07.022 
 Pancharatra and Core: Description of the various warriors and their horses who rallied behind Bhimasena.
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
sarveṣāmeva me brūhi rathacihnāni sañjaya। ye droṇamabhyavartanta kruddhā bhīmapurogamāḥ ॥7-22-1॥
Sanjaya, tell me the chariot-marks of all those who, led by Bhima, angrily approached Drona.
sañjaya uvāca॥
Sanjaya said:
ṛśyavarṇairhayairdṛṣṭvā vyāyacchantaṃ vṛkodaram। rajatāśvastataḥ śūraḥ śaineyaḥ saṃnyavartata ॥7-22-2॥
Upon witnessing Bhima, known as Vrikodara, exercising with his white horses, the valiant Satyaki, son of Sini, who was with his silver horses, decided to turn back.
darśanīyāstu kāmbojāḥ śukapatraparicchadāḥ। vahanto nakulaṃ śīghraṃ tāvakānabhidudruvuḥ ॥7-22-3॥
The Kambojas, adorned with parrot-feather decorations, swiftly carried Nakul and charged towards your forces.
kṛṣṇāstu meghasaṅkāśāḥ sahadevamudāyudham। bhīmavegā naravyāghramavahanvātaraṃhasaḥ ॥7-22-4॥
Krishna, resembling a cloud, carried Sahadeva, who had raised his weapon, with terrible speed, like a tiger among men, swift as the wind.
hemottamapraticchannairhayairvātasamairjave। abhyavartanta sainyāni sarvāṇyeva yudhiṣṭhiram ॥7-22-5॥
The armies, all covered with the finest gold and mounted on horses as swift as the wind, advanced towards Yudhishthira.
rājñastvanantaraṃ rājā pāñcālyo drupado'bhavat। jātarūpamayachatraḥ sarvaiḥ svairabhirakṣitaḥ ॥7-22-6॥
After the previous king, Drupada, the king of the Pāñcāla, ascended the throne. He was protected by all his people and had a golden umbrella.
lalāmair haribhir yuktaiḥ sarvaśabda-kṣamair yudhi। rājñāṃ madhye maheṣvāsaḥ śāntabhīr abhyavartata ॥7-22-7॥
The great archer, adorned with crests and yoked with horses capable of all sounds, advanced calmly and fearlessly amidst the kings in battle.
taṁ virāṭo'nvayātpaścātsaha śūrairmahārathaiḥ। kekayāśca śikhaṇḍī ca dhṛṣṭaketustathaiva ca ॥ svaiḥ svaiḥ sainyaiḥ parivṛtā matsyarājānamanvayuḥ ॥7-22-8॥
Virata, along with heroes and great charioteers, followed him. The Kekayas, Shikhandi, and Dhrishtaketu also joined, each surrounded by their own armies, following the king of the Matsyas.
te tu pāṭalapuṣpāṇāṃ samavarṇā hayottamāḥ। vahamānā vyarājanta matsyasyāmitraghātinaḥ ॥7-22-9॥
The excellent horses, of the same color as the red flowers, carrying the enemy killer of Matsya, shone brightly.
hāridrasamavarṇāstu javanā hemamālinaḥ। putraṃ virāṭarājasya satvarāḥ samudāvahan ॥7-22-10॥
The swift and golden-garlanded horses, turmeric-colored and uniform in color, quickly brought forth the son of King Virata.
indragopakavarṇaistu bhrātaraḥ pañca kekayāḥ। jātarūpasamābhāsaḥ sarve lohitakadhvajāḥ ॥7-22-11॥
The five brothers of the Kekayas, with the color of red insects, all appeared shining like gold and carried red banners.
te hemamālinaḥ śūrāḥ sarve yuddhaviśāradāḥ। varṣanta iva jīmūtāḥ pratyadṛśyanta daṃśitāḥ ॥7-22-12॥
The golden-garlanded heroes, all skilled in warfare, appeared like clouds pouring rain, as if bitten by a fierce force.
āmapātranibhākārāḥ pāñcālyamamitaujasam। dāntāstāmrāruṇā yuktāḥ śikhaṇḍinamudāvahan ॥7-22-13॥
The horses, appearing like raw vessels, were tamed and copper-red, and they carried Shikhandi, the son of Drupada, who possessed immeasurable energy.
tathā dvādaśasāhasrāḥ pāñcālānāṃ mahārathāḥ। teṣāṃ tu ṣaṭsahasrāṇi ye śikhaṇḍinam anvayuḥ ॥7-22-14॥
Thus, twelve thousand great charioteers of the Pāñcālas were there, and of them, six thousand followed Śikhaṇḍin.
putraṁ tu śiśupālasya narasiṁhasya māriṣa। ākrīḍanto vahanti sma sāraṅgaśabalā hayāḥ ॥7-22-15॥
O gentle one, the horses, spotted like deer, carried the son of Śiśupāla while playing.
dhṛṣṭaketuś ca cedīnām ṛṣabho'tibaloditaḥ। kāmbojaiḥ śabalair aśvair abhyavartata durjayaḥ ॥7-22-16॥
Dhritaketu, Rishabha of the Cedis, and the mighty Atibala, along with the Kambojas, advanced with their speckled horses, led by Durjaya.
bṛhatkṣatraṃ tu kaikeyam sukumāraṃ hayottamāḥ। palāladhūmavarṇābhāḥ saindhavāḥ śīghramāvahan ॥7-22-17॥
The great warrior Kaikeyi, tender and delicate, was swiftly brought by the excellent Sindhu horses, which resembled the color of straw smoke.
mallikākṣāḥ padmavarṇā bāhlijātāḥ svalaṅkṛtāḥ। śūraṃ śikhaṇḍinaḥ putraṃ kṣatradevamudāvahan ॥7-22-18॥
The women with jasmine-like eyes and lotus-colored complexion, born in Bahlika and well-adorned, married the heroic son of Shikhandi, Kshatradeva.
yuvānam avahan yuddhe krauñcavarṇā hayottamāḥ। kāśyasya abhibhuvaḥ putraṃ sukumāraṃ mahāratham ॥7-22-19॥
In the battle, the excellent horses of heron color carried the young and tender son of Abhibhu, who was a great chariot-warrior from Kāśya.
śvetāstu prativindhyaṃ taṃ kṛṣṇagrīvā manojavāḥ। yantuḥ preṣyakarā rājanrājaputramudāvahan ॥7-22-20॥
The white horses, with black necks and swift as the mind, obedient to the charioteer, carried Prativindhya, the prince, O king.
sutasomaṃ tu yaṃ dhaumyātpārthaḥ putramayācata। māṣapuṣpasavarṇāstamavahanvājino raṇe ॥7-22-21॥
Pārtha requested Sutasoma as a son from Dhaumya, and he was borne by horses resembling the color of lentil flowers in the battle.
sahasrasomapratimā babhūvuḥ; pure kurūṇāmudayendunāmni। tasmiñjātaḥ somasaṅkrandamadhye; yasmāttasmātsutasomo'bhavatsaḥ ॥7-22-22॥
In the city of the Kurus named Udayendu, a thousand figures like the moon appeared. In the midst of the moon's battle cry, he was born, and thus he became known as Sutasoma.
nākuliṁ tu śatānīkaṁ śālapuṣpanibhā hayāḥ। ādityataruṇaprakhyāḥ ślāghanīyamudāvahan ॥7-22-23॥
The horses, shining like the young sun and resembling the Śāla flower, admirably carried Śatānīka to Nakula.
kāñcanapratimairyoktrairmayūragrīvasaṃnibhāḥ। draupadeyaṃ naravyāghraṃ śrutakarmāṇamāvahan ॥7-22-24॥
The warriors brought Śrutakarmāṇa, the son of Draupadi, who was renowned for his deeds and was considered a tiger among men, using chariots adorned with yokes that resembled the necks of peacocks, shining like golden images.
śrutakīrtiṃ śrutanidhiṃ draupadeyaṃ hayottamāḥ। ūhuḥ pārthasamaṃ yuddhe cāṣapatranibhā hayāḥ ॥7-22-25॥
The excellent horses, resembling the leaves of a partridge, carried the son of Draupadi, renowned for his fame and knowledge, equal to Arjuna in battle.
yam āhur adhyardhaguṇaṃ kṛṣṇāt pārthāc ca saṃyuge। abhimanyuṃ piśaṅgās taṃ kumāram avahan raṇe ॥7-22-26॥
The Pisachas, known for their strength, killed the young prince Abhimanyu, who was said to be more powerful than both Krishna and Arjuna, in the battle.
ekastu dhārtarāṣṭrebhyaḥ pāṇḍavānyaḥ samāśritaḥ। taṃ bṛhanto mahākāyā yuyutsumavahanraṇe ॥7-22-27॥
One among the sons of Dhritarashtra, who sought refuge with the Pandavas, was brought into battle by the great and mighty warriors, eager to fight.
palālakāṇḍavarṇāstu vārdhakṣemiṃ tarasvinam। ūhuḥ sutumule yuddhe hayā hṛṣṭāḥ svalaṅkṛtāḥ ॥7-22-28॥
The chaff-colored horses, though appearing weak, were actually prosperous and energetic. They joyfully carried him into the tumultuous battle, well-decorated and ready for the fight.
kumāraṁ śitipādāstu rukmapatrairuraśchadaiḥ। saucittimavahanyuddhe yantuḥ preṣyakaraā hayāḥ ॥7-22-29॥
In the battle, the white-footed horses adorned with golden leaves and chest coverings carried away the prince's consciousness, acting like the charioteer's servants.
rukmapṛṣṭhāvakīrṇāstu kauśeyasadṛśā hayāḥ। suvarṇamālinaḥ kṣāntāḥ śreṇimantamudāvahan ॥7-22-30॥
The horses, with their backs covered in gold and resembling silk, adorned with golden garlands, patiently carried the chariot in a row.
rukmamālādharāḥ śūrā hemavarṇāḥ svalaṅkṛtāḥ। kāśirājaṃ hayaśreṣṭhāḥ ślāghanīyamudāvahan ॥7-22-31॥
The valiant warriors, adorned with their own golden garlands and golden hue, carried the esteemed King of Kashi on the finest horses.
astrāṇāṃ ca dhanurvede brāhme vede ca pāragam। taṃ satyadhṛtimāyāntamaruṇāḥ samudāvahan ॥7-22-32॥
The charioteers brought him, an expert in the science of archery and the Vedas, who was truthful and steadfast, as he approached.
yaḥ sa pāñcālasenānīrdroṇamaṃśamakalpayat। pārāvatasavarṇāśvā dhṛṣṭadyumnamudāvahan ॥7-22-33॥
He, who made Drona a part of the Panchala army, was carried by dove-colored horses as Dhrishtadyumna.
tam anvayāt satyadhṛtiḥ saucittir yuddhadurmadaḥ। śreṇimān vasudānaś ca putraḥ kāśyasya cābhibho ॥7-22-34॥
Satyadhriti, Saucitti, Yuddhadurmada, Shreniman, Vasudana, and the son of Kashi followed him, O Abhibho.
yuktaiḥ paramakāmbojairjavanairhemamālibhiḥ। bhīṣayanto dviṣatsainyaṃ yamavaiśravaṇopamāḥ ॥7-22-35॥
They were equipped with the finest Kambojas, swift and adorned with golden garlands, terrifying the enemy forces, resembling Yama and Kubera.
prabhadrakāstu pāñcālāḥ ṣaṭsahasrāṇyudāyudhāḥ। nānāvarṇairhayaśreṣṭhairhemacitrarathadhvajāḥ ॥7-22-36॥
The Prabhadrakas and the Panchalas, numbering six thousand, were armed and equipped with excellent horses of various colors, and their chariots were adorned with golden banners.
śaravrātairvidhunvantaḥ śatrūnvitatakārmukāḥ। samānamṛtyavo bhūtvā dhṛṣṭadyumnaṃ samanvayuḥ ॥7-22-37॥
With a barrage of arrows and their bows drawn, they fearlessly approached Dhṛṣṭadyumna, ready to face death equally.
babhrukauśeyavarṇāstu suvarṇavaramālinaḥ। ūhuraglānamanasaścekitānaṃ hayottamāḥ ॥7-22-38॥
The excellent horses, adorned with golden garlands and having a brown silk color, carried Cekitana with unwearied minds.
indrāyudhasavarṇaistu kuntibhojo hayottamaiḥ। āyātsuvaśyaiḥ purujinmātulaḥ savyasācinaḥ ॥7-22-39॥
Kuntibhoja arrived with horses resembling Indra's rainbow, accompanied by excellent and well-controlled steeds; along with him was Purujit, the uncle of Arjuna.
antarikṣasavarṇāstu tārakācitritā iva। rājānaṃ rocamānaṃ te hayāḥ saṅkhye samāvahan ॥7-22-40॥
The horses, resembling stars in the sky, brought the radiant king into the battle.
karburāḥ śitipādāstu svarṇajālaparicchadāḥ। jārāsandhiṃ hayaśreṣṭhāḥ sahadevamudāvahan ॥7-22-41॥
The best of horses, spotted and white-footed, adorned with golden trappings, carried Jarasandha and Sahadeva.
ye tu puṣkaranālasya samavarṇā hayottamāḥ। jave śyenasamāścitrāḥ sudāmānamudāvahan ॥7-22-42॥
The excellent horses, which were of the same color as the lotus-stalk and as swift as hawks, carried Sudāmā, who was variegated.
śaśalohitavarṇāstu pāṇḍurodgatarājayaḥ। pāñcālyaṃ gopateḥ putraṃ siṃhasenamudāvahan ॥7-22-43॥
The warriors, with their rabbit-red color and pale rising streaks, carried away Simhasena, the son of Gopati, from Panchala.
pāñcālānāṃ naravyāghro yaḥ khyāto janamejayaḥ। tasya sarṣapapuṣpāṇāṃ tulyavarṇā hayottamāḥ ॥7-22-44॥
Janamejaya, the renowned leader of the Pāñcālas, is known for his excellent horses that are the color of mustard flowers.
māṣavarṇāstu javanā bṛhanto hemamālinaḥ। dadhipṛṣṭhāścandramukhāḥ pāñcālyamavahandrutam ॥7-22-45॥
The black-colored, swift, and great horses, adorned with golden garlands, with backs like curd and faces like the moon, swiftly carried away Panchala.
śūrāśca bhadrakāścaiva śarakāṇḍanibhā hayāḥ। padmakiñjalkavarṇābhā daṇḍadhāramudāvahan ॥7-22-46॥
The heroes and noble ones, with horses resembling arrow shafts and colored like lotus filaments, carried the staff-bearer.
bibhrato hemamālāśca cakravākodarā hayāḥ। kosalādhipateḥ putraṃ sukṣatraṃ vājino'vahan ॥7-22-47॥
The horses, adorned with golden garlands and having bellies resembling chakravaka birds, carried Sukshatra, the son of the lord of Kosala.
śabalāstu bṛhanto'śvā dāntā jāmbūnadasrajaḥ। yuddhe satyadhṛtiṃ kṣaimimavahanprāṃśavaḥ śubhāḥ ॥7-22-48॥
The spotted but great horses, adorned with golden garlands and tamed, carried the steadfast and truthful earth in battle, appearing tall and splendid.
ekavarṇena sarveṇa dhvajena kavacena ca। aśvaiśca dhanuṣā caiva śuklaiḥ śuklo nyavartata ॥7-22-49॥
The white one, adorned with a single color, with all the flags, armor, horses, and bows, returned in a splendid white hue.
samudrasenaputraṃ tu sāmudrā rudratejasam। aśvāḥ śaśāṅkasadṛśāścandradevamudāvahan ॥7-22-50॥
The moon-like horses carried Chandra Deva, the son of Samudrasena, who possessed the energy of Rudra, and belonged to the ocean.
nīlotpalasavarṇāstu tapanīyavibhūṣitāḥ। śaibyaṃ citrarathaṃ yuddhe citramālyāvahanhayāḥ ॥7-22-51॥
The horses, resembling blue lotuses and decorated with gold, carried Shaibya and Chitraratha into the battle, adorned with diverse garlands.
kalāyapuṣpavarṇāstu śvetalohitarājayaḥ। rathasenaṃ hayaśreṣṭhāḥ samūhuryuddhadurmadam ॥7-22-52॥
The kings, with colors resembling pea flowers, both white and red, assembled their chariot army and finest horses, preparing for the fierce battle.
yaṁ tu sarvamanuṣyebhyaḥ prāhuḥ śūrataram nṛpam। taṁ paṭaccarahantāraṁ śukavarṇāvahanhayāḥ ॥7-22-53॥
The bravest king, whom all men call, was carried by parrot-colored horses, the slayer of the enemy.
citrāyudhaṃ citramālyaṃ citravarmāyudhadhvajam। ūhuḥ kiṃśukapuṣpāṇāṃ tulyavarṇā hayottamāḥ ॥7-22-54॥
The excellent horses, adorned with bright weapons, garlands, and armor, carried them, resembling the color of Butea monosperma flowers.
ekavarṇena sarveṇa dhvajena kavacena ca। dhanuṣā rathavāhaiśca nīlairnīlo'bhyavartata ॥7-22-55॥
Nila advanced with a uniform color, accompanied by all, bearing a flag and armor, along with a bow and charioteers, all in blue.
nānārūpai ratnacitrairvarūthadhvajakārmukaiḥ। vājidhvajapatākābhiścitraiścitrō'bhyavartata ॥7-22-56॥
The variegated army, adorned with various forms, gem-studded troops, flags, bows, horse flags, and banners, advanced.
ye tu puṣkarapatrasya tulyavarṇā hayottamāḥ। te rocamānasya sutaṃ hemavarṇamudāvahan ॥7-22-57॥
The excellent horses, resembling the color of a lotus leaf, carried the golden-hued son of the radiant one.
yodhāśca bhadrakārāśca śaradaṇḍānudaṇḍajāḥ। śvetāṇḍāḥ kukkuṭāṇḍābhā daṇḍaketumudāvahan ॥7-22-58॥
The warriors and auspicious makers carried staffs of autumn, resembling white eggs and hen's eggs, along with a staff-banner.
āṭarūṣakapuṣpābhā hayāḥ pāṇḍyānuyāyinām। avahanrathamukhyānāmayutāni caturdaśa ॥7-22-59॥
The horses, resembling the āṭarūṣaka flowers, belonging to the followers of the Pāṇḍya, carried fourteen thousand of the chief chariots.
nānārūpeṇa varṇena nānākṛtimukhā hayāḥ। rathacakradhvajaṃ vīraṃ ghaṭotkacamudāvahan ॥7-22-60॥
The horses, diverse in form and color, with faces of various shapes, carried the heroic Ghatotkacha, who bore the chariot wheel flag.
suvarṇavarṇā dharmajñamanīkasthaṃ yudhiṣṭhiram। rājaśreṣṭhaṃ hayaśreṣṭhāḥ sarvataḥ pṛṣṭhato'nvayuḥ ॥ varṇaiścoccāvacairdivyaiḥ sadaśvānāṃ prabhadrakāḥ ॥7-22-61॥
The golden-colored Yudhishthira, knower of dharma and best of kings, was followed from all sides by the best of horses, the Prabhadrakas, adorned with varied divine colors.
te yattā bhīmasenena sahitāḥ kāñcanadhvajāḥ। pratyadṛśyanta rājendra sendrā iva divaukasaḥ ॥7-22-62॥
They, under the control of Bhimasena and accompanied by golden banners, appeared, O king, like the celestial beings along with Indra.
atyarocata tānsarvāndhr̥ṣṭadyumnaḥ samāgatān। sarvāṇyapi ca sainyāni bhāradvājo'tyarocata ॥7-22-63॥
Dhrishtadyumna was delighted with all those who had gathered, and Bharadwaja was equally pleased with all the troops.