Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.011
Pancharatra and Core: Drona, in his admiration for Duryodhana, grants him a boon, and Duryodhana asks for Yudhisthira's capture.
sañjaya uvāca॥
Sanjaya said:
hanta te varṇayiṣyāmi sarvaṃ pratyakṣadarśivān। yathā sa nyapataddroṇaḥ sāditaḥ pāṇḍusṛñjayaiḥ ॥7-11-1॥
Behold, I will narrate to you everything as it was witnessed, how Droṇa was struck down by the Pandavas and Srinjayas.
senāpatitvaṃ samprāpya bhāradvājo mahārathaḥ। madhye sarvasya sainyasya putraṃ te vākyamabravīt ॥7-11-2॥
Bharadvaja, the great chariot-warrior, having attained the position of general, addressed your son in the midst of the entire army.
yatkauravāṇāmṛṣabhādāpageyādanantaram। senāpatyena māṃ rājannadya satkṛtavānasi ॥7-11-3॥
O king, today you have honored me after the descendant of the river, from the bull of the Kauravas, by the general.
sadṛśaṃ karmaṇastasya phalaṃ prāpnuhi pārthiva। karomi kāmaṃ kaṃ te'dya pravṛṇīṣva yamicchasi ॥7-11-4॥
O prince, receive the deserved outcome of his actions. Today, I fulfill your desire; choose whom you wish.
tato duryodhanaś cintya karṇaduḥśāsanādibhiḥ। tam athovāca durdharṣam ācāryaṃ jayatāṃ varam ॥7-11-5॥
Then Duryodhana, after consulting with Karna, Duhshasana, and others, addressed the invincible teacher, the best among the victorious.
dadāsi ced varaṃ mahyaṃ jīvagrāhaṃ yudhiṣṭhiram। gṛhītvā rathināṃ śreṣṭhaṃ matsamīpamihānaya ॥7-11-6॥
If you grant me a boon, bring Yudhishthira alive to me, having captured the best of charioteers, and present him here.
tataḥ kurūṇām ācāryaḥ śrutvā putrasya te vacaḥ। senāṃ praharṣayan sarvam idaṃ vacanam abravīt ॥7-11-7॥
Then, the teacher of the Kurus, upon hearing the words of your son, encouraged the entire army and spoke these words.
dhanyaḥ kuntīsuto rājā yasya grahaṇamicchasi। na vadhārthaṃ sudurdharṣa varamadya prayācasi ॥7-11-8॥
The son of Kunti, the king, is fortunate, as you seek his acceptance. O mighty one, today you ask for a boon not for the purpose of killing.
kimarthaṃ ca naravyāghra na vadhaṃ tasya kāṅkṣasi। nāśaṃsasi kriyāmetāṃ matto duryodhana dhruvam ॥7-11-9॥
O Duryodhana, why do you, a tiger among men, not wish for his death? Surely, you do not want this action from me.
āho svid dharmaputrasya dveṣṭā tasya na vidyate। yadicchasi tvaṃ jīvantaṃ kulaṃ rakṣasi cātmani ॥7-11-10॥
Indeed, it seems there is no one who hates Dharmaputra; whatever you desire, you protect the living family within yourself.
atha vā bharataśreṣṭha nirjitya yudhi pāṇḍavān। rājyāṃśaṃ pratidattvā ca saubhrātraṃ kartumicchasi ॥7-11-11॥
O best of the Bharatas, do you wish to establish brotherhood by conquering the Pandavas in battle and then returning a share of the kingdom?
dhanyaḥ kuntīsuto rājā sujātā cāsya dhīmataḥ। ajātaśatrutā satyā tasya yatsnihyate bhavān ॥7-11-12॥
The son of Kunti, the king, is fortunate, well-born, and wise. His freedom from enemies is genuine because he is loved by you.
droṇena tvevamuktasya tava putrasya bhārata। sahasā niḥsṛto bhāvo yo'sya nityaṃ pravartate ॥7-11-13॥
O Bharata, when your son was thus addressed by Drona, the emotion which always manifests in him suddenly emerged.
nākāro gūhituṃ śakyo bṛhaspatisamairapi। tasmāttava suto rājanprahṛṣṭo vākyamabravīt ॥7-11-14॥
The action cannot be hidden even by those as wise as Brihaspati. Therefore, your son, O king, joyfully spoke these words.
vadhe kuntīsutasyājau nācārya vijayo mama। hate yudhiṣṭhire pārtho hanyātsarvānhi no dhruvam ॥7-11-15॥
O teacher, there is no victory for me in the killing of Kunti's son in battle. If Yudhishthira is killed, Arjuna would certainly kill us all.
na ca śakyo raṇe sarvairnihantumamarairapi। ya eva caiṣāṃ śeṣaḥ syātsa evāsmānna śeṣayet ॥7-11-16॥
Even the immortals cannot kill him in battle. Whoever remains of these, he would not leave us.
satyapratijñe tvānīte punardyūtena nirjite। punaryāsyantyaraṇyāya kaunteyāstamanuvratāḥ ॥7-11-17॥
The sons of Kunti, true to their word, were brought back and once more defeated in gambling. They will return to the forest, following him.
so'yaṁ mama jayo vyaktaṁ dīrghakālaṁ bhaviṣyati। ato na vadhamicchāmi dharmarājasya karhicit ॥7-11-18॥
This victory of mine will be evident for a long time. Therefore, I never wish for the death of Dharmaraja.
tasya jihmamabhiprāyaṃ jñātvā droṇo'rthatattvavit। taṃ varaṃ sāntaraṃ tasmai dadau sañcintya buddhimān ॥7-11-19॥
Understanding his deceitful intention, the wise Drona, who understood the essence of wealth, thoughtfully granted him that boon with a hidden meaning.
droṇa uvāca॥
Drona said:
na cedyudhiṣṭhiraṃ vīra pālayedarjuno yudhi। manyasva pāṇḍavaṃ jyeṣṭhamānītaṃ vaśamātmanaḥ ॥7-11-20॥
If Arjuna, the hero, fails to protect Yudhishthira in battle, then consider the eldest Pandava as having been brought under one's control.
na hi pārtho raṇe śakyaḥ sendrairdevāsurairapi। pratyudyātumatastāta naitadāmarṣayāmyaham ॥7-11-21॥
Arjuna is invincible in battle, even against gods and demons led by Indra; hence, dear one, I cannot accept this.
asaṁśayaṁ sa śiṣyo me matpūrvaścāstrakarmaṇi। taruṇaḥ kīrtiyuktaśca ekāyanagataśca saḥ ॥7-11-22॥
Undoubtedly, he is my disciple, known for his skill in weaponry, youthful, renowned, and dedicated to a singular path.
astrāṇīndrācca rudrācca bhūyāṃsi samavāptavān। amarṣitaśca te rājastena nāmarṣayāmyaham ॥7-11-23॥
I have obtained many weapons from Indra and Rudra. O king, I am angry and therefore I do not tolerate this.
sa cāpakramyatāṃ yuddhādyenopāyena śakyate। apanīte tataḥ pārthe dharmarājo jitastvayā ॥7-11-24॥
He should withdraw from the battle by any means possible. Once Arjuna is removed, Yudhishthira will be defeated by you.
grahaṇaṃ cejjayaṃ tasya manyase puruṣarṣabha। etena cābhyupāyena dhruvaṃ grahaṇameṣyati ॥7-11-25॥
O best of men, if you believe that capturing him is a victory, then by this method, he will surely be captured.
ahaṁ gṛhītvā rājānaṁ satyadharmaparāyaṇam। ānayiṣyāmi te rājanvaśamadya na saṁśayaḥ ॥7-11-26॥
"I will capture the king who is devoted to truth and righteousness and bring him under your control today, O king, without any doubt."
yadi sthāsyati saṅgrāme muhūrtamapi me'grataḥ। apanīte naravyāghre kuntīputre dhanañjaye ॥7-11-27॥
If Dhananjaya, the son of Kunti and a tiger among men, stands before me in battle even for a moment, he will be removed.
phalgunasya samakṣaṃ tu na hi pārtho yudhiṣṭhiraḥ। grahītuṃ samare śakyaḥ sendrairapi surāsuraiḥ ॥7-11-28॥
In the presence of Phalguna, Arjuna cannot be captured in battle by Yudhishthira, even with the help of Indra and the gods and demons.
sañjaya uvāca॥
Sanjaya said:
sāntaraṃ tu pratijñāte rājño droṇena nigrahe। gṛhītaṃ tamamanyanta tava putrāḥ subāliśāḥ ॥7-11-29॥
Your sons, in their foolishness, believed that Drona, who was promised to be subdued by the king, was captured.
pāṇḍaveṣu hi sāpekṣaṃ droṇaṃ jānāti te sutaḥ। tataḥ pratijñāsthairyārthaṃ sa mantro bahulīkṛtaḥ ॥7-11-30॥
Your son knows that Drona is partial to the Pandavas. Therefore, to ensure the firmness of the vow, the plan was made extensive.
tato duryodhanenāpi grahaṇaṃ pāṇḍavasya tat। sainyasthāneṣu sarveṣu vyāghoṣitamariṃdama ॥7-11-31॥
Then Duryodhana also announced the capture of the Pandava in all the army positions, O subduer of enemies.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.