07.016
Core and Pancharatra: The next day, the twelfth, Trigarta's invite Arjuna for a battle after taking the oath, so that Drona can capture Yudhisthira. Arjuan instils Satyajit to safeguard Yudhisthira and leaves.
सञ्जय उवाच॥
Sanjaya said:
ते सेने शिबिरं गत्वा न्यविशेतां विशां पते। यथाभागं यथान्यायं यथागुल्मं च सर्वशः ॥७-१६-१॥
They went to the army camp and settled there, O lord of the people, in a manner that was organized by division, justice, and battalion, covering all aspects.
कृत्वावहारं सैन्यानां द्रोणः परमदुर्मनाः। दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत् ॥७-१६-२॥
After withdrawing the troops, the deeply disheartened Droṇa looked at Duryodhana with embarrassment and spoke.
उक्तमेतन्मया पूर्वं न तिष्ठति धनञ्जये। शक्यो ग्रहीतुं सङ्ग्रामे देवैरपि युधिष्ठिरः ॥७-१६-३॥
I have mentioned this earlier, that Dhananjaya cannot be defeated. Even the gods cannot capture Yudhishthira in battle.
इति तद्वः प्रयततां कृतं पार्थेन संयुगे। मातिशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ ॥७-१६-४॥
Thus, do not excessively doubt my words: Krishna and Arjuna, who have acted for you in battle, are invincible.
अपनीते तु योगेन केनचिच्छ्वेतवाहने। तत एष्यति ते राजन्वशमद्य युधिष्ठिरः ॥७-१६-५॥
Yudhishthira, taken away by someone on the white horse through some power, will come under your control today, O king.
कश्चिदाह्वयतां सङ्ख्ये देशमन्यं प्रकर्षतु। तमजित्वा तु कौन्तेयो न निवर्तेत्कथञ्चन ॥७-१६-६॥
Someone should lead the challengers in battle to another land, but the son of Kunti should not return without victory in any circumstance.
एतस्मिन्नन्तरे शून्ये धर्मराजमहं नृप। ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः ॥७-१६-७॥
In this moment of emptiness, O king, I shall capture the army of Dharmaraja, breaking through it as Dhrishtadyumna watches.
अर्जुनेन विहीनस्तु यदि नोत्सृजते रणम्। मामुपायान्तमालोक्य गृहीतमिति विद्धि तम् ॥७-१६-८॥
If, deprived of Arjuna, he does not abandon the battle upon seeing me approach, know that he is captured.
एवं ते सहसा राजन्धर्मपुत्रं युधिष्ठिरम्। समानेष्यामि सगणं वशमद्य न संशयः ॥७-१६-९॥
"O king, today I will surely bring Yudhishthira, the son of Dharma, along with his followers, under control without any doubt."
यदि तिष्ठति सङ्ग्रामे मुहूर्तमपि पाण्डवः। अथापयाति सङ्ग्रामाद्विजयात्तद्विशिष्यते ॥७-१६-१०॥
If Pāṇḍava stands in battle even for a moment and then departs, he is considered distinguished from victory.
द्रोणस्य तु वचः श्रुत्वा त्रिगर्ताधिपतिस्ततः। भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत् ॥७-१६-११॥
Upon hearing Drona's words, the king of Trigarta, along with his brothers, addressed these words to you, O king.
वयं विनिकृता राजन्सदा गाण्डीवधन्वना। अनागःस्वपि चागस्कृदस्मासु भरतर्षभ ॥७-१६-१२॥
O king, we are constantly insulted by Arjuna, the wielder of the Gandiva bow, despite being innocent, while the real offender is among us, O best of the Bharatas.
ते वयं स्मरमाणास्तान्विनिकारान्पृथग्विधान्। क्रोधाग्निना दह्यमाना न शेमहि सदा निशाः ॥७-१६-१३॥
We, remembering those various different kinds of wrongs, are always burned by the fire of anger and unable to sleep during the nights.
स नो दिव्यास्त्रसम्पन्नश्चक्षुर्विषयमागतः। कर्तारः स्म वयं सर्वं यच्चिकीर्षाम हृद्गतम् ॥७-१६-१४॥
He, who is endowed with divine weapons, has come within our sight. We are indeed the doers of everything we wish to accomplish, which resides in our hearts.
भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम्। वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः ॥७-१६-१५॥
We will drag this outside the battlefield and kill it, as it may be dear to you and bring glory to us.
अद्यास्त्वनर्जुना भूमिरत्रिगर्ताथ वा पुनः। सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति ॥७-१६-१६॥
Today, let the land be without Arjuna or Atri's descendant once more. We assure you, this will not be false.
एवं सत्यरथश्चोक्त्वा सत्यधर्मा च भारत। सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च ॥७-१६-१७॥
Thus, having spoken, Satyaratha, Satyadharma, Satyavarma, Satyeshu, and Satyakarma, O Bharata, continued in their truthful ways.
सहिता भ्रातरः पञ्च रथानामयुतेन च। न्यवर्तन्त महाराज कृत्वा शपथमाहवे ॥७-१६-१८॥
The five brothers, united, returned with a force of ten thousand chariots, having sworn an oath in the midst of battle, O great king.
मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः। सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः ॥७-१६-१९॥
The Malavas and Astundikeras, along with thirty thousand chariots, and Susharma, the formidable leader of Trigarta, ruled over Prasthala.
माचेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि। रथानामयुतेनैव सोऽशपद्भ्रातृभिः सह ॥७-१६-२०॥
He, along with the Illyrians, Lalithas, and Madrakas, accompanied by ten thousand chariots, cursed together with his brothers.
नानाजनपदेभ्यश्च रथानामयुतं पुनः। समुत्थितं विशिष्टानां संशपार्थमुपागतम् ॥७-१६-२१॥
Ten thousand distinguished chariots from various regions have arisen again, arriving for the purpose of fulfilling the vow.
ततो ज्वलनमादाय हुत्वा सर्वे पृथक्पृथक्। जगृहुः कुशचीराणि चित्राणि कवचानि च ॥७-१६-२२॥
Then, after taking the fire and offering oblations, they all individually took grass garments and variegated armors.
ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः। मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः ॥७-१६-२३॥
They are heroes, clad in armor bound to their bodies, smeared with ghee, wearing garments of grass, girdled with bowstrings, and are a thousand hundred right-handed warriors.
यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः। योक्ष्यमाणास्तदात्मानं यशसा विजयेन च ॥७-१६-२४॥
The sacrificers, who have sons and are worldly, having accomplished their duties, leave their bodies, about to sacrifice themselves with fame and victory.
ब्रह्मचर्यश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः। प्राप्य लोकान्सुयुद्धेन क्षिप्रमेव यियासवः ॥७-१६-२५॥
By practicing celibacy, following the authority of the Vedas, performing sacrifices with appropriate gifts, and having attained the worlds through valiant fighting, they quickly desire to depart.
ब्राह्मणांस्तर्पयित्वा च निष्कान्दत्त्वा पृथक्पृथक्। गाश्च वासांसि च पुनः समाभाष्य परस्परम् ॥७-१६-२६॥
After satisfying the Brahmins with gifts, cows, and clothes, they addressed each other once more.
प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणे व्रतम्। तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः ॥७-१६-२७॥
They kindled the dark path, approached their vow in battle, and with firm resolve, made a pledge in the fire.
शृण्वतां सर्वभूतानामुच्चैर्वाचः स्म मेनिरे। धृत्वा धनञ्जयवधे प्रतिज्ञां चापि चक्रिरे ॥७-१६-२८॥
The words spoken loudly by all beings were heard, and they thought of taking a vow to kill Dhananjaya, which they also made.
ये वै लोकाश्चानृतानां ये चैव ब्रह्मघातिनाम्। पानपस्य च ये लोका गुरुदाररतस्य च ॥७-१६-२९॥
These are indeed the realms designated for the untruthful, the slayers of a brāhmaṇa, the drunkards, and those who engage with the teacher's wife.
ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः। शरणागतं च त्यजतो याचमानं तथा घ्नतः ॥७-१६-३०॥
Those who seize the property of Brahmins and steal the king's provisions, abandon those who seek refuge, and kill those who beg, are condemned.
अगारदाहिनां ये च ये च गां निघ्नतामपि। अपचारिणां च ये लोका ये च ब्रह्मद्विषामपि ॥७-१६-३१॥
The worlds of those who commit arson, kill cows, offend others, and hate Brahmins are described.
जायां च ऋतुकाले वै ये मोहादभिगच्छताम्। श्राद्धसङ्गतिकानां च ये चाप्यात्मापहारिणाम् ॥७-१६-३२॥
Those who, out of delusion, approach their wife during menstruation, those who associate with śrāddha, and those who steal the self.
न्यासापहारिणां ये च श्रुतं नाशयतां च ये। कोपेन युध्यमानानां ये च नीचानुसारिणाम् ॥७-१६-३३॥
Those who steal deposits, destroy what is heard, fight with anger, and follow the lowly are described.
नास्तिकानां च ये लोका येऽग्निहोरापितृत्यजाम्। तानाप्नुयामहे लोकान्ये च पापकृतामपि ॥७-१६-३४॥
We reach the realms designated for atheists, those who forsake the Agnihotra and their ancestors, as well as the realms for sinners.
यद्यहत्वा वयं युद्धे निवर्तेम धनञ्जयम्। तेन चाभ्यर्दितास्त्रासाद्भवेम हि पराङ्मुखाः ॥७-१६-३५॥
If we do not kill Dhananjaya in battle, we would return overpowered by him and out of fear, we would indeed turn away.
यदि त्वसुकरं लोके कर्म कुर्याम संयुगे। इष्टान्पुण्यकृतां लोकान्प्राप्नुयाम न संशयः ॥७-१६-३६॥
If we were to perform difficult actions in the world, especially in battle, we would undoubtedly attain the desired worlds of the virtuous.
एवमुक्त्वा ततो राजंस्तेऽभ्यवर्तन्त संयुगे। आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति ॥७-१६-३७॥
After speaking thus, O king, the heroes advanced in battle, challenging Arjuna, towards the direction blessed by their ancestors.
आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरञ्जयः। धर्मराजमिदं वाक्यमपदान्तरमब्रवीत् ॥७-१६-३८॥
Arjuna, the conqueror of enemy cities, called by those tiger-like men, addressed Yudhishthira without pause.
आहूतो न निवर्तेयमिति मे व्रतमाहितम्। संशप्तकाश्च मां राजन्नाह्वयन्ति पुनः पुनः ॥७-१६-३९॥
"I have vowed not to return once called upon. The warriors sworn to fight to the death keep challenging me repeatedly, O king."
एष च भ्रातृभिः सार्धं सुशर्माह्वयते रणे। वधाय सगणस्यास्य मामनुज्ञातुमर्हसि ॥७-१६-४०॥
Susharma, along with his brothers, is challenging us in battle. Please allow me to kill him and his followers.
नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ। सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि ॥७-१६-४१॥
I cannot bear this challenge, O best of men. I assure you, the enemies are already defeated in battle.
युधिष्ठिर उवाच॥
Yudhishthira said:
श्रुतमेतत्त्वया तात यद्द्रोणस्य चिकीर्षितम्। यथा तदनृतं तस्य भवेत्तद्वत्समाचर ॥७-१६-४२॥
You have heard, dear, what Drona intended. Act in such a way that his intentions are rendered false.
द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः। प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ ॥७-१६-४३॥
Drona, being strong and heroic, skilled in weaponry and having overcome fatigue, has promised this capture, my great chariot warrior.
अर्जुन उवाच॥
Arjuna said:
अयं वै सत्यजिद्राजन्नद्य ते रक्षिता युधि। ध्रियमाणे हि पाञ्चाल्ये नाचार्यः काममाप्स्यति ॥७-१६-४४॥
Today, O king, Satyajit is your protector in battle. As long as the Panchala prince stands firm, the teacher will not achieve his desire.
हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो। सर्वैरपि समेतैर्वा न स्थातव्यं कथञ्चन ॥७-१६-४५॥
O lord, when the tiger among men, Satyajit, is slain in battle, no one should stand against him, whether assembled by all or not, in any way.
सञ्जय उवाच॥
Sanjaya said:
अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः। प्रेम्णा दृष्टश्च बहुधा आशिषा च प्रयोजितः ॥७-१६-४६॥
Then, having been permitted by the king, Arjuna was warmly embraced and looked upon with love, and he was engaged with many blessings.
विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्बली। क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव ॥७-१६-४७॥
Leaving this, Arjuna, strong and hungry, advanced towards the Trigartas like a lion towards herds of deer to satisfy his hunger.
ततो दौर्योधनं सैन्यं मुदा परमया युतम्। गतेऽर्जुने भृशं क्रुद्धं धर्मराजस्य निग्रहे ॥७-१६-४८॥
Then, when Arjuna had departed, Duryodhana's army, filled with supreme joy, became intensely angry to subdue Dharmaraja.
ततोऽन्योन्येन ते सेने समाजग्मतुरोजसा। गङ्गासरय्वोर्वेगेन प्रावृषीवोल्बणोदके ॥७-१६-४९॥
Then those armies clashed with great force, resembling the turbulent waters of the Ganga and Sarayu rivers during the monsoon season.