Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.036
Pancharatra and Core: Abhimanyu fights multiple prominent warriors of the Karuava side single handed.
सञ्जय उवाच॥
तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा। दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात् ॥७-३६-१॥
ततो राजानमावृत्तं सौभद्रं प्रति संयुगे। दृष्ट्वा द्रोणोऽब्रवीद्योधान्पर्याप्नुत नराधिपम् ॥७-३६-२॥
पुराभिमन्युर्लक्ष्यं नः पश्यतां हन्ति वीर्यवान्। तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम् ॥७-३६-३॥
ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः। त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम् ॥७-३६-४॥
द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः। बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः ॥७-३६-५॥
पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान्। सौभद्रं शरवर्षेण महता समवाकिरन् ॥७-३६-६॥
संमोहयित्वा तमथ दुर्योधनममोचयन्। आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः ॥७-३६-७॥
ताञ्शरौघेण महता साश्वसूतान्महारथान्। विमुखीकृत्य सौभद्रः सिंहनादमथानदत् ॥७-३६-८॥
तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः। नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः ॥७-३६-९॥
त एनं कोष्ठकीकृत्य रथवंशेन मारिष। व्यसृजन्निषुजालानि नानालिङ्गानि सङ्घशः ॥७-३६-१०॥
तान्यन्तरिक्षे चिच्छेद पौत्रस्तव शितैः शरैः। तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत् ॥७-३६-११॥
ततस्ते कोपितास्तेन शरैराशीविषोपमैः। परिवव्रुर्जिघांसन्तः सौभद्रमपलायिनम् ॥७-३६-१२॥
समुद्रमिव पर्यस्तं त्वदीयं तद्बलार्णवम्। अभिमन्युर्दधारैको वेलेव मकरालयम् ॥७-३६-१३॥
शूराणां युध्यमानानां निघ्नतामितरेतरम्। अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः ॥७-३६-१४॥
तस्मिंस्तु घोरे सङ्ग्रामे वर्तमाने भयङ्करे। दुःसहो नवभिर्बाणैरभिमन्युमविध्यत ॥७-३६-१५॥
दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः। द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः ॥७-३६-१६॥
विविंशतिस्तु विंशत्या कृतवर्मा च सप्तभिः। बृहद्बलस्तथाष्टाभिरश्वत्थामा च सप्तभिः ॥७-३६-१७॥
भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः। द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः ॥७-३६-१८॥
स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः। नृत्यन्निव महाराज चापहस्तः प्रतापवान् ॥७-३६-१९॥
ततोऽभिमन्युः सङ्क्रुद्धस्ताप्यमानस्तवात्मजैः। विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम् ॥७-३६-२०॥
गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः। दान्तैरश्मकदायादं त्वरमाणोऽभ्यहारयत् ॥ विव्याध चैनं दशभिर्बाणैस्तिष्ठेति चाब्रवीत् ॥७-३६-२१॥
तस्याभिमन्युर्दशभिर्बाणैः सूतं हयान्ध्वजम्। बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत् ॥७-३६-२२॥
ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे। सञ्चचाल बलं सर्वं पलायनपरायणम् ॥७-३६-२३॥
ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट्शलः। शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः ॥७-३६-२४॥
वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः। वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः ॥ दुर्योधनश्च सङ्क्रुद्धः शरवर्षैरवाकिरन् ॥७-३६-२५॥
सोऽतिक्रुद्धो महेष्वासैरभिमन्युरजिह्मगैः। शरमादत्त कर्णाय परकायावभेदनम् ॥७-३६-२६॥
तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः। प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ॥७-३६-२७॥
स तेनातिप्रहारेण व्यथितो विह्वलन्निव। सञ्चचाल रणे कर्णः क्षितिकम्पे यथाचलः ॥७-३६-२८॥
अथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम्। कुण्डभेदिं च सङ्क्रुद्धस्त्रिभिस्त्रीनवधीद्बली ॥७-३६-२९॥
कर्णस्तं पञ्चविंशत्या नाराचानां समर्पयत्। अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः ॥७-३६-३०॥
स शरार्दितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः। विचरन्दृश्यते सैन्ये पाशहस्त इवान्तकः ॥७-३६-३१॥
शल्यं च बाणवर्षेण समीपस्थमवाकिरत्। उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन् ॥७-३६-३२॥
ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः। शल्यो राजन्रथोपस्थे निषसाद मुमोह च ॥७-३६-३३॥
तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना। सम्प्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः ॥७-३६-३४॥
प्रेक्षन्तस्तं महाबाहुं रुक्मपुङ्खैः समावृतम्। त्वदीयाश्च पलायन्ते मृगाः सिंहार्दिता इव ॥७-३६-३५॥
स तु रणयशसाभिपूज्यमानः; पितृसुरचारणसिद्धयक्षसङ्घैः। अवनितलगतैश्च भूतसङ्घै; रतिविबभौ हुतभुग्यथाज्यसिक्तः ॥७-३६-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.