Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.035
Pancharatra and Core: Abhimanyu, in-spite of caution from his charioteer, penetrates the Kaurava military formation without a strategy.
सञ्जय उवाच॥
सौभद्रस्तु वचः श्रुत्वा धर्मराजस्य धीमतः। अचोदयत यन्तारं द्रोणानीकाय भारत ॥७-३५-१॥
तेन सञ्चोद्यमानस्तु याहि याहीति सारथिः। प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः ॥७-३५-२॥
अतिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः। सम्प्रधार्य क्षमं बुद्ध्या ततस्त्वं योद्धुमर्हसि ॥७-३५-३॥
आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः। अत्यन्तसुखसंवृद्धस्त्वं च युद्धविशारदः ॥७-३५-४॥
ततोऽभिमन्युः प्रहसन्सारथिं वाक्यमब्रवीत्। सारथे को न्वयं द्रोणः समग्रं क्षत्रमेव वा ॥७-३५-५॥
ऐरावतगतं शक्रं सहामरगणैरहम्। योधयेयं रणमुखे न मे क्षत्रेऽद्य विस्मयः ॥ न ममैतद्द्विषत्सैन्यं कलामर्हति षोडशीम् ॥७-३५-६॥
अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज। पितरं चार्जुनं सङ्ख्ये न भीर्मामुपयास्यति ॥७-३५-७॥
ततोऽभिमन्युस्तां वाचं कदर्थीकृत्य सारथेः। याहीत्येवाब्रवीदेनं द्रोणानीकाय माचिरम् ॥७-३५-८॥
ततः सञ्चोदयामास हयानस्य त्रिहायनान्। नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान् ॥७-३५-९॥
ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः। द्रोणमभ्यद्रवन्राजन्महावेगपराक्रमाः ॥७-३५-१०॥
तमुदीक्ष्य तथायान्तं सर्वे द्रोणपुरोगमाः। अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः ॥७-३५-११॥
स कर्णिकारप्रवरोच्छ्रितध्वजः; सुवर्णवर्मार्जुनिरर्जुनाद्वरः। युयुत्सया द्रोणमुखान्महारथा; न्समासदत्सिंहशिशुर्यथा गजान् ॥७-३५-१२॥
ते विंशतिपदे यत्ताः सम्प्रहारं प्रचक्रिरे। आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव ॥७-३५-१३॥
शूराणां युध्यमानानां निघ्नतामितरेतरम्। सङ्ग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः ॥७-३५-१४॥
प्रवर्तमाने सङ्ग्रामे तस्मिन्नतिभयङ्करे। द्रोणस्य मिषतो व्यूहं भित्त्वा प्राविशदार्जुनिः ॥७-३५-१५॥
तं प्रविष्टं परान्घ्नन्तं शत्रुमध्ये महाबलम्। हस्त्यश्वरथपत्त्यौघाः परिवव्रुरुदायुधाः ॥७-३५-१६॥
नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः। हुङ्कारैः सिंहनादैश्च तिष्ठ तिष्ठेति निस्वनैः ॥७-३५-१७॥
घोरैर्हलहलाशब्दैर्मा गास्तिष्ठैहि मामिति। असावहममुत्रेति प्रवदन्तो मुहुर्मुहुः ॥७-३५-१८॥
बृंहितैः शिञ्जितैर्हासैः खुरनेमिस्वनैरपि। संनादयन्तो वसुधामभिदुद्रुवुरार्जुनिम् ॥७-३५-१९॥
तेषामापततां वीरः पूर्वं शीघ्रमथो दृढम्। क्षिप्रास्त्रो न्यवधीद्व्रातान्मर्मज्ञो मर्मभेदिभिः ॥७-३५-२०॥
ते हन्यमानाश्च तथा नानालिङ्गैः शितैः शरैः। अभिपेतुस्तमेवाजौ शलभा इव पावकम् ॥७-३५-२१॥
ततस्तेषां शरीरैश्च शरीरावयवैश्च सः। सन्तस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे ॥७-३५-२२॥
बद्धगोधाङ्गुलित्राणान्सशरावरकार्मुकान्। सासिचर्माङ्कुशाभीशून्सतोमरपरश्वधान् ॥७-३५-२३॥
सगुडायोमुखप्रासान्सर्ष्टितोमरपट्टिशान्। सभिण्डिपालपरिघान्सशक्तिवरकम्पनान् ॥७-३५-२४॥
सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान्। समुद्गरक्षेपणीयान्सपाशपरिघोपलान् ॥७-३५-२५॥
सकेयूराङ्गदान्बाहून्हृद्यगन्धानुलेपनान्। सञ्चिच्छेदार्जुनिर्वृत्तांस्त्वदीयानां सहस्रशः ॥७-३५-२६॥
तैः स्फुरद्भिर्महाराज शुशुभे लोहितोक्षितैः। पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष ॥७-३५-२७॥
सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः। संदष्टौष्ठपुटैः क्रोधात्क्षरद्भिः शोणितं बहु ॥७-३५-२८॥
चारुस्रङ्मुकुटोष्णीषैर्मणिरत्नविराजितैः। विनालनलिनाकारैर्दिवाकरशशिप्रभैः ॥७-३५-२९॥
हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः। द्विषच्छिरोभिः पृथिवीमवतस्तार फाल्गुणिः ॥७-३५-३०॥
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान्। वीषामुखान्वित्रिवेणून्व्यस्तदण्डकबन्धुरान् ॥७-३५-३१॥
विजङ्घकूबराक्षांश्च विनेमीननरानपि। विचक्रोपस्करोपस्थान्भग्नोपकरणानपि ॥७-३५-३२॥
प्रशातितोपकरणान्हतयोधान्सहस्रशः। शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत ॥७-३५-३३॥
पुनर्द्विपान्द्विपारोहान्वैजयन्त्यङ्कुशध्वजान्। तूणान्वर्माण्यथो कक्ष्या ग्रैवेयानथ कम्बलान् ॥७-३५-३४॥
घण्टाः शुण्डान्विषाणाग्रान्क्षुरपालान्पदानुगान्। शरैर्निशितधाराग्रैः शात्रवाणामशातयत् ॥७-३५-३५॥
वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान्। स्थिरवालधिकर्णाक्षाञ्जवनान्साधुवाहिनः ॥७-३५-३६॥
स्वारूढाञ्शिक्षितैर्योधैः शक्त्यृष्टिप्रासयोधिभिः। विध्वस्तचामरकुथान्विप्रकीर्णप्रकीर्णकान् ॥७-३५-३७॥
निरस्तजिह्वानयनान्निष्कीर्णान्त्रयकृद्घनान्। हतारोहान्भिन्नभाण्डान्क्रव्यादगणमोदनान् ॥७-३५-३८॥
निकृत्तवर्मकवचाञ्शकृन्मूत्रासृगाप्लुतान्। निपातयन्नश्ववरांस्तावकान्सोऽभ्यरोचत ॥७-३५-३९॥
एको विष्णुरिवाचिन्त्यः कृत्वा प्राक्कर्म दुष्करम्। तथा विमथितं तेन त्र्यङ्गं तव बलं महत् ॥ व्यहनत्स पदात्योघांस्त्वदीयानेव भारत ॥७-३५-४०॥
एवमेकेन तां सेनां सौभद्रेण शितैः शरैः। भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम् ॥७-३५-४१॥
त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश। संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षणाः ॥७-३५-४२॥
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये। गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः ॥७-३५-४३॥
हतान्पुत्रांस्तथा पितॄन्सुहृत्सम्बन्धिबान्धवान्। प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान् ॥७-३५-४४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.