06.092
सञ्जय उवाच॥
पुत्रं तु निहतं श्रुत्वा इरावन्तं धनञ्जयः। दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा ॥६-९२-१॥
अब्रवीत्समरे राजन्वासुदेवमिदं वचः। इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ॥६-९२-२॥
कुरूणां पाण्डवानां च क्षयं घोरं महामतिः। ततो निवारयितवान्धृतराष्ट्रं जनेश्वरम् ॥६-९२-३॥
अवध्या बहवो वीराः सङ्ग्रामे मधुसूदन। निहताः कौरवैः सङ्ख्ये तथास्माभिश्च ते हताः ॥६-९२-४॥
अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम्। धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसङ्क्षयः ॥६-९२-५॥
अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्धनम्। किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् ॥६-९२-६॥
दुर्योधनापराधेन शकुनेः सौबलस्य च। क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च ॥६-९२-७॥
इदानीं च विजानामि सुकृतं मधुसूदन। कृतं राज्ञा महाबाहो याचता स्म सुयोधनम् ॥ राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिः ॥६-९२-८॥
दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले। निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम् ॥६-९२-९॥
अशक्तमिति मामेते ज्ञास्यन्ति क्षत्रिया रणे। युद्धं ममैभिरुचितं ज्ञातिभिर्मधुसूदन ॥६-९२-१०॥
सञ्चोदय हयान्क्षिप्रं धार्तराष्ट्रचमूं प्रति। प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् ॥ नायं क्लीबयितुं कालो विद्यते माधव क्वचित् ॥६-९२-११॥
एवमुक्तस्तु पार्थेन केशवः परवीरहा। चोदयामास तानश्वान्पाण्डुरान्वातरंहसः ॥६-९२-१२॥
अथ शब्दो महानासीत्तव सैन्यस्य भारत। मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥६-९२-१३॥
अपराह्णे महाराज सङ्ग्रामः समपद्यत। पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ॥६-९२-१४॥
ततो राजंस्तव सुता भीमसेनमुपाद्रवन्। परिवार्य रणे द्रोणं वसवो वासवं यथा ॥६-९२-१५॥
ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः। भगदत्तः सुशर्मा च धनञ्जयमुपाद्रवन् ॥६-९२-१६॥
हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ। अम्बष्ठकस्तु नृपतिरभिमन्युमवारयत् ॥६-९२-१७॥
शेषास्त्वन्ये महाराज शेषानेव महारथान्। ततः प्रववृते युद्धं घोररूपं भयावहम् ॥६-९२-१८॥
भीमसेनस्तु सम्प्रेक्ष्य पुत्रांस्तव जनेश्वर। प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ॥६-९२-१९॥
पुत्रास्तु तव कौन्तेयं छादयां चक्रिरे शरैः। प्रावृषीव महाराज जलदाः पर्वतं यथा ॥६-९२-२०॥
स च्छाद्यमानो बहुधा पुत्रैस्तव विशां पते। सृक्किणी विलिहन्वीरः शार्दूल इव दर्पितः ॥६-९२-२१॥
व्यूढोरस्कं ततो भीमः पातयामास पार्थिव। क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः ॥६-९२-२२॥
अपरेण तु भल्लेन पीतेन निशितेन च। अपातयत्कुण्डलिनं सिंहः क्षुद्रमृगं यथा ॥६-९२-२३॥
ततः सुनिशितान्पीतान्समादत्त शिलीमुखान्। स सप्त त्वरया युक्तः पुत्रांस्ते प्राप्य मारिष ॥६-९२-२४॥
प्रेषिता भीमसेनेन शरास्ते दृढधन्वना। अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् ॥६-९२-२५॥
अनाधृष्टिं कुण्डभेदं वैराटं दीर्घलोचनम्। दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम् ॥६-९२-२६॥
प्रपतन्त स्म ते वीरा विरेजुर्भरतर्षभ। वसन्ते पुष्पशबलाश्चूताः प्रपतिता इव ॥६-९२-२७॥
ततः प्रदुद्रुवुः शेषाः पुत्रास्तव विशां पते। तं कालमिव मन्यन्तो भीमसेनं महाबलम् ॥६-९२-२८॥
द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव। यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः ॥६-९२-२९॥
तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम्। द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ॥६-९२-३०॥
यथा हि गोवृषो वर्षं सन्धारयति खात्पतत्। भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ॥६-९२-३१॥
अद्भुतं च महाराज तत्र चक्रे वृकोदरः। यत्पुत्रांस्तेऽवधीत्सङ्ख्ये द्रोणं चैव न्ययोधयत् ॥६-९२-३२॥
पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः। मृगेष्विव महाराज चरन्व्याघ्रो महाबलः ॥६-९२-३३॥
यथा वा पशुमध्यस्थो द्रावयेत पशून्वृकः। वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे ॥६-९२-३४॥
गाङ्गेयो भगदत्तश्च गौतमश्च महारथः। पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् ॥६-९२-३५॥
अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे। प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे ॥६-९२-३६॥
अभिमन्युश्च राजानमम्बष्ठं लोकविश्रुतम्। विरथं रथिनां श्रेष्ठं कारयामास सायकैः ॥६-९२-३७॥
विरथो वध्यमानः स सौभद्रेण यशस्विना। अवप्लुत्य रथात्तूर्णं सव्रीडो मनुजाधिपः ॥६-९२-३८॥
असिं चिक्षेप समरे सौभद्रस्य महात्मनः। आरुरोह रथं चैव हार्दिक्यस्य महात्मनः ॥६-९२-३९॥
आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः। लाघवाद्व्यंसयामास सौभद्रः परवीरहा ॥६-९२-४०॥
व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा। साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते ॥६-९२-४१॥
धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन्। तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् ॥६-९२-४२॥
तत्राक्रन्दो महानासीत्तव तेषां च भारत। निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम् ॥६-९२-४३॥
अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्य मारिष। नखैर्दन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा ॥६-९२-४४॥
बाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः। विवरं प्राप्य चान्योन्यमनयन्यमसादनम् ॥६-९२-४५॥
न्यहनच्च पिता पुत्रं पुत्रश्च पितरं रणे। व्याकुलीकृतसङ्कल्पा युयुधुस्तत्र मानवाः ॥६-९२-४६॥
रणे चारूणि चापानि हेमपृष्ठानि भारत। हतानामपविद्धानि कलापाश्च महाधनाः ॥६-९२-४७॥
जातरूपमयैः पुङ्खै राजतैश्च शिताः शराः। तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ॥६-९२-४८॥
हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान्। चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम् ॥६-९२-४९॥
सुवर्णविकृतप्रासान्पट्टिशान्हेमभूषितान्। जातरूपमयाश्चर्ष्टीः शक्त्यश्च कनकोज्ज्वलाः ॥६-९२-५०॥
अपकृत्ताश्च पतिता मुसलानि गुरूणि च। परिघान्पट्टिशांश्चैव भिण्डिपालांश्च मारिष ॥६-९२-५१॥
पतितांस्तोमरांश्चापि चित्रा हेमपरिष्कृताः। कुथाश्च बहुधाकाराश्चामरव्यजनानि च ॥६-९२-५२॥
नानाविधानि शस्त्राणि विसृज्य पतिता नराः। जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः ॥६-९२-५३॥
गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः। गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ॥६-९२-५४॥
तथैवाश्वनृनागानां शरीरैराबभौ तदा। सञ्छन्ना वसुधा राजन्पर्वतैरिव सर्वतः ॥६-९२-५५॥
समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः। निस्त्रिंशैः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः ॥६-९२-५६॥
परिघैर्भिण्डिपालैश्च शतघ्नीभिस्तथैव च। शरीरैः शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी ॥६-९२-५७॥
निःशब्दैरल्पशब्दैश्च शोणितौघपरिप्लुतैः। गतासुभिरमित्रघ्न विबभौ संवृता मही ॥६-९२-५८॥
सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः। हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥६-९२-५९॥
बद्धचूडामणिधरैः शिरोभिश्च सकुण्डलैः। पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी ॥६-९२-६०॥
कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः। रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः ॥६-९२-६१॥
विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः। विप्रकीर्णैः शरैश्चापि रुक्मपुङ्खैः समन्ततः ॥६-९२-६२॥
रथैश्च बहुभिर्भग्नैः किङ्किणीजालमालिभिः। वाजिभिश्च हतैः कीर्णैः स्रस्तजिह्वैः सशोणितैः ॥६-९२-६३॥
अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि। प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः ॥६-९२-६४॥
स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही। नानारूपैरलङ्कारैः प्रमदेवाभ्यलङ्कृता ॥६-९२-६५॥
दन्तिभिश्चापरैस्तत्र सप्रासैर्गाढवेदनैः। करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः ॥ विबभौ तद्रणस्थानं धम्यमानैरिवाचलैः ॥६-९२-६६॥
नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम्। वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः ॥६-९२-६७॥
घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः। विघाटितविचित्राभिः कुथाभी राङ्कवैस्तथा ॥६-९२-६८॥
ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च। यन्त्रैश्च बहुधा छिन्नैस्तोमरैश्च सकम्पनैः ॥६-९२-६९॥
अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः। सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा ॥६-९२-७०॥
प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः। उष्णीषैश्च तथा छिन्नैः प्रविद्धैश्च ततस्ततः ॥६-९२-७१॥
विचित्रैरर्धचन्द्रैश्च जातरूपपरिष्कृतैः। अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा ॥६-९२-७२॥
नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः। छत्रैस्तथापविद्धैश्च चामरव्यजनैरपि ॥६-९२-७३॥
पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः। कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः ॥६-९२-७४॥
अपविद्धैर्महाराज सुवर्णोज्ज्वलकुण्डलैः। ग्रहनक्षत्रशबला द्यौरिवासीद्वसुन्धरा ॥६-९२-७५॥
एवमेते महासेने मृदिते तत्र भारत। परस्परं समासाद्य तव तेषां च संयुगे ॥६-९२-७६॥
तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत। रात्रिः समभवद्घोरा नापश्याम ततो रणम् ॥६-९२-७७॥
ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः। घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे ॥६-९२-७८॥
अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः। न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा ॥६-९२-७९॥