०-२६॥
चेकितानस्ततः खड्गं कोशादुद्धृत्य भारत। लाघवं परमास्थाय गौतमं समुपाद्रवत् ॥६-८०-२७॥
गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंशितम्। वेगेन महता राजंश्चेकितानमुपाद्रवत् ॥६-८०-२८॥
तावुभौ बलसम्पन्नौ निस्त्रिंशवरधारिणौ। निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं सन्ततक्षतुः ॥६-८०-२९॥
निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ। धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् ॥ मूर्छयाभिपरीताङ्गौ व्यायामेन च मोहितौ ॥६-८०-३०॥
ततोऽभ्यधावद्वेगेन करकर्षः सुहृत्तया। चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदम् ॥ रथमारोपयच्चैनं सर्वसैन्यस्य पश्यतः ॥६-८०-३१॥
तथैव शकुनिः शूरः स्यालस्तव विशां पते। आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् ॥६-८०-३२॥
सौमदत्तिं तथा क्रुद्धो धृष्टकेतुर्महाबलः। नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि ॥६-८०-३३॥
सौमदत्तिरुरःस्थैस्तैर्भृशं बाणैरशोभत। मध्यंदिने महाराज रश्मिभिस्तपनो यथा ॥६-८०-३४॥
भूरिश्रवास्तु समरे धृष्टकेतुं महारथम्। हतसूतहयं चक्रे विरथं सायकोत्तमैः ॥६-८०-३५॥
विरथं चैनमालोक्य हताश्वं हतसारथिम्। महता शरवर्षेण छादयामास संयुगे ॥६-८०-३६॥
स च तं रथमुत्सृज्य धृष्टकेतुर्महामनाः। आरुरोह ततो यानं शतानीकस्य मारिष ॥६-८०-३७॥
चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा। रथिनो हेमसंनाहाः सौभद्रमभिदुद्रुवुः ॥६-८०-३८॥
अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत। शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः ॥६-८०-३९॥
विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे। न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा ॥६-८०-४०॥
ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः। संवृतं समरे भीष्मं देवैरपि दुरासदम् ॥६-८०-४१॥
प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव। अभिमन्युं समुद्दिश्य बालमेकं महारथम् ॥ वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः ॥६-८०-४२॥
चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः। एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः ॥ यथा न हन्युर्नः सेनां तथा माधव चोदय ॥६-८०-४३॥
एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा। रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे ॥६-८०-४४॥
निष्टानको महानासीत्तव सैन्यस्य मारिष। यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति ॥६-८०-४५॥
समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः। सुशर्माणमथो राजन्निदं वचनमब्रवीत् ॥६-८०-४६॥
जानामि त्वां युधि श्रेष्ठमत्यन्तं पूर्ववैरिणम्। पर्यायस्याद्य सम्प्राप्तं फलं पश्य सुदारुणम् ॥ अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ॥६-८०-४७॥
एवं सञ्जल्पतस्तस्य बीभत्सोः शत्रुघातिनः। श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः ॥ न चैनमब्रवीत्किञ्चिच्छुभं वा यदि वाशुभम् ॥६-८०-४८॥
अभि गत्वार्जुनं वीरं राजभिर्बहुभिर्वृतः। पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः ॥६-८०-४९॥
परिवार्यार्जुनं सङ्ख्ये तव पुत्रैः सहानघ। शरैः सञ्छादयामास मेघैरिव दिवाकरम् ॥६-८०-५०॥
ततः प्रवृत्तः सुमहान्सङ्ग्रामः शोणितोदकः। तावकानां च समरे पाण्डवानां च भारत ॥६-८०-५१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.