06.093
सञ्जय उवाच॥
ततो दुर्योधनो राजा शकुनिश्चापि सौबलः। दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः ॥६-९३-१॥
समागम्य महाराज मन्त्रं चक्रूर्विवक्षितम्। कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति ॥६-९३-२॥
ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः। सूतपुत्रं समाभाष्य सौबलं च महाबलम् ॥६-९३-३॥
द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे। न पार्थान्प्रतिबाधन्ते न जाने तत्र कारणम् ॥६-९३-४॥
अवध्यमानास्ते चापि क्षपयन्ति बलं मम। सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे ॥६-९३-५॥
निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि। सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम् ॥६-९३-६॥
तमब्रवीन्महाराज सूतपुत्रो नराधिपम्। मा शुचो भरतश्रेष्ठ प्रकरिष्ये प्रियं तव ॥६-९३-७॥
भीष्मः शान्तनवस्तूर्णमपयातु महारणात्। निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत ॥६-९३-८॥
अहं पार्थान्हनिष्यामि सनितान्सर्वसोमकैः। पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप ॥६-९३-९॥
पाण्डवेषु दयां राजन्सदा भीष्मः करोति वै। अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् ॥६-९३-१०॥
अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः। स कथं पाण्डवान्युद्धे जेष्यते तात सङ्गतान् ॥६-९३-११॥
स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति। अनुमान्य रणे भीष्मं शस्त्रं न्यासय भारत ॥६-९३-१२॥
न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान्। मयैकेन रणे राजन्ससुहृद्गणबान्धवान् ॥६-९३-१३॥
एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव। अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः ॥६-९३-१४॥
अनुयात्रं यथा सज्जं सर्वं भवति सर्वतः। दुःशासन तथा क्षिप्रं सर्वमेवोपपादय ॥६-९३-१५॥
एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः। अनुमान्य रणे भीष्ममितोऽहं द्विपदां वरम् ॥६-९३-१६॥
आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिंदम। ततस्त्वं पुरुषव्याघ्र प्रकरिष्यसि संयुगम् ॥६-९३-१७॥
निष्पपात ततस्तूर्णं पुत्रस्तव विशां पते। सहितो भ्रातृभिः सर्वैर्देवैरिव शतक्रतुः ॥६-९३-१८॥
ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम्। आरोहयद्धयं तूर्णं भ्राता दुःशासनस्तदा ॥६-९३-१९॥
अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृपः। धार्तराष्ट्रो महाराज विबभौ स महेन्द्रवत् ॥६-९३-२०॥
भाण्डीपुष्पनिकाशेन तपनीयनिभेन च। अनुलिप्तः परार्ध्येन चन्दनेन सुगन्धिना ॥६-९३-२१॥
अरजोम्बरसंवीतः सिंहखेलगतिर्नृपः। शुशुभे विमलार्चिष्मञ्शरदीव दिवाकरः ॥६-९३-२२॥
तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति। अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः ॥ भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् ॥६-९३-२३॥
हयानन्ये समारुह्य गजानन्ये च भारत। रथैरन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः ॥६-९३-२४॥
आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः। प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि ॥६-९३-२५॥
सम्पूज्यमानः कुरुभिः कौरवाणां महारथः। प्रययौ सदनं राजन्गाङ्गेयस्य यशस्विनः ॥ अन्वीयमानः सहितैः सोदरैः सर्वतो नृपः ॥६-९३-२६॥
दक्षिणं दक्षिणः काले सम्भृत्य स्वभुजं तदा। हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिबर्हणम् ॥६-९३-२७॥
प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतोदिशम्। शुश्राव मधुरा वाचो नानादेशनिवासिनाम् ॥६-९३-२८॥
संस्तूयमानः सूतैश्च मागधैश्च महायशाः। पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः ॥६-९३-२९॥
प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचनैः। परिवव्रुर्महात्मानं प्रज्वलद्भिः समन्ततः ॥६-९३-३०॥
स तैः परिवृतो राजा प्रदीपैः काञ्चनैः शुभैः। शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः ॥६-९३-३१॥
कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः। प्रोत्सारयन्तः शनकैस्तं जनं सर्वतोदिशम् ॥६-९३-३२॥
सम्प्राप्य तु ततो राजा भीष्मस्य सदनं शुभम्। अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः ॥६-९३-३३॥
अभिवाद्य ततो भीष्मं निषण्णः परमासने। काञ्चने सर्वतोभद्रे स्पर्ध्यास्तरणसंवृते ॥ उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः ॥६-९३-३४॥
त्वां वयं समुपाश्रित्य संयुगे शत्रुसूदन। उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् ॥६-९३-३५॥
किमु पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान्। तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो ॥ जहि पाण्डुसुतान्वीरान्महेन्द्र इव दानवान् ॥६-९३-३६॥
पूर्वमुक्तं महाबाहो निहनिष्यामि सोमकान्। पाञ्चालान्पाण्डवैः सार्धं करूषांश्चेति भारत ॥६-९३-३७॥
तद्वचः सत्यमेवास्तु जहि पार्थान्समागतान्। सोमकांश्च महेष्वासान्सत्यवाग्भव भारत ॥६-९३-३८॥
दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो। मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् ॥६-९३-३९॥
अनुजानीहि समरे कर्णमाहवशोभिनम्। स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान् ॥६-९३-४०॥
एतावदुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव। नोवाच वचनं किञ्चिद्भीष्मं भीमपराक्रमम् ॥६-९३-४१॥