Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.006
Core and Pancharatra: Drona arranged the Kaurava army in a cart formation, while Dharmaraja arranged the Pandava army in the Krauncha formation.
सञ्जय उवाच॥
सेनापत्यं तु सम्प्राप्य भारद्वाजो महारथः।युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह ॥७-६-१॥
सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः।दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः ॥७-६-२॥
प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः।ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः ॥७-६-३॥
कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः।दुःशासनमुखा यत्ताः सव्यं पार्श्वमपालयन् ॥७-६-४॥
तेषां प्रपक्षाः काम्बोजाः सुदक्षिणपुरःसराः।ययुरश्वैर्महावेगैः शकाश्च यवनैः सह ॥७-६-५॥
मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यवासिनः।शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह ॥७-६-६॥
सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः।तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः ॥७-६-७॥
हर्षयन्सर्वसैन्यानि बलेषु बलमादधत्।ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम् ॥७-६-८॥
तस्य दीप्तो महाकायः स्वान्यनीकानि हर्षयन्।हस्तिकक्ष्यामहाकेतुर्बभौ सूर्यसमद्युतिः ॥७-६-९॥
न भीष्मव्यसनं कश्चिद्दृष्ट्वा कर्णममन्यत।विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह ॥७-६-१०॥
हृष्टाश्च बहवो योधास्तत्राजल्पन्त सङ्गताः।न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः ॥७-६-११॥
कर्णो हि समरे शक्तो जेतुं देवान्सवासवान्।किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् ॥७-६-१२॥
भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना।तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यत्यसंशयम् ॥७-६-१३॥
एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशां पते।राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः ॥७-६-१४॥
अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत्।परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम् ॥ प्रीयमाणेन विहितो धर्मराजेन भारत ॥७-६-१५॥
व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ।वानरध्वजमुच्छ्रित्य विष्वक्सेनधनञ्जयौ ॥७-६-१६॥
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम्।आदित्यपथगः केतुः पार्थस्यामिततेजसः ॥७-६-१७॥
दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः।यथा प्रज्वलितः सूर्यो युगान्ते वै वसुन्धराम् ॥७-६-१८॥
अस्यतामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम्।वासुदेवश्च भूतानां चक्राणां च सुदर्शनम् ॥७-६-१९॥
चत्वार्येतानि तेजांसि वहञ्श्वेतहयो रथः।परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम् ॥७-६-२०॥
एवमेतौ महात्मानौ बलसेनाग्रगावुभौ।तावकानां मुखं कर्णः परेषां च धनञ्जयः ॥७-६-२१॥
ततो जाताभिसंरम्भौ परस्परवधैषिणौ।अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ ॥७-६-२२॥
ततः प्रयाते सहसा भारद्वाजे महारथे।अन्तर्नादेन घोरेण वसुधा समकम्पत ॥७-६-२३॥
ततस्तुमुलमाकाशमावृणोत्सदिवाकरम्।वातोद्धूतं रजस्तीव्रं कौशेयनिकरोपमम् ॥७-६-२४॥
अनभ्रे प्रववर्ष द्यौर्मांसास्थिरुधिराण्युत।गृध्राः श्येना बडाः कङ्का वायसाश्च सहस्रशः ॥ उपर्युपरि सेनां ते तदा पर्यपतन्नृप ॥७-६-२५॥
गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान्।अकार्षुरपसव्यं च बहुशः पृतनां तव ॥ चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम् ॥७-६-२६॥
अपतद्दीप्यमाना च सनिर्घाता सकम्पना।उल्का ज्वलन्ती सङ्ग्रामे पुच्छेनावृत्य सर्वशः ॥७-६-२७॥
परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान्।भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ ॥७-६-२८॥
एते चान्ये च बहवः प्रादुरासन्सुदारुणाः।उत्पाता युधि वीराणां जीवितक्षयकारकाः ॥७-६-२९॥
ततः प्रववृते युद्धं परस्परवधैषिणाम्।कुरुपाण्डवसैन्यानां शब्देनानादयज्जगत् ॥७-६-३०॥
ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह।प्रत्यघ्नन्निशितैर्बाणैर्जयगृद्धाः प्रहारिणः ॥७-६-३१॥
स पाण्डवानां महतीं महेष्वासो महाद्युतिः।वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः ॥७-६-३२॥
द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः।प्रत्यगृह्णंस्तदा राजञ्शरवर्षैः पृथक्पृथक् ॥७-६-३३॥
सङ्क्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः।व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः ॥७-६-३४॥
बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे।अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान् ॥७-६-३५॥
ते वध्यमाना द्रोणेन वासवेनेव दानवाः।पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः ॥७-६-३६॥
ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः।अभिनच्छरवर्षेण द्रोणानीकमनेकधा ॥७-६-३७॥
द्रोणस्य शरवर्षैस्तु शरवर्षाणि भागशः।संनिवार्य ततः सेनां कुरूनप्यवधीद्बली ॥७-६-३८॥
संहृत्य तु ततो द्रोणः समवस्थाप्य चाहवे।स्वमनीकं महाबाहुः पार्षतं समुपाद्रवत् ॥७-६-३९॥
स बाणवर्षं सुमहदसृजत्पार्षतं प्रति।मघवान्समभिक्रुद्धः सहसा दानवेष्विव ॥७-६-४०॥
ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः।पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः ॥७-६-४१॥
अथ पर्यपतद्द्रोणः पाण्डवानां बलं बली।अलातचक्रवद्राजंस्तदद्भुतमिवाभवत् ॥७-६-४२॥
खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या; चलदनिलपताकं ह्रादिनं वल्गिताश्वम्।स्फटिकविमलकेतुं तापनं शात्रवाणां; रथवरमधिरूढः सञ्जहारारिसेनाम् ॥७-६-४३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.