07.018
Pancharatra: Battle between Arjuna and Trigarthas.
सञ्जय उवाच॥
दृष्ट्वा तु संनिवृत्तांस्तान्संशप्तकगणान्पुनः। वासुदेवं महात्मानमर्जुनः समभाषत ॥७-१८-१॥
चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति। नैते हास्यन्ति सङ्ग्रामं जीवन्त इति मे मतिः ॥७-१८-२॥
पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च। अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव ॥७-१८-३॥
ततः कृष्णः स्मितं कृत्वा परिणन्द्य शिवेन तम्। प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः ॥७-१८-४॥
बभ्राजे स रथोऽत्यर्थमुह्यमानो रणे तदा। उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः ॥७-१८-५॥
मण्डलानि ततश्चक्रे गतप्रत्यागतानि च। यथा शक्ररथो राजन्युद्धे देवासुरे पुरा ॥७-१८-६॥
अथ नारायणाः क्रुद्धा विविधायुधपाणयः। छादयन्तः शरव्रातैः परिवव्रुर्धनञ्जयम् ॥७-१८-७॥
अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ। कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनञ्जयम् ॥७-१८-८॥
क्रुद्धस्तु फल्गुनः सङ्ख्ये द्विगुणीकृतविक्रमः। गाण्डीवमुपसंमृज्य तूर्णं जग्राह संयुगे ॥७-१८-९॥
बद्ध्वा च भृकुटीं वक्त्रे क्रोधस्य प्रतिलक्षणम्। देवदत्तं महाशङ्खं पूरयामास पाण्डवः ॥७-१८-१०॥
अथास्त्रमरिसङ्घघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः। ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक् ॥७-१८-११॥
आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः। अन्योन्यमर्जुनं मत्वा स्वमात्मानं च जघ्निरे ॥७-१८-१२॥
अयमर्जुनोऽयं गोविन्द इमौ यादवपाण्डवौ। इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे ॥७-१८-१३॥
मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम्। अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः ॥७-१८-१४॥
ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात्। कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम् ॥७-१८-१५॥
अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि। माचेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः ॥७-१८-१६॥
ते वध्यमाना वीरेण क्षत्रियाः कालचोदिताः। व्यसृजञ्शरवर्षाणि पार्थे नानाविधानि च ॥७-१८-१७॥
ततो नैवार्जुनस्तत्र न रथो न च केशवः। प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः ॥७-१८-१८॥
ततस्ते लब्धलक्ष्यत्वादन्योन्यमभिचुक्रुशुः। हतौ कृष्णाविति प्रीता वासांस्यादुधुवुस्तदा ॥७-१८-१९॥
भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः। सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष ॥७-१८-२०॥
ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत्। क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन् ॥७-१८-२१॥
तस्य तं मानुषं भावं भावज्ञोऽऽज्ञाय पाण्डवः। वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् ॥७-१८-२२॥
ततः संशप्तकव्रातान्साश्वद्विपरथायुधान्। उवाह भगवान्वायुः शुष्कपर्णचयानिव ॥७-१८-२३॥
उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना। प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष ॥७-१८-२४॥
तांस्तथा व्याकुलीकृत्य त्वरमाणो धनञ्जयः। जघान निशितैर्बाणैः सहस्राणि शतानि च ॥७-१८-२५॥
शिरांसि भल्लैरहरद्बाहूनपि च सायुधान्। हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत् ॥७-१८-२६॥
पृष्ठच्छिन्नान्विचरणान्विमस्तिष्केक्षणाङ्गुलीन्। नानाङ्गावयवैर्हीनांश्चकारारीन्धनञ्जयः ॥७-१८-२७॥
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान्। शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान् ॥७-१८-२८॥
मुण्डतालवनानीव तत्र तत्र चकाशिरे। छिन्नध्वजरथव्राताः केचित्केचित्क्वचित्क्वचित् ॥७-१८-२९॥
सोत्तरायुधिनो नागाः सपताकाङ्कुशायुधाः। पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः ॥७-१८-३०॥
चामरापीडकवचाः स्रस्तान्त्रनयनासवः। सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ ॥७-१८-३१॥
विप्रविद्धासिनखराश्छिन्नवर्मर्ष्टिशक्तयः। पत्तयश्छिन्नवर्माणः कृपणं शेरते हताः ॥७-१८-३२॥
तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि। भ्रमद्भिर्निष्टनद्भिश्च घोरमायोधनं बभौ ॥७-१८-३३॥
रजश्च महदुद्भूतं शान्तं रुधिरवृष्टिभिः। मही चाप्यभवद्दुर्गा कबन्धशतसङ्कुला ॥७-१८-३४॥
तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे। आक्रीड इव रुद्रस्य घ्नतः कालात्यये पशून् ॥७-१८-३५॥
ते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः। तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः ॥७-१८-३६॥
सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः। आस्तीर्णा सम्बभौ सर्वा प्रेतीभूतैः समन्ततः ॥७-१८-३७॥
एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि। व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् ॥७-१८-३८॥
तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः। युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत् ॥७-१८-३९॥