Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.048
Pancharatra and Core: When the wheel was shattered, Abhimanyu took up the mighty mace. Dushasana kills Abhimanyu by hitting his head, when he had fallen unconscious.
सञ्जय उवाच॥
विष्णोः स्वसानन्दिकरः स विष्ण्वायुधभूषितः। रराजातिरथः सङ्ख्ये जनार्दन इवापरः ॥७-४८-१॥
मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम्। वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि ॥७-४८-२॥
तच्चक्रं भृशमुद्विग्नाः सञ्चिच्छिदुरनेकधा। महारथस्ततः कार्ष्णिः सञ्जग्राह महागदाम् ॥७-४८-३॥
विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः। अभिमन्युर्गदापाणिरश्वत्थामानमाद्रवत् ॥७-४८-४॥
स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव। अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः ॥७-४८-५॥
तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी। शराचिताङ्गः सौभद्रः श्वाविद्वत्प्रत्यदृश्यत ॥७-४८-६॥
ततः सुबलदायादं कालकेयमपोथयत्। जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम् ॥७-४८-७॥
पुनर्ब्रह्मवसातीयाञ्जघान रथिनो दश। केकयानां रथान्सप्त हत्वा च दश कुञ्जरान् ॥ दौःशासनिरथं साश्वं गदया समपोथयत् ॥७-४८-८॥
ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष। अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥७-४८-९॥
तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ। भ्रातृव्यौ सम्प्रजह्राते पुरेव त्र्यम्बकान्तकौ ॥७-४८-१०॥
तावन्योन्यं गदाग्राभ्यां संहत्य पतितौ क्षितौ। इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परन्तपौ ॥७-४८-११॥
दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः। प्रोत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत् ॥७-४८-१२॥
गदावेगेन महता व्यायामेन च मोहितः। विचेता न्यपतद्भूमौ सौभद्रः परवीरहा ॥ एवं विनिहतो राजन्नेको बहुभिराहवे ॥७-४८-१३॥
क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः। अशोभत हतो वीरो व्याधैर्वनगजो यथा ॥७-४८-१४॥
तं तथा पतितं शूरं तावकाः पर्यवारयन्। दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये ॥७-४८-१५॥
विमृद्य तरुशृङ्गाणि संनिवृत्तमिवानिलम्। अस्तं गतमिवादित्यं तप्त्वा भारतवाहिनीम् ॥७-४८-१६॥
उपप्लुतं यथा सोमं संशुष्कमिव सागरम्। पूर्णचन्द्राभवदनं काकपक्षवृताक्षकम् ॥७-४८-१७॥
तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः। मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः ॥७-४८-१८॥
आसीत्परमको हर्षस्तावकानां विशां पते। इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम् ॥७-४८-१९॥
अभिक्रोशन्ति भूतानि अन्तरिक्षे विशां पते। दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात् ॥७-४८-२०॥
द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः। एकोऽयं निहतः शेते नैष धर्मो मतो हि नः ॥७-४८-२१॥
तस्मिंस्तु निहते वीरे बह्वशोभत मेदिनी। द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी ॥७-४८-२२॥
रुक्मपुङ्खैश्च सम्पूर्णा रुधिरौघपरिप्लुता। उत्तमाङ्गैश्च वीराणां भ्राजमानैः सकुण्डलैः ॥७-४८-२३॥
विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता। चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः ॥७-४८-२४॥
रथाश्वनरनागानामलङ्कारैश्च सुप्रभैः। खड्गैश्च निशितैः पीतैर्निर्मुक्तैर्भुजगैरिव ॥७-४८-२५॥
चापैश्च विशिखैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः। विविधैरायुधैश्चान्यैः संवृता भूरशोभत ॥७-४८-२६॥
वाजिभिश्चापि निर्जीवैः स्वपद्भिः शोणितोक्षितैः। सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः ॥७-४८-२७॥
साङ्कुशैः समहामात्रैः सवर्मायुधकेतुभिः। पर्वतैरिव विध्वस्तैर्विशिखोन्मथितैर्गजैः ॥७-४८-२८॥
पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः। ह्रदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः ॥७-४८-२९॥
पदातिसङ्घैश्च हतैर्विविधायुधभूषणैः। भीरूणां त्रासजननी घोररूपाभवन्मही ॥७-४८-३०॥
तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम्। तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा ॥७-४८-३१॥
अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने। सम्प्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः ॥७-४८-३२॥
दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते। अजातशत्रुः स्वान्वीरानिदं वचनमब्रवीत् ॥७-४८-३३॥
स्वर्गमेष गतः शूरो यो हतो नपराङ्मुखः। संस्तम्भयत मा भैष्ट विजेष्यामो रणे रिपून् ॥७-४८-३४॥
इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः। धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत् ॥७-४८-३५॥
युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे बहून्। पूर्वं निहत्य सङ्ग्रामे पश्चादार्जुनिरन्वगात् ॥७-४८-३६॥
हत्वा दशसहस्राणि कौसल्यं च महारथम्। कृष्णार्जुनसमः कार्ष्णिः शक्रसद्म गतो ध्रुवम् ॥७-४८-३७॥
रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः। अवितृप्तः स सङ्ग्रामादशोच्यः पुण्यकर्मकृत् ॥७-४८-३८॥
वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः। निवेशायाभ्युपायाम सायाह्ने रुधिरोक्षिताः ॥७-४८-३९॥
निरीक्षमाणास्तु वयं परे चायोधनं शनैः। अपयाता महाराज ग्लानिं प्राप्ता विचेतसः ॥७-४८-४०॥
ततो निशाया दिवसस्य चाशिवः; शिवारुतः सन्धिरवर्तताद्भुतः। कुशेशयापीडनिभे दिवाकरे; विलम्बमानेऽस्तमुपेत्य पर्वतम् ॥७-४८-४१॥
वरासिशक्त्यृष्टिवरूथचर्मणां; विभूषणानां च समाक्षिपन्प्रभाम्। दिवं च भूमिं च समानयन्निव; प्रियां तनुं भानुरुपैति पावकम् ॥७-४८-४२॥
महाभ्रकूटाचलशृङ्गसंनिभै; र्गजैरनेकैरिव वज्रपातितैः। सवैजयन्त्यङ्कुशवर्मयन्तृभि; र्निपातितैर्निष्टनतीव गौश्चिता ॥७-४८-४३॥
हतेश्वरैश्चूर्णितपत्त्युपस्करै; र्हताश्वसूतैर्विपताककेतुभिः। महारथैर्भूः शुशुभे विचूर्णितैः; पुरैरिवामित्रहतैर्नराधिप ॥७-४८-४४॥
रथाश्ववृन्दैः सहसादिभिर्हतैः; प्रविद्धभाण्डाभरणैः पृथग्विधैः। निरस्तजिह्वादशनान्त्रलोचनै; र्धरा बभौ घोरविरूपदर्शना ॥७-४८-४५॥
प्रविद्धवर्माभरणा वरायुधा; विपन्नहस्त्यश्वरथानुगा नराः। महार्हशय्यास्तरणोचिताः सदा; क्षितावनाथा इव शेरते हताः ॥७-४८-४६॥
अतीव हृष्टाः श्वसृगालवायसा; बडाः सुपर्णाश्च वृकास्तरक्षवः। वयांस्यसृक्पान्यथ रक्षसां गणाः; पिशाचसङ्घाश्च सुदारुणा रणे ॥७-४८-४७॥
त्वचो विनिर्भिद्य पिबन्वसामसृ; क्तथैव मज्जां पिशितानि चाश्नुवन्। वपां विलुम्पन्ति हसन्ति गान्ति च; प्रकर्षमाणाः कुणपान्यनेकशः ॥७-४८-४८॥
शरीरसङ्घाटवहा असृग्जला; रथोडुपा कुञ्जरशैलसङ्कटा। मनुष्यशीर्षोपलमांसकर्दमा; प्रविद्धनानाविधशस्त्रमालिनी ॥७-४८-४९॥
महाभया वैतरणीव दुस्तरा; प्रवर्तिता योधवरैस्तदा नदी। उवाह मध्येन रणाजिरं भृशं; भयावहा जीवमृतप्रवाहिनी ॥७-४८-५०॥
पिबन्ति चाश्नन्ति च यत्र दुर्दृशाः; पिशाचसङ्घा विविधाः सुभैरवाः। सुनन्दिताः प्राणभृतां भयङ्कराः; समानभक्षाः श्वसृगालपक्षिणः ॥७-४८-५१॥
तथा तदायोधनमुग्रदर्शनं; निशामुखे पितृपतिराष्ट्रसंनिभम्। निरीक्षमाणाः शनकैर्जहुर्नराः; समुत्थितारुण्डकुलोपसङ्कुलम् ॥७-४८-५२॥
अपेतविध्वस्तमहार्हभूषणं; निपातितं शक्रसमं महारथम्। रणेऽभिमन्युं ददृशुस्तदा जना; व्यपोढहव्यं सदसीव पावकम् ॥७-४८-५३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.