6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.080
Core and Pancharatra: As the sun reached its zenith, King Yudhishthira defeated Shrutayush; Cekitana encountered Gautama; Abhimanyu encountered Citrasena, Vikarna, and Durmarshana;
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे। श्रुतायुषमभिप्रेक्ष्य चोदयामास वाजिनः ॥६-८०-१॥
tato yudhiṣṭhiro rājā madhyaṃ prāpte divākare। śrutāyuṣamabhiprekṣya codayāmāsa vājinaḥ ॥6-80-1॥
[ततः (tataḥ) - then; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; राजा (rājā) - king; मध्यम् (madhyam) - middle; प्राप्ते (prāpte) - having arrived; दिवाकरे (divākare) - sun; श्रुतायुषम् (śrutāyuṣam) - Shrutayush; अभिप्रेक्ष्य (abhiprekṣya) - having seen; चोदयामास (codayāmāsa) - urged; वाजिनः (vājinaḥ) - horses;]
(Then King Yudhishthira, having seen Shrutayush, urged the horses when the sun had reached the middle.)
Then, as the sun reached its zenith, King Yudhishthira, upon seeing Shrutayush, urged his horses forward.
अभ्यधावत्ततो राजा श्रुतायुषमरिंदमम्। विनिघ्नन्सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ॥६-८०-२॥
abhyadhāvattato rājā śrutāyuṣamariṃdamam। vinighnansāyakaitīkṣṇairnavabhirnataparvabhiḥ ॥6-80-2॥
[अभ्यधावत् (abhyadhāvat) - rushed towards; ततः (tataḥ) - then; राजा (rājā) - the king; श्रुतायुषम् (śrutāyuṣam) - Śrutāyus; अरिंदमम् (ariṃdamam) - the subduer of enemies; विनिघ्नन् (vinighnan) - striking; सायकैः (sāyakaiḥ) - with arrows; तीक्ष्णैः (tīkṣṇaiḥ) - sharp; नवभिः (navabhiḥ) - nine; नतपर्वभिः (nataparvabhiḥ) - with bent joints;]
(Then the king rushed towards Śrutāyus, the subduer of enemies, striking with nine sharp arrows with bent joints.)
Then the king, a subduer of enemies, rushed towards Śrutāyus, striking him with nine sharp arrows that had bent joints.
स संवार्य रणे राजा प्रेषितान्धर्मसूनुना। शरान्सप्त महेष्वासः कौन्तेयाय समर्पयत् ॥६-८०-३॥
sa saṁvārya raṇe rājā preṣitāndharmasūnunā। śarānsapta maheṣvāsaḥ kaunteyāya samarpayat ॥6-80-3॥
[स (sa) - he; संवार्य (saṁvārya) - having warded off; रणे (raṇe) - in battle; राजा (rājā) - the king; प्रेषितान् (preṣitān) - sent; धर्मसूनुना (dharmasūnunā) - by the son of Dharma; शरान् (śarān) - arrows; सप्त (sapta) - seven; महेष्वासः (maheṣvāsaḥ) - the great archer; कौन्तेयाय (kaunteyāya) - to the son of Kunti; समर्पयत् (samarpayat) - offered.;]
(He, having warded off in battle the arrows sent by the son of Dharma, the great archer offered seven arrows to the son of Kunti.)
The king, having defended himself in battle from the arrows sent by the son of Dharma, the great archer, offered seven arrows to Arjuna, the son of Kunti.
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे। असूनिव विचिन्वन्तो देहे तस्य महात्मनः ॥६-८०-४॥
te tasya kavacaṁ bhittvā papuḥ śoṇitamāhave। asūniva vicinvanto dehe tasya mahātmanaḥ ॥6-80-4॥
[ते (te) - they; तस्य (tasya) - his; कवचं (kavacaṁ) - armor; भित्त्वा (bhittvā) - having pierced; पपुः (papuḥ) - drank; शोणितम् (śoṇitam) - blood; आहवे (āhave) - in battle; असून् (asūn) - life; इव (iva) - as if; विचिन्वन्तः (vicinvantaḥ) - searching; देहे (dehe) - in the body; तस्य (tasya) - his; महात्मनः (mahātmanaḥ) - of the great soul;]
(They, having pierced his armor, drank the blood in battle, as if searching for life in the body of the great soul.)
They pierced his armor and drank his blood in the battle, as if they were searching for the life force within the body of the great soul.
पाण्डवस्तु भृशं विद्धस्तेन राज्ञा महात्मना। रणे वराहकर्णेन राजानं हृदि विव्यधे ॥६-८०-५॥
pāṇḍavastu bhṛśaṃ viddhastena rājñā mahātmanā। raṇe varāhakarṇena rājānaṃ hṛdi vivyadhe ॥6-80-5॥
[पाण्डवः (pāṇḍavaḥ) - Pandava; तु (tu) - but; भृशम् (bhṛśam) - greatly; विद्धः (viddhaḥ) - pierced; तेन (tena) - by that; राज्ञा (rājñā) - king; महात्मना (mahātmanā) - great-souled; रणे (raṇe) - in battle; वराहकर्णेन (varāhakarṇena) - by Varahakarna; राजानम् (rājānam) - the king; हृदि (hṛdi) - in the heart; विव्यधे (vivyadhe) - pierced;]
(But the Pandava was greatly pierced in the heart by that great-souled king Varahakarna in battle.)
The Pandava was severely wounded in the heart by the noble king Varahakarna during the battle.
अथापरेण भल्लेन केतुं तस्य महात्मनः। रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत् ॥६-८०-६॥
athāpareṇa bhallena ketuṃ tasya mahātmanaḥ। rathaśreṣṭho rathāttūrṇaṃ bhūmau pārtho nyapātayat ॥6-80-6॥
[अथ (atha) - then; अपरेण (apareṇa) - by another; भल्लेन (bhallena) - with an arrow; केतुं (ketuṃ) - banner; तस्य (tasya) - his; महात्मनः (mahātmanaḥ) - of the great soul; रथश्रेष्ठः (rathaśreṣṭhaḥ) - the best of chariots; रथात् (rathāt) - from the chariot; तूर्णं (tūrṇaṃ) - quickly; भूमौ (bhūmau) - on the ground; पार्थः (pārthaḥ) - Arjuna; न्यपातयत् (nyapātayat) - caused to fall;]
(Then, by another arrow, Arjuna quickly caused the banner of the great soul to fall from the best of chariots onto the ground.)
Then Arjuna, with another arrow, swiftly struck down the banner of the great soul from the finest chariot to the ground.
केतुं निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः। पाण्डवं विशिखैस्तीक्ष्णै राजन्विव्याध सप्तभिः ॥६-८०-७॥
ketuṁ nipatitaṁ dṛṣṭvā śrutāyuḥ sa tu pārthivaḥ। pāṇḍavaṁ viśikhaistīkṣṇai rājannivividhā saptabhiḥ ॥6-80-7॥
[केतुम् (ketum) - flag; निपतितम् (nipatitam) - fallen; दृष्ट्वा (dṛṣṭvā) - having seen; श्रुतायुः (śrutāyuḥ) - Śrutāyu; स (sa) - he; तु (tu) - but; पार्थिवः (pārthivaḥ) - the prince; पाण्डवम् (pāṇḍavam) - Pāṇḍava; विशिखैः (viśikhaiḥ) - with arrows; तीक्ष्णैः (tīkṣṇaiḥ) - sharp; राजन् (rājan) - O king; विव्याध (vivyādha) - pierced; सप्तभिः (saptabhiḥ) - with seven;]
(Having seen the fallen flag, Śrutāyu, the prince, pierced the Pāṇḍava with sharp arrows, O king, with seven.)
Upon seeing the fallen flag, Śrutāyu, the prince, attacked the Pāṇḍava with seven sharp arrows, O king.
ततः क्रोधात्प्रजज्वाल धर्मपुत्रो युधिष्ठिरः। यथा युगान्ते भूतानि धक्ष्यन्निव हुताशनः ॥६-८०-८॥
tataḥ krodhātprajajvāla dharmaputro yudhiṣṭhiraḥ। yathā yugānte bhūtāni dhakṣyanniva hutāśanaḥ ॥6-80-8॥
[ततः (tataḥ) - then; क्रोधात् (krodhāt) - from anger; प्रजज्वाल (prajajvāla) - blazed up; धर्मपुत्रः (dharmaputraḥ) - son of Dharma; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; यथा (yathā) - as; युगान्ते (yugānte) - at the end of an age; भूतानि (bhūtāni) - beings; धक्ष्यन् (dhakṣyan) - burning; इव (iva) - like; हुताशनः (hutāśanaḥ) - fire;]
(Then, from anger, the son of Dharma, Yudhishthira, blazed up, like fire burning beings at the end of an age.)
Then, Yudhishthira, the son of Dharma, was consumed by anger, blazing like a fire that burns all beings at the end of an era.
क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः। प्रविव्यथुर्महाराज व्याकुलं चाप्यभूज्जगत् ॥६-८०-९॥
kruddhaṁ tu pāṇḍavaṁ dṛṣṭvā devagandharvarākṣasāḥ। pravivyathurmahārāja vyākulaṁ cāpyabhūjjagat ॥6-80-9॥
[क्रुद्धं (kruddhaṁ) - angry; तु (tu) - but; पाण्डवं (pāṇḍavam) - Pāṇḍava; दृष्ट्वा (dṛṣṭvā) - seeing; देवगन्धर्वराक्षसाः (devagandharvarākṣasāḥ) - gods, gandharvas, and rākṣasas; प्रविव्यथुः (pravivyathuḥ) - were agitated; महाराज (mahārāja) - O great king; व्याकुलं (vyākulam) - distressed; च (ca) - and; अपि (api) - also; अभूत् (abhūt) - became; जगत् (jagat) - the world;]
(But seeing the angry Pāṇḍava, the gods, gandharvas, and rākṣasas were agitated, O great king, and the world also became distressed.)
Upon witnessing the wrath of Pāṇḍava, the celestial beings, including gods, gandharvas, and rākṣasas, were thrown into turmoil, O great king, and the entire world was engulfed in distress.
सर्वेषां चैव भूतानामिदमासीन्मनोगतम्। त्रीँल्लोकानद्य सङ्क्रुद्धो नृपोऽयं धक्ष्यतीति वै ॥६-८०-१०॥
sarveṣāṃ caiva bhūtānām idam āsīn manogatam। trī̱n lokān adya saṅkruddho nṛpo'yaṃ dhakṣyatīti vai ॥6-80-10॥
[सर्वेषाम् (sarveṣām) - of all; च (ca) - and; एव (eva) - indeed; भूतानाम् (bhūtānām) - of beings; इदम् (idam) - this; आसीत् (āsīt) - was; मनोगतम् (manogatam) - in the mind; त्रीँल्लोकान् (trī̱n lokān) - three worlds; अद्य (adya) - today; सङ्क्रुद्धः (saṅkruddhaḥ) - angry; नृपः (nṛpaḥ) - king; अयम् (ayam) - this; धक्ष्यति (dhakṣyati) - will burn; इति (iti) - thus; वै (vai) - indeed;]
(This was in the mind of all beings: "Today, this angry king will burn the three worlds.")
All beings thought: "Today, this enraged king will destroy the three worlds."
ऋषयश्चैव देवाश्च चक्रुः स्वस्त्ययनं महत्। लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तदा ॥६-८०-११॥
ṛṣayaścaiva devāśca cakruḥ svastyayanaṃ mahat। lokānāṃ nṛpa śāntyarthaṃ krodhite pāṇḍave tadā ॥6-80-11॥
[ऋषयः (ṛṣayaḥ) - sages; च (ca) - and; एव (eva) - indeed; देवाः (devāḥ) - gods; च (ca) - and; चक्रुः (cakruḥ) - performed; स्वस्त्ययनं (svastyayanam) - auspicious rites; महत् (mahat) - great; लोकानाम् (lokānām) - of the worlds; नृप (nṛpa) - O king; शान्त्यर्थम् (śāntyartham) - for the sake of peace; क्रोधिते (krodhite) - angered; पाण्डवे (pāṇḍave) - at the Pāṇḍava; तदा (tadā) - then;]
(The sages and the gods indeed performed great auspicious rites for the sake of peace of the worlds, O king, when the Pāṇḍava was angered then.)
O king, when the Pāṇḍava was angered, the sages and gods performed great auspicious rites for the peace of the worlds.
स च क्रोधसमाविष्टः सृक्किणी परिलेलिहन्। दधारात्मवपुर्घोरं युगान्तादित्यसंनिभम् ॥६-८०-१२॥
sa ca krodhasamāviṣṭaḥ sṛkkiṇī parilelihan। dadhārātmavapurghoraṃ yugāntādityasaṃnibham ॥6-80-12॥
[स (sa) - he; च (ca) - and; क्रोधसमाविष्टः (krodhasamāviṣṭaḥ) - filled with anger; सृक्किणी (sṛkkiṇī) - his bowstring; परिलेलिहन् (parilelihan) - licking; दधार (dadhāra) - held; आत्मवपुः (ātmavapuḥ) - his own body; घोरं (ghoraṃ) - terrible; युगान्त (yugānta) - end of an age; आदित्य (āditya) - sun; संनिभम् (saṃnibham) - like;]
(And he, filled with anger, licking his bowstring, held his own terrible body, like the sun at the end of an age.)
Filled with rage, he licked his bowstring and held his own terrifying form, resembling the sun at the end of the world.
ततः सर्वाणि सैन्यानि तावकानि विशां पते। निराशान्यभवंस्तत्र जीवितं प्रति भारत ॥६-८०-१३॥
tataḥ sarvāṇi sainyāṇi tāvakāni viśāṃ pate। nirāśānyabhavaṃstatra jīvitaṃ prati bhārata ॥6-80-13॥
[ततः (tataḥ) - then; सर्वाणि (sarvāṇi) - all; सैन्यानि (sainyāṇi) - armies; तावकानि (tāvakāni) - your; विशां (viśāṃ) - of men; पते (pate) - O lord; निराशानि (nirāśāni) - despondent; अभवम् (abhavam) - became; तत्र (tatra) - there; जीवितं (jīvitaṃ) - life; प्रति (prati) - towards; भारत (bhārata) - O Bhārata;]
(Then all your armies, O lord of men, became despondent there towards life, O Bhārata.)
Then, O lord of men, all your armies became despondent there, losing hope in life, O Bhārata.
स तु धैर्येण तं कोपं संनिवार्य महायशाः। श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महद्धनुः ॥६-८०-१४॥
sa tu dhairyeṇa taṃ kopaṃ saṃnivārya mahāyaśāḥ। śrutāyuṣaḥ praciccheda muṣṭideśe mahaddhanuḥ ॥6-80-14॥
[स (sa) - he; तु (tu) - but; धैर्येण (dhairyeṇa) - with patience; तं (taṃ) - that; कोपं (kopaṃ) - anger; संनिवार्य (saṃnivārya) - restraining; महायशाः (mahāyaśāḥ) - greatly renowned; श्रुतायुषः (śrutāyuṣaḥ) - of Śrutāyu; प्रचिच्छेद (praciccheda) - cut off; मुष्टिदेशे (muṣṭideśe) - at the grip; महद्धनुः (mahaddhanuḥ) - great bow;]
(He, with patience, restraining that anger, the greatly renowned, cut off the great bow of Śrutāyu at the grip.)
With great patience, he restrained his anger and, being greatly renowned, cut off Śrutāyu's great bow at the grip.
अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे। निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः ॥६-८०-१५॥
athainaṁ chinnadhanvānaṁ nārācena stanāntare। nirbibheda raṇe rājā sarvasainyasya paśyataḥ ॥6-80-15॥
[अथ (atha) - then; एनम् (enam) - him; छिन्नधन्वानम् (chinnadhanvānam) - with broken bow; नाराचेन (nārācena) - with an iron arrow; स्तनान्तरे (stanāntare) - in the chest; निर्बिभेद (nirbibheda) - pierced; रणे (raṇe) - in battle; राजा (rājā) - the king; सर्वसैन्यस्य (sarvasainyasya) - of the entire army; पश्यतः (paśyataḥ) - in the presence of;]
(Then the king pierced him with a broken bow and an iron arrow in the chest in battle in the presence of the entire army.)
Then the king, in the presence of the entire army, pierced him in the chest with an iron arrow, even as his bow was broken, during the battle.
सत्वरं चरणे राजंस्तस्य वाहान्महात्मनः। निजघान शरैः क्षिप्रं सूतं च सुमहाबलः ॥६-८०-१६॥
satvaraṁ caraṇe rājaṁstasya vāhānmahātmanaḥ। nijaghāna śaraiḥ kṣipraṁ sūtaṁ ca sumahābalaḥ ॥6-80-16॥
[सत्वरं (satvaram) - quickly; चरणे (caraṇe) - at the feet; राजन् (rājan) - O king; तस्य (tasya) - his; वाहान् (vāhān) - horses; महात्मनः (mahātmanaḥ) - of the great soul; निजघान (nijaghāna) - killed; शरैः (śaraiḥ) - with arrows; क्षिप्रं (kṣipram) - swiftly; सूतं (sūtaṁ) - the charioteer; च (ca) - and; सुमहाबलः (sumahābalaḥ) - the very mighty one;]
(Quickly at the feet, O king, his horses of the great soul, killed with arrows swiftly, the charioteer and the very mighty one.)
O King, quickly at the feet, the very mighty one killed the horses and the charioteer of the great soul with arrows swiftly.
हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञस्तु पौरुषम्। विप्रदुद्राव वेगेन श्रुतायुः समरे तदा ॥६-८०-१७॥
hatāśvaṃ tu rathaṃ tyaktvā dṛṣṭvā rājñastu pauruṣam। vipradudrāva vegena śrutāyuḥ samare tadā ॥6-80-17॥
[हताश्वम् (hatāśvam) - having horses killed; तु (tu) - but; रथम् (ratham) - chariot; त्यक्त्वा (tyaktvā) - having abandoned; दृष्ट्वा (dṛṣṭvā) - having seen; राज्ञः (rājñaḥ) - of the king; तु (tu) - but; पौरुषम् (pauruṣam) - valor; विप्रदुद्राव (vipradudrāva) - fled away; वेगेन (vegena) - with speed; श्रुतायुः (śrutāyuḥ) - Śrutāyu; समरे (samare) - in battle; तदा (tadā) - then;]
(Having abandoned the chariot with its horses killed, and having seen the valor of the king, Śrutāyu then fled away with speed in the battle.)
Seeing the king's valor, Śrutāyu abandoned his chariot with its slain horses and fled swiftly from the battlefield.
तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे। दुर्योधनबलं राजन्सर्वमासीत्पराङ्मुखम् ॥६-८०-१८॥
tasmiñjite maheṣvāse dharmaputreṇa saṃyuge। duryodhanabalaṃ rājansarvamāsītparāṅmukham ॥6-80-18॥
[तस्मिन् (tasmin) - in that; जिते (jite) - conquered; महेष्वासे (maheṣvāse) - great archer; धर्मपुत्रेण (dharmaputreṇa) - by the son of Dharma; संयुगे (saṃyuge) - in battle; दुर्योधनबलं (duryodhanabalaṃ) - Duryodhana's army; राजन् (rājan) - O king; सर्वम् (sarvam) - all; आसीत् (āsīt) - was; पराङ्मुखम् (parāṅmukham) - turned away;]
(In that battle, the great archer, the son of Dharma, conquered, and O king, all of Duryodhana's army was turned away.)
In the battle, the great archer, Yudhishthira, the son of Dharma, achieved victory, causing all of Duryodhana's forces to retreat, O king.
एतत्कृत्वा महाराज धर्मपुत्रो युधिष्ठिरः। व्यात्ताननो यथा कालस्तव सैन्यं जघान ह ॥६-८०-१९॥
etat kṛtvā mahārāja dharmaputro yudhiṣṭhiraḥ। vyāttānano yathā kālastava sainyaṃ jaghāna ha ॥6-80-19॥
[एतत् (etat) - this; कृत्वा (kṛtvā) - having done; महाराज (mahārāja) - O great king; धर्मपुत्रः (dharmaputraḥ) - son of Dharma; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; व्यात्ताननः (vyāttānanaḥ) - with open mouth; यथा (yathā) - like; कालः (kālaḥ) - time; तव (tava) - your; सैन्यम् (sainyam) - army; जघान (jaghāna) - destroyed; ह (ha) - indeed;]
(Having done this, O great king, Yudhishthira, the son of Dharma, with an open mouth like time, indeed destroyed your army.)
After accomplishing this, O great king, Yudhishthira, the son of Dharma, like the all-consuming time, indeed annihilated your army.
चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम्। प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः ॥६-८०-२०॥
cekitānastu vārṣṇeyo gautamaṃ rathināṃ varam। prekṣatāṃ sarvasainyānāṃ chādayāmāsa sāyakaiḥ ॥6-80-20॥
[चेकितानः (cekitānaḥ) - Cekitana; तु (tu) - but; वार्ष्णेयः (vārṣṇeyaḥ) - descendant of Vṛṣṇi; गौतमम् (gautamam) - Gautama; रथिनाम् (rathinām) - of charioteers; वरम् (varam) - the best; प्रेक्षताम् (prekṣatām) - while watching; सर्वसैन्यानाम् (sarvasainyānām) - of all armies; छादयामास (chādayāmāsa) - covered; सायकैः (sāyakaiḥ) - with arrows;]
(Cekitana, the descendant of Vṛṣṇi, covered Gautama, the best of charioteers, with arrows while all the armies were watching.)
Cekitana, a warrior from the Vṛṣṇi lineage, showered arrows upon Gautama, the finest among charioteers, as all the soldiers looked on.
संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि। चेकितानं रणे यत्तं राजन्विव्याध पत्रिभिः ॥६-८०-२१॥
saṁnivārya śarāṁstāṁstu kṛpaḥ śāradvato yudhi। cekitānaṁ raṇe yattaṁ rājanvivyādha patribhiḥ ॥6-80-21॥
[संनिवार्य (saṁnivārya) - warding off; शरान् (śarān) - arrows; तान् (tān) - those; तु (tu) - but; कृपः (kṛpaḥ) - Kṛpa; शारद्वतः (śāradvataḥ) - son of Śaradvat; युधि (yudhi) - in battle; चेकितानम् (cekitānam) - Cekitāna; रणे (raṇe) - in the fight; यत्तम् (yattam) - attentive; राजन् (rājan) - O king; विव्याध (vivyādha) - pierced; पत्रिभिः (patribhiḥ) - with arrows;]
(Warding off those arrows, Kṛpa, son of Śaradvat, in battle, pierced Cekitāna, who was attentive in the fight, with arrows, O king.)
Kṛpa, the son of Śaradvat, skillfully warded off the arrows and pierced the attentive Cekitāna in battle with his arrows, O king.
अथापरेण भल्लेन धनुश्चिच्छेद मारिष। सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् ॥ हयांश्चास्यावधीद्राजन्नुभौ च पार्ष्णिसारथी ॥६-८०-२२॥
athāpareṇa bhallena dhanuś ciccheda māriṣa। sārathiṃ cāsya samare kṣiprahasto nyapātayat ॥ hayāṃś cāsyāvadhīd rājannubhau ca pārṣṇisārathī ॥6-80-22॥
[अथ (atha) - then; अपरेण (apareṇa) - by another; भल्लेन (bhallena) - with an arrow; धनुः (dhanuḥ) - bow; चिच्छेद (ciccheda) - cut; मारिष (māriṣa) - O great one; सारथिम् (sārathim) - charioteer; च (ca) - and; अस्य (asya) - his; समरे (samare) - in battle; क्षिप्रहस्तः (kṣiprahastaḥ) - quick-handed; न्यपातयत् (nyapātayat) - felled; हयान् (hayān) - horses; च (ca) - and; अस्य (asya) - his; अवधीद् (avadhīd) - killed; राजन् (rājan) - O king; उभौ (ubhau) - both; च (ca) - and; पार्ष्णिसारथी (pārṣṇisārathī) - rear charioteer;]
(Then, O great one, another cut the bow with an arrow; and his quick-handed charioteer felled in battle. O king, he killed his horses and both the rear charioteers.)
Then, O great one, another warrior swiftly cut the bow with an arrow and felled his charioteer in battle. O king, he also killed his horses and both the rear charioteers.
सोऽवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः। स तया वीरघातिन्या गदया गदिनां वरः ॥ गौतमस्य हयान्हत्वा सारथिं च न्यपातयत् ॥६-८०-२३॥
so'vaplutya rathāttūrṇaṃ gadāṃ jagrāha sātvataḥ। sa tayā vīraghātinyā gadayā gadināṃ varaḥ ॥ gautamasya hayānhatvā sārathiṃ ca nyapātayat ॥6-80-23॥
[सः (saḥ) - he; अवप्लुत्य (avaplutya) - having jumped down; रथात् (rathāt) - from the chariot; तूर्णम् (tūrṇam) - quickly; गदाम् (gadām) - mace; जग्राह (jagrāha) - took; सात्वतः (sātvataḥ) - Sātvata; सः (saḥ) - he; तया (tayā) - with that; वीरघातिन्या (vīraghātinyā) - hero-slaying; गदया (gadayā) - with mace; गदिनाम् (gadinām) - of mace-wielders; वरः (varaḥ) - the best; गौतमस्य (gautamasya) - of Gautama; हयान् (hayān) - horses; हत्वा (hatvā) - having killed; सारथिम् (sārathim) - charioteer; च (ca) - and; न्यपातयत् (nyapātayat) - felled;]
(He, having jumped down quickly from the chariot, took the mace, Sātvata. With that hero-slaying mace, the best of mace-wielders, he felled Gautama's horses and charioteer.)
Sātvata quickly jumped down from the chariot and took up his mace. With his hero-slaying mace, he, the best among mace-wielders, struck down Gautama's horses and charioteer.
भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडश। ते शराः सात्वतं भित्त्वा प्राविशन्त धरातलम् ॥६-८०-२४॥
bhūmiṣṭho gautamastasya śarāṃścikṣepa ṣoḍaśaḥ। te śarāḥ sātvataṃ bhittvā prāviśanta dharātalam ॥6-80-24॥
[भूमिष्ठः (bhūmiṣṭhaḥ) - standing on the ground; गौतमः (gautamaḥ) - Gautama; तस्य (tasya) - his; शरान् (śarān) - arrows; चिक्षेप (cikṣepa) - threw; षोडश (ṣoḍaśa) - sixteen; ते (te) - those; शराः (śarāḥ) - arrows; सात्वतम् (sātvataṃ) - Sātvata; भित्त्वा (bhittvā) - piercing; प्राविशन् (prāviśan) - entered; धरातलम् (dharātalam) - the ground;]
(Standing on the ground, Gautama threw his sixteen arrows. Those arrows, piercing Sātvata, entered the ground.)
Gautama, standing firmly on the ground, hurled his sixteen arrows, which pierced through Sātvata and embedded themselves into the earth.
चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम्। गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरंदरः ॥६-८०-२५॥
cekitānas tataḥ kruddhaḥ punaś cikṣepa tāṃ gadām। gautamasya vadhākāṅkṣī vṛtrasyeva puraṃdaraḥ ॥6-80-25॥
[चेकितानः (cekitānaḥ) - Cekitana; ततः (tataḥ) - then; क्रुद्धः (kruddhaḥ) - angry; पुनः (punaḥ) - again; चिक्षेप (cikṣepa) - threw; तां (tāṃ) - that; गदाम् (gadām) - mace; गौतमस्य (gautamasya) - of Gautama; वधाकाङ्क्षी (vadhākāṅkṣī) - desiring to kill; वृत्रस्य (vṛtrasya) - of Vritra; इव (iva) - like; पुरंदरः (puraṃdaraḥ) - Indra;]
(Cekitana, then angry, again threw that mace, desiring to kill Gautama, like Indra (did) to Vritra.)
Cekitana, in his anger, once again hurled the mace at Gautama, with the intent to kill, just as Indra did to Vritra.
तामापतन्तीं विमलामश्मगर्भां महागदाम्। शरैरनेकसाहस्रैर्वारयामास गौतमः ॥६-८०-२६॥
tām āpatantīṃ vimalām aśmagarbhāṃ mahāgadām। śarair anekasāhasrair vārayāmāsa gautamaḥ ॥6-80-26॥
[ताम् (tām) - her; आपतन्तीं (āpatantīṃ) - approaching; विमलाम् (vimalām) - pure; अश्मगर्भाम् (aśmagarbhām) - stone-cored; महागदाम् (mahāgadām) - great mace; शरैः (śaraiḥ) - with arrows; अनेकसाहस्रैः (anekasāhasrair) - with many thousands; वारयामास (vārayāmāsa) - warded off; गौतमः (gautamaḥ) - Gautama;]
(Gautama warded off her, the pure, stone-cored great mace, approaching, with many thousands of arrows.)
Gautama warded off the approaching pure, stone-cored great mace with many thousands of arrows.
चेकितानस्ततः खड्गं कोशादुद्धृत्य भारत। लाघवं परमास्थाय गौतमं समुपाद्रवत् ॥६-८०-२७॥
cekitānas tataḥ khaḍgaṃ kośād uddhṛtya bhārata। lāghavaṃ param āsthāya gautamaṃ samupādravat ॥6-80-27॥
[चेकितानः (cekitānaḥ) - Cekitana; ततः (tataḥ) - then; खड्गम् (khaḍgam) - sword; कोशात् (kośāt) - from the sheath; उद्धृत्य (uddhṛtya) - having drawn; भारत (bhārata) - O Bharata; लाघवम् (lāghavam) - swiftness; परम् (param) - great; आस्थाय (āsthāya) - having assumed; गौतमम् (gautamam) - Gautama; समुपाद्रवत् (samupādravat) - attacked;]
(Cekitana then, having drawn the sword from the sheath, O Bharata, assuming great swiftness, attacked Gautama.)
Cekitana, after swiftly drawing his sword from its sheath, attacked Gautama with great speed, O Bharata.
गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंशितम्। वेगेन महता राजंश्चेकितानमुपाद्रवत् ॥६-८०-२८॥
gautamo'pi dhanustyaktvā pragṛhyāsiṃ susaṃśitam। vegena mahatā rājaṃścekitānamupādravat ॥6-80-28॥
[गौतमः (gautamaḥ) - Gautama; अपि (api) - also; धनुः (dhanuḥ) - bow; त्यक्त्वा (tyaktvā) - having abandoned; प्रगृह्य (pragṛhya) - having taken; असिम् (asim) - sword; सुसंशितम् (susaṃśitam) - well-sharpened; वेगेन (vegena) - with speed; महता (mahatā) - great; राजन् (rājan) - O king; चेकितानम् (cekitānam) - Chekitana; उपाद्रवत् (upādravat) - attacked;]
(Gautama also, having abandoned the bow, took a well-sharpened sword and attacked Chekitana with great speed, O king.)
Gautama, after discarding his bow, swiftly took up a sharp sword and charged at Chekitana with great force, O king.
तावुभौ बलसम्पन्नौ निस्त्रिंशवरधारिणौ। निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं सन्ततक्षतुः ॥६-८०-२९॥
tāvubhau balasampannau nistriṁśavaradhāriṇau। nistriṁśābhyāṁ sutīkṣṇābhyāmanyonyaṁ santatakṣatuḥ ॥6-80-29॥
[तावुभौ (tāvubhau) - both of them; बलसम्पन्नौ (balasampannau) - endowed with strength; निस्त्रिंशवरधारिणौ (nistriṁśavaradhāriṇau) - wielding excellent swords; निस्त्रिंशाभ्यां (nistriṁśābhyām) - with swords; सुतीक्ष्णाभ्याम् (sutīkṣṇābhyām) - very sharp; अन्योन्यम् (anyonyam) - each other; सन्ततक्षतुः (santatakṣatuḥ) - struck repeatedly;]
(Both of them, endowed with strength, wielding excellent swords, struck each other repeatedly with very sharp swords.)
Both of them, strong and wielding excellent swords, struck each other repeatedly with their very sharp swords.
निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ। धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् ॥ मूर्छयाभिपरीताङ्गौ व्यायामेन च मोहितौ ॥६-८०-३०॥
nistriṁśavegābhihatau tatastau puruṣarṣabhau। dharaṇīṁ samanuprāptau sarvabhūtaniṣevitām ॥ mūrchayābhiparītāṅgau vyāyāmena ca mohitau ॥6-80-30॥
[निस्त्रिंशवेगाभिहतौ (nistriṁśavegābhihatau) - struck by the speed of swords; ततस्तौ (tatastau) - then those two; पुरुषर्षभौ (puruṣarṣabhau) - bulls among men; धरणीं (dharaṇīm) - the earth; समनुप्राप्तौ (samanuprāptau) - reached; सर्वभूतनिषेविताम् (sarvabhūtaniṣevitām) - inhabited by all beings; मूर्छयाभिपरीताङ्गौ (mūrchayābhiparītāṅgau) - with limbs overcome by fainting; व्यायामेन (vyāyāmena) - by exertion; च (ca) - and; मोहितौ (mohitau) - bewildered;]
(Struck by the speed of swords, then those two bulls among men reached the earth inhabited by all beings, with limbs overcome by fainting and bewildered by exertion.)
The two warriors, struck by the speed of swords, fell to the earth, which is inhabited by all beings. Their bodies were overcome by fainting and they were bewildered due to exertion.
ततोऽभ्यधावद्वेगेन करकर्षः सुहृत्तया। चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदम् ॥ रथमारोपयच्चैनं सर्वसैन्यस्य पश्यतः ॥६-८०-३१॥
tato'bhyadhāvadvegena karakarṣaḥ suhṛttayā। cekitānaṃ tathābhūtaṃ dṛṣṭvā samaradurmadam ॥ rathamāropayaccainaṃ sarvasainyasya paśyataḥ ॥6-80-31॥
[ततः (tataḥ) - then; अभ्यधावत् (abhyadhāvat) - rushed; वेगेन (vegena) - with speed; करकर्षः (karakarṣaḥ) - Karakarsha; सुहृत्तया (suhṛttayā) - with friendship; चेकितानम् (cekitānam) - Cekitana; तथाभूतम् (tathābhūtam) - in such a state; दृष्ट्वा (dṛṣṭvā) - having seen; समरदुर्मदम् (samaradurmadam) - arrogant in battle; रथम् (ratham) - chariot; आरोपयत् (āropayat) - placed; च (ca) - and; एनम् (enam) - him; सर्वसैन्यस्य (sarvasainyasya) - of all the army; पश्यतः (paśyataḥ) - watching;]
(Then Karakarsha, with friendship, rushed with speed, having seen Cekitana in such a state, arrogant in battle, and placed him on the chariot while all the army was watching.)
Then, with great speed and friendship, Karakarsha rushed towards Cekitana, who was in an arrogant state due to battle. He placed him on the chariot as the entire army watched.
तथैव शकुनिः शूरः स्यालस्तव विशां पते। आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् ॥६-८०-३२॥
tathaiva śakuniḥ śūraḥ syālastava viśāṃ pate। āropayadrathaṃ tūrṇaṃ gautamaṃ rathināṃ varam ॥6-80-32॥
[तथैव (tathaiva) - in the same way; शकुनिः (śakuniḥ) - Shakuni; शूरः (śūraḥ) - heroic; स्यालः (syālaḥ) - brother-in-law; तव (tava) - your; विशां (viśāṃ) - of the people; पते (pate) - O lord; आरोपयत् (āropayat) - mounted; रथं (rathaṃ) - chariot; तूर्णं (tūrṇaṃ) - quickly; गौतमं (gautamaṃ) - Gautama; रथिनां (rathināṃ) - of charioteers; वरम् (varam) - the best;]
(In the same way, Shakuni, the heroic brother-in-law, O lord of the people, quickly mounted the chariot, the best of charioteers, Gautama.)
Similarly, Shakuni, your heroic brother-in-law, swiftly mounted the chariot with Gautama, the best among charioteers, O lord of the people.
सौमदत्तिं तथा क्रुद्धो धृष्टकेतुर्महाबलः। नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि ॥६-८०-३३॥
saumadattiṃ tathā kruddho dhṛṣṭaketurmahābalaḥ। navatyā sāyakaiḥ kṣipraṃ rājanvivyādha vakṣasi ॥6-80-33॥
[सौमदत्तिं (saumadattiṃ) - Saumadatti; तथा (tathā) - thus; क्रुद्धः (kruddhaḥ) - angry; धृष्टकेतुः (dhṛṣṭaketuḥ) - Dhrishtaketu; महाबलः (mahābalaḥ) - mighty; नवत्या (navatyā) - with ninety; सायकैः (sāyakaiḥ) - arrows; क्षिप्रं (kṣipraṃ) - quickly; राजन् (rājan) - O king; विव्याध (vivyādha) - pierced; वक्षसि (vakṣasi) - in the chest;]
(Thus, the mighty Dhrishtaketu, being angry, quickly pierced Saumadatti in the chest with ninety arrows, O king.)
In his anger, the mighty Dhrishtaketu swiftly shot ninety arrows at Saumadatti, piercing his chest, O king.
सौमदत्तिरुरःस्थैस्तैर्भृशं बाणैरशोभत। मध्यंदिने महाराज रश्मिभिस्तपनो यथा ॥६-८०-३४॥
saumadattiruraḥsthaistairbhṛśaṃ bāṇairaśobhata। madhyaṃdine mahārāja raśmibhistapano yathā ॥6-80-34॥
[सौमदत्तिः (saumadattiḥ) - Saumadatti; उरःस्थैः (uraḥsthaiḥ) - on the chest; तैः (taiḥ) - by those; भृशम् (bhṛśam) - greatly; बाणैः (bāṇaiḥ) - by arrows; अशोभत (aśobhata) - was adorned; मध्यंदिने (madhyaṃdine) - at midday; महाराज (mahārāja) - O great king; रश्मिभिः (raśmibhiḥ) - by rays; तपनः (tapanaḥ) - the sun; यथा (yathā) - as; ६-८०-३४ (6-80-34) - 6-80-34;]
(Saumadatti was greatly adorned by those arrows on the chest, O great king, as the sun is by rays at midday.)
Saumadatti's chest was beautifully adorned by those arrows, O great king, just as the sun is adorned by its rays at midday.
भूरिश्रवास्तु समरे धृष्टकेतुं महारथम्। हतसूतहयं चक्रे विरथं सायकोत्तमैः ॥६-८०-३५॥
bhūriśravāstu samare dhṛṣṭaketuṃ mahāratham। hatasūtahayaṃ cakre virathaṃ sāyakottamaiḥ ॥6-80-35॥
[भूरिश्रवाः (bhūriśravāḥ) - Bhūriśravāḥ; तु (tu) - but; समरे (samare) - in battle; धृष्टकेतुम् (dhṛṣṭaketuṃ) - Dhṛṣṭaketu; महारथम् (mahāratham) - great chariot-warrior; हतसूतहयम् (hatasūtahayam) - having killed the charioteer and horses; चक्रे (cakre) - made; विरथम् (viratham) - without a chariot; सायकोत्तमैः (sāyakottamaiḥ) - with excellent arrows;]
(Bhūriśravāḥ, but in battle, made Dhṛṣṭaketu, the great chariot-warrior, without a chariot by killing the charioteer and horses with excellent arrows.)
In the battle, Bhūriśravāḥ skillfully rendered Dhṛṣṭaketu, the great chariot-warrior, chariotless by slaying his charioteer and horses with his superior arrows.
विरथं चैनमालोक्य हताश्वं हतसारथिम्। महता शरवर्षेण छादयामास संयुगे ॥६-८०-३६॥
virathaṃ cainamālokya hatāśvaṃ hatasārathim। mahatā śaravarṣeṇa chādayāmāsa saṃyuge ॥6-80-36॥
[विरथम् (viratham) - without chariot; च (ca) - and; एनम् (enam) - him; आलोक्य (ālokya) - seeing; हताश्वम् (hatāśvam) - with dead horses; हतसारथिम् (hatasārathim) - with dead charioteer; महता (mahatā) - with great; शरवर्षेण (śaravarṣeṇa) - with arrow shower; छादयामास (chādayāmāsa) - covered; संयुगे (saṃyuge) - in battle;]
(Seeing him without a chariot, with dead horses and charioteer, he covered him with a great shower of arrows in battle.)
Upon seeing him without his chariot, and with his horses and charioteer slain, he enveloped him in a great shower of arrows during the battle.
स च तं रथमुत्सृज्य धृष्टकेतुर्महामनाः। आरुरोह ततो यानं शतानीकस्य मारिष ॥६-८०-३७॥
sa ca taṃ ratham utsṛjya dhṛṣṭaketur mahāmanāḥ। āruroha tato yānaṃ śatānīkasya māriṣa ॥6-80-37॥
[स (sa) - he; च (ca) - and; तं (taṃ) - that; रथम् (ratham) - chariot; उत्सृज्य (utsṛjya) - abandoning; धृष्टकेतुः (dhṛṣṭaketuḥ) - Dhṛṣṭaketu; महामनाः (mahāmanāḥ) - great-minded; आरुरोह (āruroha) - ascended; ततः (tataḥ) - then; यानं (yānam) - vehicle; शतानीकस्य (śatānīkasya) - of Śatānīka; मारिष (māriṣa) - O gentle one;]
(And he, the great-minded Dhṛṣṭaketu, abandoning that chariot, then ascended the vehicle of Śatānīka, O gentle one.)
Dhṛṣṭaketu, known for his great mind, left his chariot and then boarded Śatānīka's vehicle, dear one.
चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा। रथिनो हेमसंनाहाः सौभद्रमभिदुद्रुवुः ॥६-८०-३८॥
citraseno vikarṇaśca rājandurmarṣaṇastathā। rathino hemasaṃnāhāḥ saubhadramabhidudruvuḥ ॥6-80-38॥
[चित्रसेनः (citrasenaḥ) - Citrasena; विकर्णः (vikarṇaḥ) - Vikarna; च (ca) - and; राजन् (rājan) - O king; दुर्मर्षणः (durmarṣaṇaḥ) - Durmarshana; तथा (tathā) - also; रथिनः (rathinaḥ) - warriors; हेमसंनाहाः (hemasaṃnāhāḥ) - with golden armor; सौभद्रम् (saubhadram) - towards Saubhadra; अभिदुद्रुवुः (abhidudruvuḥ) - rushed.;]
(Citrasena, Vikarna, and Durmarshana, O king, the warriors with golden armor, rushed towards Saubhadra.)
Citrasena, Vikarna, and Durmarshana, O king, along with the warriors adorned in golden armor, charged towards Saubhadra.
अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत। शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः ॥६-८०-३९॥
abhimanyostatastāistu ghoraṃ yuddhamavartata। śarīrasya yathā rājanvātapittakaphaistribhiḥ ॥6-80-39॥
[अभिमन्योष् (abhimanyoḥ) - of Abhimanyu; ततस्तैः (tatastaiḥ) - then by them; तु (tu) - but; घोरम् (ghoram) - fierce; युद्धम् (yuddham) - battle; अवर्तत (avartata) - occurred; शरीरस्य (śarīrasya) - of the body; यथा (yathā) - as; राजन् (rājan) - O king; वात (vāta) - wind; पित्त (pitta) - bile; कफैः (kaphaiḥ) - and phlegm; त्रिभिः (tribhiḥ) - by the three;]
(Then a fierce battle occurred by them of Abhimanyu, as of the body by the three: wind, bile, and phlegm, O king.)
Then a fierce battle ensued involving Abhimanyu, just as the body is affected by the three elements: wind, bile, and phlegm, O king.
विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे। न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा ॥६-८०-४०॥
virathāṁstava putrāṁstu kṛtvā rājanmahāhave। na jaghāna naravyāghraḥ smaranbhīmavacastadā ॥6-80-40॥
[विरथान् (virathān) - chariots-less; तव (tava) - your; पुत्रान् (putrān) - sons; तु (tu) - but; कृत्वा (kṛtvā) - having made; राजन् (rājan) - O king; महाहवे (mahāhave) - in the great battle; न (na) - not; जघान (jaghāna) - killed; नरव्याघ्रः (naravyāghraḥ) - tiger among men; स्मरन् (smaran) - remembering; भीमवचः (bhīmavacaḥ) - Bhima's words; तदा (tadā) - then;]
(Having made your sons chariots-less in the great battle, O king, the tiger among men did not kill them, remembering Bhima's words, then.)
O king, having rendered your sons without chariots in the great battle, the noble warrior refrained from killing them, recalling Bhima's words at that moment.
ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः। संवृतं समरे भीष्मं देवैरपि दुरासदम् ॥६-८०-४१॥
tato rājñāṃ bahuśatairgajāśvarathayāyibhiḥ। saṃvṛtaṃ samare bhīṣmaṃ devairapi durāsadam ॥6-80-41॥
[ततः (tataḥ) - then; राज्ञाम् (rājñām) - of kings; बहुशतैः (bahuśataiḥ) - by many hundreds; गजाश्वरथयायिभिः (gajāśvarathayāyibhiḥ) - by elephants, horses, and chariots; संवृतम् (saṃvṛtam) - surrounded; समरे (samare) - in battle; भीष्मम् (bhīṣmam) - Bhishma; देवैः (devaiḥ) - by the gods; अपि (api) - even; दुरासदम् (durāsadam) - difficult to approach;]
(Then Bhishma, surrounded by many hundreds of kings with elephants, horses, and chariots, was difficult to approach even by the gods in battle.)
Then Bhishma, surrounded by a vast army of kings with elephants, horses, and chariots, was formidable even to the gods in battle.
प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव। अभिमन्युं समुद्दिश्य बालमेकं महारथम् ॥ वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः ॥६-८०-४२॥
prayāntaṃ śīghramudvīkṣya paritrātuṃ sutāṃstava। abhimanyuṃ samuddiśya bālalekaṃ mahāratham ॥ vāsudevamuvācedaṃ kaunteyaḥ śvetavāhanaḥ ॥6-80-42॥
[प्रयान्तं (prayāntam) - going; शीघ्रम् (śīghram) - quickly; उद्वीक्ष्य (udvīkṣya) - having seen; परित्रातुम् (paritrātum) - to protect; सुतान् (sutān) - sons; तव (tava) - your; अभिमन्यम् (abhimanyum) - Abhimanyu; समुद्दिश्य (samuddiśya) - having aimed at; बालम् (bālam) - young; एकम् (ekam) - one; महारथम् (mahāratham) - great chariot-warrior; वासुदेवम् (vāsudevam) - to Vasudeva; उवाच (uvāca) - said; इदम् (idam) - this; कौन्तेयः (kaunteyaḥ) - son of Kunti; श्वेतवाहनः (śvetavāhanaḥ) - with white horses;]
(Seeing quickly going to protect your sons, having aimed at young Abhimanyu, the one great chariot-warrior, the son of Kunti with white horses said this to Vasudeva.)
Observing the swift movement to protect your sons, targeting the young Abhimanyu, the great chariot-warrior, the son of Kunti with white horses spoke to Vasudeva.
चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः। एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः ॥ यथा न हन्युर्नः सेनां तथा माधव चोदय ॥६-८०-४३॥
codayāśvānhṛṣīkeśa yatraite bahulā rathāḥ। ete hi bahavaḥ śūrāḥ kṛtāstrā yuddhadurmadāḥ ॥ yathā na hanyurnaḥ senāṃ tathā mādhava codaya ॥6-80-43॥
[चोदय (codaya) - urge; अश्वान् (aśvān) - horses; हृषीकेश (hṛṣīkeśa) - O Hrishikesha; यत्र (yatra) - where; एते (ete) - these; बहुला (bahulā) - numerous; रथाः (rathāḥ) - chariots; एते (ete) - these; हि (hi) - indeed; बहवः (bahavaḥ) - many; शूराः (śūrāḥ) - heroes; कृतास्त्राः (kṛtāstrāḥ) - skilled in weapons; युद्धदुर्मदाः (yuddhadurmadāḥ) - arrogant in battle; यथा (yathā) - so that; न (na) - not; हन्युः (hanyuḥ) - may slay; नः (naḥ) - our; सेनां (senāṃ) - army; तथा (tathā) - thus; माधव (mādhava) - O Madhava; चोदय (codaya) - urge;]
(Urge the horses, O Hrishikesha, where these numerous chariots are. Indeed, these many heroes are skilled in weapons and arrogant in battle. So that they may not slay our army, thus, O Madhava, urge.)
O Hrishikesha, drive the horses to where these numerous chariots are. These many heroes are skilled in weapons and are arrogant in battle. Ensure they do not destroy our army, O Madhava, drive on.
एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा। रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे ॥६-८०-४४॥
evamuktaḥ sa vārṣṇeyaḥ kaunteyenāmitaujasā। rathaṃ śvetahayairyuktaṃ preṣayāmāsa saṃyuge ॥6-80-44॥
[एवम् (evam) - thus; उक्तः (uktaḥ) - spoken; सः (saḥ) - he; वार्ष्णेयः (vārṣṇeyaḥ) - descendant of Vṛṣṇi; कौन्तेयेन (kaunteyena) - by the son of Kunti; अमितौजसा (amitaujasā) - of immeasurable energy; रथम् (ratham) - chariot; श्वेतहयैः (śvetahayaiḥ) - with white horses; युक्तम् (yuktam) - yoked; प्रेषयामास (preṣayāmāsa) - dispatched; संयुगे (saṃyuge) - in the battle;]
(Thus spoken, he, the descendant of Vṛṣṇi, by the son of Kunti of immeasurable energy, dispatched the chariot yoked with white horses in the battle.)
Upon being addressed in this manner, the descendant of Vṛṣṇi, with immeasurable energy, sent forth the chariot drawn by white horses into the battlefield, as instructed by the son of Kunti.
निष्टानको महानासीत्तव सैन्यस्य मारिष। यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति ॥६-८०-४५॥
niṣṭānako mahān āsīt tava sainyasya māriṣa। yad arjuno raṇe kruddhaḥ saṃyātaḥ tāvakān prati ॥6-80-45॥
[निष्टानकः (niṣṭānakaḥ) - uproar; महान् (mahān) - great; आसीत् (āsīt) - was; तव (tava) - your; सैन्यस्य (sainyasya) - of army; मारिष (māriṣa) - O sir; यत् (yat) - when; अर्जुनः (arjunaḥ) - Arjuna; रणे (raṇe) - in battle; क्रुद्धः (kruddhaḥ) - angry; संयातः (saṃyātaḥ) - engaged; तावकान् (tāvakān) - your men; प्रति (prati) - against;]
(There was a great uproar of your army, O sir, when Arjuna, angry in battle, engaged against your men.)
O sir, there was a great commotion in your army when the furious Arjuna engaged in battle against your forces.
समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः। सुशर्माणमथो राजन्निदं वचनमब्रवीत् ॥६-८०-४६॥
samāsādya tu kaunteyo rājñastānbhīṣmarakṣiṇaḥ। suśarmāṇamatho rājannidaṃ vacanamabravīt ॥6-80-46॥
[समासाद्य (samāsādya) - having approached; तु (tu) - but; कौन्तेयः (kaunteyaḥ) - son of Kunti; राज्ञः (rājñaḥ) - of the king; तान् (tān) - them; भीष्मरक्षिणः (bhīṣmarakṣiṇaḥ) - protected by Bhishma; सुशर्माणम् (suśarmāṇam) - Susharman; अथ (atha) - then; राजन् (rājan) - O king; इदम् (idam) - this; वचनम् (vacanam) - speech; अब्रवीत् (abravīt) - spoke;]
(Having approached them protected by Bhishma, the son of Kunti, but then spoke this speech to Susharman, O king.)
The son of Kunti, having approached those protected by Bhishma, addressed Susharman with these words, O king.
जानामि त्वां युधि श्रेष्ठमत्यन्तं पूर्ववैरिणम्। पर्यायस्याद्य सम्प्राप्तं फलं पश्य सुदारुणम् ॥ अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ॥६-८०-४७॥
jānāmi tvāṃ yudhi śreṣṭham atyantaṃ pūrvavairiṇam। paryāyasyādya samprāptaṃ phalaṃ paśya sudāruṇam ॥ adya te darśayiṣyāmi pūrvapretān pitāmahān ॥6-80-47॥
[जानामि (jānāmi) - I know; त्वां (tvāṃ) - you; युधि (yudhi) - in battle; श्रेष्ठम् (śreṣṭham) - the best; अत्यन्तम् (atyantam) - extremely; पूर्ववैरिणम् (pūrvavairiṇam) - former enemy; पर्यायस्य (paryāyasya) - of the cycle; अद्य (adya) - today; सम्प्राप्तम् (samprāptam) - attained; फलं (phalam) - fruit; पश्य (paśya) - see; सुदारुणम् (sudāruṇam) - very terrible; अद्य (adya) - today; ते (te) - to you; दर्शयिष्यामि (darśayiṣyāmi) - I will show; पूर्वप्रेतान् (pūrvapretān) - former deceased; पितामहान् (pitāmahān) - ancestors;]
(I know you as the best and extreme former enemy in battle. See today the very terrible fruit attained of the cycle. Today I will show you the former deceased ancestors.)
I recognize you as the greatest and most formidable former adversary in battle. Witness today the dreadful outcome of the cycle that has come to pass. Today, I shall reveal to you the ancestors who have passed away.
एवं सञ्जल्पतस्तस्य बीभत्सोः शत्रुघातिनः। श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः ॥ न चैनमब्रवीत्किञ्चिच्छुभं वा यदि वाशुभम् ॥६-८०-४८॥
evaṃ sañjalpatas tasya bībhatsoḥ śatrughātinaḥ। śrutvāpi paruṣaṃ vākyaṃ suśarmā rathayūthapaḥ ॥ na cainam abravīt kiñcit śubhaṃ vā yadi vāśubham ॥6-80-48॥
[एवम् (evam) - thus; सञ्जल्पतः (sañjalpataḥ) - speaking; तस्य (tasya) - his; बीभत्सोः (bībhatsoḥ) - horrible; शत्रुघातिनः (śatrughātinaḥ) - enemy-killer; श्रुत्वा (śrutvā) - having heard; अपि (api) - even; परुषम् (paruṣam) - harsh; वाक्यम् (vākyam) - words; सुशर्मा (suśarmā) - Susharma; रथयूथपः (rathayūthapaḥ) - charioteer; न (na) - not; च (ca) - and; एनम् (enam) - him; अब्रवीत् (abravīt) - spoke; किञ्चित् (kiñcit) - anything; शुभम् (śubham) - auspicious; वा (vā) - or; यदि (yadi) - if; वा (vā) - or; अशुभम् (aśubham) - inauspicious;]
(Thus, while he was speaking, the horrible enemy-killer, having heard the harsh words, Susharma the charioteer did not speak anything auspicious or inauspicious to him.)
While he was speaking in such a manner, the dreadful enemy-slayer Susharma, even after hearing the harsh words, did not say anything either good or bad to him.
अभि गत्वार्जुनं वीरं राजभिर्बहुभिर्वृतः। पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः ॥६-८०-४९॥
abhi gatvā arjunaṁ vīraṁ rājabhir bahubhir vṛtaḥ। purastāt pṛṣṭhataś caiva pārśvataś caiva sarvataḥ ॥6-80-49॥
[अभि (abhi) - towards; गत्वा (gatvā) - having gone; अर्जुनम् (arjunam) - Arjuna; वीरम् (vīram) - hero; राजभिः (rājabhiḥ) - by kings; बहुभिः (bahubhiḥ) - many; वृतः (vṛtaḥ) - surrounded; पुरस्तात् (purastāt) - in front; पृष्ठतः (pṛṣṭhataḥ) - behind; च (ca) - and; एव (eva) - indeed; पार्श्वतः (pārśvataḥ) - on the sides; च (ca) - and; एव (eva) - indeed; सर्वतः (sarvataḥ) - all around;]
(Having gone towards Arjuna, the hero, surrounded by many kings, in front, behind, and indeed on the sides, all around.)
Arjuna, the hero, was approached and surrounded by many kings from all directions, including the front, back, and sides.
परिवार्यार्जुनं सङ्ख्ये तव पुत्रैः सहानघ। शरैः सञ्छादयामास मेघैरिव दिवाकरम् ॥६-८०-५०॥
parivāryārjunaṃ saṅkhye tava putraiḥ sahānagha। śaraiḥ sañchādayāmāsa meghairiva divākaram ॥6-80-50॥
[परिवार्य (parivārya) - surrounding; अर्जुनं (arjunaṃ) - Arjuna; सङ्ख्ये (saṅkhye) - in the battlefield; तव (tava) - your; पुत्रैः (putraiḥ) - sons; सह (saha) - with; अनघ (anagha) - O sinless one; शरैः (śaraiḥ) - with arrows; सञ्छादयामास (sañchādayāmāsa) - covered; मेघैः (meghaiḥ) - with clouds; इव (iva) - like; दिवाकरम् (divākaram) - the sun;]
(Surrounding Arjuna in the battlefield, your sons, O sinless one, covered him with arrows like clouds cover the sun.)
In the battlefield, your sons surrounded Arjuna and covered him with arrows, just as clouds cover the sun, O sinless one.
ततः प्रवृत्तः सुमहान्सङ्ग्रामः शोणितोदकः। तावकानां च समरे पाण्डवानां च भारत ॥६-८०-५१॥
tataḥ pravṛttaḥ sumahānsaṅgrāmaḥ śoṇitodakaḥ। tāvakānāṃ ca samare pāṇḍavānāṃ ca bhārata ॥6-80-51॥
[ततः (tataḥ) - then; प्रवृत्तः (pravṛttaḥ) - commenced; सुमहान् (sumahān) - very great; सङ्ग्रामः (saṅgrāmaḥ) - battle; शोणितोदकः (śoṇitodakaḥ) - blood-filled; तावकानां (tāvakānāṃ) - of your side; च (ca) - and; समरे (samare) - in the war; पाण्डवानां (pāṇḍavānāṃ) - of the Pandavas; च (ca) - and; भारत (bhārata) - O Bharata;]
(Then commenced a very great battle filled with blood, of your side and the Pandavas, O Bharata.)
Then a very great battle ensued, filled with blood, between your forces and the Pandavas, O Bharata.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.