07.005 
 Pancharatra and Core: Recommended by Karna, Duryodhana appoints Drona as the commander of the army. 
सञ्जय उवाच॥
रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम्। हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत् ॥७-५-१॥
सनाथमिदमत्यर्थं भवता पालितं बलम्। मन्ये किं तु समर्थं यद्धितं तत्सम्प्रधार्यताम् ॥७-५-२॥
कर्ण उवाच॥
ब्रूहि तत्पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप। यथा चार्थपतिः कृत्यं पश्यते न तथेतरः ॥७-५-३॥
ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर। नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम ॥७-५-४॥
दुर्योधन उवाच॥
भीष्मः सेनाप्रणेतासीद्वयसा विक्रमेण च। श्रुतेन च सुसम्पन्नः सर्वैर्योधगुणैस्तथा ॥७-५-५॥
तेनातियशसा कर्ण घ्नता शत्रुगणान्मम। सुयुद्धेन दशाहानि पालिताः स्मो महात्मना ॥७-५-६॥
तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम्। कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम् ॥७-५-७॥
न ऋते नायकं सेना मुहूर्तमपि तिष्ठति। आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले ॥७-५-८॥
यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा। द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम् ॥७-५-९॥
स भवान्वीक्ष्य सर्वेषु मामकेषु महात्मसु। पश्य सेनापतिं युक्तमनु शान्तनवादिह ॥७-५-१०॥
यं हि सेनाप्रणेतारं भवान्वक्ष्यति संयुगे। तं वयं सहिताः सर्वे प्रकरिष्याम मारिष ॥७-५-११॥
कर्ण उवाच॥
सर्व एव महात्मान इमे पुरुषसत्तमाः। सेनापतित्वमर्हन्ति नात्र कार्या विचारणा ॥७-५-१२॥
कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः। युक्ताः कृतज्ञा ह्रीमन्त आहवेष्वनिवर्तिनः ॥७-५-१३॥
युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः। एक एवात्र कर्तव्यो यस्मिन्वैशेषिका गुणाः ॥७-५-१४॥
अन्योन्यस्पर्धिनां तेषां यद्येकं सत्करिष्यसि। शेषा विमनसो व्यक्तं न योत्स्यन्ते हि भारत ॥७-५-१५॥
अयं तु सर्वयोधानामाचार्यः स्थविरो गुरुः। युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः ॥७-५-१६॥
को हि तिष्ठति दुर्धर्षे द्रोणे ब्रह्मविदुत्तमे। सेनापतिः स्यादन्योऽस्माच्छुक्राङ्गिरसदर्शनात् ॥७-५-१७॥
न च स ह्यस्ति ते योधः सर्वराजसु भारत। यो द्रोणं समरे यान्तं नानुयास्यति संयुगे ॥७-५-१८॥
एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि। एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुश्च ते ॥७-५-१९॥
एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु। जिगीषन्तोऽसुरान्सङ्ख्ये कार्त्तिकेयमिवामराः ॥७-५-२०॥
सञ्जय उवाच॥
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा। सेनामध्यगतं द्रोणमिदं वचनमब्रवीत् ॥७-५-२१॥
वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वयसा धिया। वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात् ॥७-५-२२॥
तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि। युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते ॥७-५-२३॥
स भवान्पातु नः सर्वान्विबुधानिव वासवः। भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम ॥७-५-२४॥
रुद्राणामिव कापाली वसूनामिव पावकः। कुबेर इव यक्षाणां मरुतामिव वासवः ॥७-५-२५॥
वसिष्ठ इव विप्राणां तेजसामिव भास्करः। पितॄणामिव धर्मोऽथ आदित्यानामिवाम्बुराट् ॥७-५-२६॥
नक्षत्राणामिव शशी दितिजानामिवोशनाः। श्रेष्ठः सेनाप्रणेतॄणां स नः सेनापतिर्भव ॥७-५-२७॥
अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ। ताभिः शत्रून्प्रतिव्यूह्य जहीन्द्रो दानवानिव ॥७-५-२८॥
प्रयातु नो भवानग्रे देवानामिव पावकिः। अनुयास्यामहे त्वाजौ सौरभेया इवर्षभम् ॥७-५-२९॥
उग्रधन्वा महेष्वासो दिव्यं विस्फारयन्धनुः। अग्रे भवन्तं दृष्ट्वा नो नार्जुनः प्रसहिष्यते ॥७-५-३०॥
ध्रुवं युधिष्ठिरं सङ्ख्ये सानुबन्धं सबान्धवम्। जेष्यामि पुरुषव्याघ्र भवान्सेनापतिर्यदि ॥७-५-३१॥
एवमुक्ते ततो द्रोणे जयेत्यूचुर्नराधिपाः। सिंहनादेन महता हर्षयन्तस्तवात्मजम् ॥७-५-३२॥
सैनिकाश्च मुदा युक्ता वर्धयन्ति द्विजोत्तमम्। दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद्यशः ॥७-५-३३॥
द्रोण उवाच॥
वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम्। त्रैयम्बकमथेष्वस्त्रमस्त्राणि विविधानि च ॥७-५-३४॥
ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाङ्क्षिभिः। चिकीर्षुस्तानहं सत्यान्योधयिष्यामि पाण्डवान् ॥७-५-३५॥
सञ्जय उवाच॥
स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः। द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा ॥७-५-३६॥
अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः। सेनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः ॥७-५-३७॥
ततो वादित्रघोषेण सह पुंसां महास्वनैः। प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा ॥७-५-३८॥
ततः पुण्याहघोषेण स्वस्तिवादस्वनेन च। संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम् ॥७-५-३९॥
जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा। सत्कृत्य विधिवद्द्रोणं जितान्मन्यन्त पाण्डवान् ॥७-५-४०॥