07.017 
 Core and Pancharatra: Half-moon chariot formation by Trigarthas to attack Arjuna. Arjuna kills Sudhanvan, which makes them retreat. Susharman rallies Trigarthas again reminding them of the oath taken, and they attack. 
सञ्जय उवाच॥
ततः संशप्तका राजन्समे देशे व्यवस्थिताः। व्यूह्यानीकं रथैरेव चन्द्रार्धाख्यं मुदान्विताः ॥७-१७-१॥
ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष। उदक्रोशन्नरव्याघ्राः शब्देन महता तदा ॥७-१७-२॥
स शब्दः प्रदिशः सर्वा दिशः खं च समावृणोत्। आवृतत्वाच्च लोकस्य नासीत्तत्र प्रतिस्वनः ॥७-१७-३॥
अतीव सम्प्रहृष्टांस्तानुपलभ्य धनञ्जयः। किञ्चिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत् ॥७-१७-४॥
पश्यैतान्देवकीमातर्मुमूर्षूनद्य संयुगे। भ्रातॄंस्त्रैगर्तकानेवं रोदितव्ये प्रहर्षितान् ॥७-१७-५॥
अथ वा हर्षकालोऽयं त्रैगर्तानामसंशयम्। कुनरैर्दुरवापान्हि लोकान्प्राप्स्यन्त्यनुत्तमान् ॥७-१७-६॥
एवमुक्त्वा महाबाहुर्हृषीकेशं ततोऽर्जुनः। आससाद रणे व्यूढां त्रैगर्तानामनीकिनीम् ॥७-१७-७॥
स देवदत्तमादाय शङ्खं हेमपरिष्कृतम्। दध्मौ वेगेन महता फल्गुनः पूरयन्दिशः ॥७-१७-८॥
तेन शब्देन वित्रस्ता संशप्तकवरूथिनी। निश्चेष्टावस्थिता सङ्क्ये अश्मसारमयी यथा ॥७-१७-९॥
वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः। विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः ॥७-१७-१०॥
उपलभ्य च ते सञ्ज्ञामवस्थाप्य च वाहिनीम्। युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः ॥७-१७-११॥
तान्यर्जुनः सहस्राणि दश पञ्चैव चाशुगैः। अनागतान्येव शरैश्चिच्छेदाशुपराक्रमः ॥७-१७-१२॥
ततोऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः। प्रत्यविध्यंस्ततः पार्थस्तानविध्यत्त्रिभिस्त्रिभिः ॥७-१७-१३॥
एकैकस्तु ततः पार्थं राजन्विव्याध पञ्चभिः। स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी ॥७-१७-१४॥
भूय एव तु संरब्धास्तेऽर्जुनं सहकेशवम्। आपूरयञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः ॥७-१७-१५॥
ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति। भ्रमराणामिव व्राताः फुल्लद्रुमगणे वने ॥७-१७-१६॥
ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैर्दृढैः। अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम् ॥७-१७-१७॥
तैः किरीटी किरीटस्थैर्हेमपुङ्खैरजिह्मगैः। शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥७-१७-१८॥
हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः। चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत् ॥७-१७-१९॥
ततः सुशर्मा दशभिः सुरथश्च किरीटिनम्। सुधर्मा सुधनुश्चैव सुबाहुश्च समर्पयन् ॥७-१७-२०॥
तांस्तु सर्वान्पृथग्बाणैर्वानरप्रवरध्वजः। प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद काञ्चनान् ॥७-१७-२१॥
सुधन्वनो धनुश्छित्त्वा हयान्वै न्यवधीच्छरैः। अथास्य सशिरस्त्राणं शिरः कायादपाहरत् ॥७-१७-२२॥
तस्मिंस्तु पतिते वीरे त्रस्तास्तस्य पदानुगाः। व्यद्रवन्त भयाद्भीता येन दौर्योधनं बलम् ॥७-१७-२३॥
ततो जघान सङ्क्रुद्धो वासविस्तां महाचमूम्। शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः ॥७-१७-२४॥
ततो भग्ने बले तस्मिन्विप्रयाते समन्ततः। सव्यसाचिनि सङ्क्रुद्धे त्रैगर्तान्भयमाविशत् ॥७-१७-२५॥
ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः। अमुह्यंस्तत्र तत्रैव त्रस्ता मृगगणा इव ॥७-१७-२६॥
ततस्त्रिगर्तराट्क्रुद्धस्तानुवाच महारथान्। अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ ॥७-१७-२७॥
शप्त्वा तु शपथान्घोरान्सर्वसैन्यस्य पश्यतः। गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यगाः ॥७-१७-२८॥
नावहास्याः कथं लोके कर्मणानेन संयुगे। भवेम सहिताः सर्वे निवर्तध्वं यथाबलम् ॥७-१७-२९॥
एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः। शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम् ॥७-१७-३०॥
ततस्ते संन्यवर्तन्त संशप्तकगणाः पुनः। नारायणाश्च गोपालाः कृत्वा मृत्युं निवर्तनम् ॥७-१७-३१॥